OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, February 10, 2021

 यु ए इ राष्ट्रस्य कुजयोजना सर्थका अभवत्। होप् प्रोब् भ्रमणपथं प्राप्तम्।

   दुबाय्> अरब् देशस्य प्रथम कुजयोजना विजयपथं प्राप्ता।  यू ए ई राष्ट्रेण विक्षिप्तं होप् प्रोब् बाह्याकाश पेटकं कुजस्य भ्रमणपथं प्राप्तम्। अरब् प्रदेशमखिलम् उत्सवसमानम्  अन्तरिक्षं वर्तते। कुजस्य जल-धूली सान्निध्यम् अधिकृत्य आवेक्षणमेव होप् प्रोब् पेटकेन क्रियते। २१२० संवत्सरे कुजग्रहे मनुष्वाससंस्थापनम् भवति लक्ष्यम्। गतसंवत्सरे जुलाई मासे  होप् प्रोब् बाह्याकाशवाहनं भ्रमणपथं प्राप्तम् आसीत्।