OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 12, 2021

श्रीजेषाय २ कोटिः आर्थिकपुरस्कारः उद्योगे उन्नतिश्च। 

  अनन्तपुरी> टोक्यो ओलिम्पिक्स् मध्ये  होक्कीस्पर्धायां कांस्यपदकविजेत्रे पि आर् श्रीजेषाय केरलसर्वकारस्य अनुमोदनम्। द्विकोटिरूप्यकाणि आर्थिकपुरस्कारः उद्योगे पदोन्नतिश्च पारितोषिकरूपेण दातुं मन्त्रिमण्डलेन निश्चितम्।   राज्यस्य शैक्षिकविभागे [क्रीडामण्डले] उपनिदेशकरूपेण [Deputy Director] विराजते तस्मै सम्प्रति सहनिदेशकरूपेण [Joint Director] पदोत्कर्षं दातुमपि निश्चितम्। 

   किञ्च ओलिम्पिक्स् महोत्सवे भागं कृतवद्भ्यः अन्येभ्यः पञ्चक्रीडकेभ्यश्च पञ्चलक्षरूप्यकाणि प्रतिक्रीडकं दातुमपि निश्चितम्। टोक्योयात्राव्ययार्थं पूर्वं दत्तं  पञ्चलक्षं विना अधिकतया एव एषः पारितोषिकः।