OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, August 13, 2021

 गसनिनगरमपि तालिबानेन ग्रहीतम्।

    अफ्गानिस्थानस्य राजधान्याः समीपस्थं गसनि नगरं तालिबानसेनायाः अधीनम् अभवत्। काबूलतः १५० कि. मी दूरे वर्तते एतत् नगरम्। काबूल - कण्डहारयोः राजवीथ्यां वर्तमाननगरेषु भूरि नगराणि तालिबानस्य अधीनानि भवन्ति। तालिबानाधीनेषु पतितेषु प्रधाननगरेषु एत् दशमं नागरं भवति। गसनि नगरस्य नियन्त्रणं नष्टम् अभवत् इति अफगान सेनायैः अतिप्रहरः भविष्यति।  तालिबानतः भीत्या विविध-देशेभ्यः पलायिताः जनाः काबूलनगरम् अश्रित्य वर्तन्ते। तेषु तालीबानस्य गुप्तसैनिकाः अपि स्यात् इति अशङ्क्यते च।