OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 11, 2021

 दीर्घयात्रानन्तरं गजयूथं स्वस्थानेषु प्रतिनिवर्तते।


 एकसंवत्सरायतदीर्घयात्राननरं चीनस्य गजयूथं स्वसाम्राज्येषु प्रतिनिवर्तते। भिन्नाकारैः भिन्नवयस्कैः सहितः गजसंघः तेषां प्रकृतिजेषु षिन्हुवान् नाम निजीयशासितप्रदेशेषु (autonomous prephectur) प्रतिनिवृत्तमानाः इत्येव सूचना। रविवासरे रात्रौ यूथं युन्ननस्थं युवान्जियाङ् नदीं उत्तीर्णम्। 

सप्तदश मासात् पूर्वमेव यात्रा समारब्धा। प्रत्यागन्तुं द्विशतं किलोमीट्टर् दूरं संघेन इतोऽपि सञ्चरणीयम्। तदर्थं मासानि आवश्यकानि तथापि गजयूथस्य विनोदयात्रावेलायाम्  आशङ्कितजनमनस्सु कौतुकं सञ्जनयन् वर्तते इदं प्रतिनिवर्तनम्। सप्तदश मासाभ्यन्तरे गजयूथं लक्ष्यं विना ५०० किलोमीट्टर् सञ्चरन्नासीत्।