OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 10, 2021

आविश्वं कोविड्बाधिताः २० कोटि अतीताः। 

   वाषिङ्टण्> अद्यावधि आविश्वं २०.३६ कोट्यधिकेषु जनेषु कोविड्रोगः स्थिरीकृतः। ४३. ११लक्षं जनाः रोगबाधया मृत्युमुपगताः। ह्यः चतुर्लक्षं जनाः कोविड्बाधिताः अभवन्। षट्सहस्रं जनाः कालयवनिकां प्राप्ताः। 

  अधिकाधिकतया कोविड्बाधितानि राष्ट्राणि, रोगबाधितानां संख्या, [मृत्युसंख्या] इतिक्रमेण - अमेरिक्का - ३.६५कोटिः [६.३३लक्षं], भारतं - ३.२कोटि [४.२८लक्षं], ब्रसील् - २.०२कोटि [५.६३लक्षं],रूस् - ६४.७लक्षं [१.६६लक्षं], फ्रान्स् - ६३लक्षं [१.१२लक्षं], ब्रिट्टनं- ६०लक्षं [१.३लक्षं], तुर्की - ५९लक्षं [६०सहस्रम्]