OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, August 10, 2021

आगोलतापनस्य भयानकवर्धनं मनुष्यवंशस्य अपायसूचना इति अध्ययनानि प्रतिवेद्यन्ते।


 जनीव> आगोलतापनम् अतितीव्रत्वमापन्नमिति सूचनां प्रदास्य अध्ययनप्रतिवेदनम्। भूमेः जीवजालानां च सुस्थितये भीषां जनयन् भूमौ अन्तरिक्षतापमानं वर्धमानम् अस्ति इति संयुक्तराष्ट्रसभायाः (ऐ पि सि सि) अन्तर्सर्वकारीय- पर्यावरण -परिवर्तनस्थेयगणस्य (inter governmental panal on climate change) अध्ययनप्रतिवेदनं सूचयति। वर्धिततापमानं भारते वर्षाकालर्तुमपि बाधिष्यते इत्यपि अध्ययनानि सूचयन्ति।

आगोलतापवर्धना २१०० संवत्सराभ्यन्तरे २° सेलष्यस् उपरि आगमिष्यति इति ऐ पि सि सि प्रतिवेदनं पूर्वसूचनां ददाति। हरितगृहवातकानां बहिर्गमने जाग्रतां न पालयति चेत् स्थितिः अतीव रूक्षः भविष्यति इति पूर्वसूचना अप्यस्ति।