OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 4, 2021

'ई-रुप्पी' नामिका नूतना आङ्किकात्मक-विनिमय सौविध्यं  प्रधानमन्त्रिणा प्रकाशिता।     
 नवदिल्ली> केन्द्रसर्वकारस्य' ई रुप्पी' (Digital payment)  नामिका नूतना आङ्‌किकात्मक-यविनिमयसौविध्यं प्रधानमन्त्रिणा नरेन्द्रमोदिना अन्तर्जालेन प्रकाशितम्। भारतसर्वकारस्य जनक्षेमयोजनाः अधिकृत्य सम्यक् ज्ञानं सर्वजनानां मध्ये अस्ति इति दृढीकर्तुं प्रभवति एषा सुविधा। वाक्सिनीकरणप्रक्रमाः शीघ्रातिशीघ्रं कर्तुं सहायिका भवति एषा योजना इति माध्यमैः प्रतिवेदितम्। भारतीय 'भुगतान' निगमेन (NationalPaymentsCorporationof India) एव 'ई रुप्पी' नामिका सौविध्यं निर्मितम्। क्यू आर् कोड्, एस् एम् एस् इत्यादि द्वारा लभ्यमानं ई वौचर् आधारीकृत्य प्रवर्तमाना धनपत्ररहिता श्वेतपत्ररहिता च सुविधेयम्। गुणभोक्तृणां दूरवाणीमध्ये लब्धं 'ई वौचरं' उपयुज्य विविधायै सेवायै उपयोक्तुं अनया शक्यते।