OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, August 5, 2021

ओलिम्पिक्स् वार्ताः - टोक्यो ।

 लव्लिना कांस्यं विजितवती।

  महिलानां 'वेल्टर् वेय्ट्' नामके मुष्टामुष्टिस्पर्धायां भारतस्य लव्लिना बोर्गो हेय्न् नामिका कांस्यपदकं प्राप्तवती। असमराज्यीया भवति २३ वयस्का लव् लिना। 

   ह्यः सम्पन्ने पूर्वान्त्यचक्रे तुर्कीराष्ट्रस्य विश्वविजेत्री तथा विश्वस्य प्रथमस्थानीया बुसेनास् सुरमेनेली नामिकया पराभूता तथापि कांस्यं दृढीकृतवती। 

 नीरज चोप्रा अन्त्यचक्रं प्राविशत्। 

  पुरुषाणां प्रेसक्षेपस्पर्धायां भारतक्रीडकः नीरजचोप्रा प्रथमस्तरादेव अन्त्यचक्रं प्राविशत्। प्रथमे योग्यतामण्डले एव श्रेष्ठक्षेपणं कृत्वा [८६.७५मीटर्] एव सः अन्त्यचक्रं प्रविष्टवान्।