OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, August 7, 2021

 ओलिम्पिक्स् वार्ताः - टोक्यो। 

 > वनिताहोक्की - तृतीयस्थाने ब्रिट्टनः। 

  महिलानां होक्कीस्पर्धायां कांस्यपदकमालक्ष्य पूर्वान्त्यचक्रे पराजितयोः दलयोः द्वन्द्वे भारतं पराजित्य ब्रिट्टनदलः पदकं प्राप्तवान्। अन्तिमनिमिषं यावत् प्रतिद्वन्दिनं प्रकम्पीकृत्य एव भारतमहिलाः ३- ४ इति क्रमेण पराभूताः अभवन्। परम्परायाः प्राथमिकस्तरे ब्रिट्टनं प्रति ४-१ इति रीत्या भारतं पराजितमासीत्। 

 > प्रासक्षेपस्य अन्तिमचक्रमद्य - प्रतीक्षया भारतम्।

  प्रेसक्षेपस्पर्धानाम् अन्तिमा स्पर्धा अद्य भविष्यति। तस्यां भारतक्रीडकः नीरजचोप्रा अनितर्भवतीति भारतस्य पदकप्रतीक्षा वर्धयते। योग्यताचक्रे श्रेष्ठतमं प्रदर्शनं कृतवानासीत्।