OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, August 10, 2022

 व्यायामः, सौहृदानि च स्मृतिभ्रंशप्रतिरोधाय सहायकः भवति।


लोके सर्वत्र सार्धपञ्चकोटि जनाः स्मृतिभ्रंशरोगेण दुरितमनुभवन्ति इति गणनाः सूचयन्ति। प्रतिसंवत्सरं स्मृतिभ्रंशरोगिणां संख्या वर्धमाना दृश्यते। मधुमेहः, विषादः, रक्तसम्मर्दः, सुरायाः अमितोपभोगः च स्मृतिभ्रंशस्य मुख्यकारणानि भवन्ति। शरीरमनांसि सदा सजीवं वर्तते चेत् स्मृतिभ्रंशं निवारयितुं सामान्येन शक्यते इति अध्ययनानि सूचयन्ति । प्रतिदिनं व्यायामं कुर्यात्। गृहकर्मसु सहभागित्वं तथा कुटुम्बाङ्गैः सुहृद्भिः च साकं मेलनं भाषणं च स्मृतिभ्रंशरोगासाध्यतां न्यूनीकरोति इति गवेषकैः सन्दृष्टम्।