OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 19, 2022

 एलिसबत् राज्ञ्याः अन्त्येष्टिक्रियाः अद्य ।

भारतात् राष्ट्रपतिः लण्टनं प्राप्नोत्। 

लण्टन्> दशदिनात्मकस्य दुःखाचरणस्य अनन्तरं दिवंगतायाः एलिसबत् राज्ञ्याः भौतिकशरीरम् अद्य लण्टनस्थे 'वेस्ट् मिन्स्टर् आबी' नामकस्थाने मृद्विलयं प्राप्नोति। प्रभाते ११ इति  प्रादेशिकसमये [भारतस्य अपराह्ने ३. ३०] परम्परागतरीतिमनुसृत्य  अन्त्येष्टिक्रियाः आरप्स्यन्ते। ब्रिट्टनस्य राजपरिवाराङ्गाः ५०० लोकनेतारश्चाभिव्याप्य उपद्विसहस्रं जनाः कार्यक्रमेSस्मिन् भागभाजः भविष्यन्ति। 

  कार्यक्रमे भागं गृहीतुं भारतस्य राष्ट्रपतिः द्रौपदी मुर्मू महाभागा ह्यः  लण्टनं प्राप्तवती। लङ्गास्टर् हौस् इत्यत्र स्थापिते अनुशोचग्रन्थे हस्ताक्षरं कृतवती। अनन्तरं वेस्ट् मिन्स्टर् आबीं प्राप्य राज्ञ्यै श्रद्धाञ्जलिं समर्पितवती। 

  लण्टनस्थे विन्स्टर् राजमन्दिरस्थे जोर्ज् षष्ठस्मारके देवालये भवति तस्याः अन्त्यविश्रान्तिस्थानम्।