OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 22, 2022

विद्वेषभाषणानि रोद्धुम् पर्याप्तः नियमः आवश्यकः - सर्वोच्चन्यायालयः।


नवदिल्ली> विद्वेषभाषणानि रोद्धुम् इदानीं पर्याप्तः नियमः नास्ति इति उक्त्वा दत्तायां याचिकायाम् आसीत् न्यायालयस्य निरीक्षणम्। एतदर्थं नियमनिर्माणं केन्द्रसर्वकारेण केन कारणेन न क्रियते इति न्यायालयेन अपृच्छत्। विद्वेषभाषकेभ्यः वार्तावाहिन्यः वेदिकां सज्जीक्रियन्ते इत्यपि सर्वोच्चन्यायालयेन परामृष्टम्।  विद्वेषभाषणानि प्रतिरोद्धुं केन्द्रनियममन्त्रालयेन कृतायाम् अनुशंसायां  केन्द्रसर्वकाराय स्वाभिमतं ज्ञापयितुम्  आदेशः दत्तः।