OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 26, 2022

 भारत-आस्ट्रेलिया क्रिकेट् परम्परा - भारतस्य विजयः। 

हैदराबादः> भारत-आस्ट्रेलियादलयोर्मध्ये सम्पन्नायाः टि-२० क्रिकेट् परम्परायाः तृतीये तथा च अन्तिमे प्रतिद्वन्द्वे अपि भारतस्य  उज्वलविजयः। अनेन २-१ इति रीत्या  भारतेन परम्परा स्वायत्तीकृता। भारतीयक्रीडकः सूर्यकुमार यादवः श्रेष्ठक्रीडकरूपेण चितः। परम्परायाः श्रेष्ठक्रीडकरूपेण अक्सर् पटेलः अपि चितः। 

  अन्तिमस्पर्धायां प्रथमं आस्ट्रेलिया दलेन २० क्षेपणचक्रैः सप्त ताडकानां विनष्टे १८६ धावनाङ्काः प्राप्ताः। प्रत्युत्तरक्रीडायां भारतेन १९. ५ क्षेपणचक्रैः चतुर्णां ताडकानां विनष्टे १८७ धावनाङ्काः प्राप्ताः।