OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 27, 2022

नासायाः क्षुद्रगोलप्रतिरोधदौत्यं समारब्धम्।


न्यूयोर्क्> भूमिम् अभिमुखीकृत्य समागतानां क्षुद्रगोलानां प्रतिरोधाय नासया सज्जीकृता डार्ट् नाम सुविधा अद्य प्रवृत्तिपथमारूढा। भूमिं घट्टयितुम् आगतान् क्षुद्रगोलान् अनया सुविधया गतिभ्रंशं क्रियते। अद्य भारतसमयं ४:४४ वादने असीत् अस्याः प्रथमदैत्यम्। भूमेः ११ दशलक्षं किलोमीट्टर् दूरे आसीत् उभयोः घट्टनम्। डर्ट्टस्य घट्टनेन क्षुद्रगोलस्य गतिभ्रंशः अभवत्। पादकन्दुकक्रीडाक्षेत्र-समुच्चयस्य समं विस्तृतम् आसीत् अस्य क्षुद्रगोलः इति आवेद्यते। जोण् होकिन् विश्वविद्यालयस्य अप्लैड् फिसिक्स् लबोरट्टरि भवति अस्य सुविधायाः नियन्ता।