OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 4, 2022

अतिशीघ्रं परिवर्तनं व्यापनं च। नूतनाः कोविड् विभेदाः पुनः भवेयुः - इ एम् ए।


दि हेय्ग्> कोविडस्य नूतनविभेदाः पुनः भवेयुः इति यूरोप्यन् मेडिसिन्स् एजन्सि इत्यनेन पूर्वसूचना प्रदत्ता। अतिशीघ्रं कोविड् विभेदानां परिवर्तनम् अनुवर्तते इति इ एम्. ए इत्यनेन स्पष्टीकृतम्। गणनानुसारं यूरोप्पे ओमिक्रोण् बि ५ विभेदः प्रसरन् अस्ति। नूतनतरङ्गस्य स्वभावः साहचर्यं च अभिमुखीकर्तुं सज्यते इति इ एम् ए अङ्गेन मार्को कावल्रिना उक्तम्। किन्तु नूतनप्रभेदान् अधिकृत्य वक्तुं श्रमकरं भवति इत्यपि तेन निगदितम्।