OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 24, 2022

 भारते इंदप्रथमतया २१ कि.मि . दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गः निर्मीयते। 


नवदिल्ली> मुम्बै-अहम्मदाबाद् अतिवेगरेल्संपथस्य कृते२१ कि. मि. दीर्घायतः समुद्रान्तर्गतरेल् सुरङ्गमार्गाय राष्ट्रिय- अतिवेगलेहमार्ग - निगमेन (NHSRCL) संविदा आमन्त्रिता। सुरङ्गस्य सप्त किलोमीट्टर् भागः समुद्रान्तर्भागो भविष्यति। महाराष्ट्रेषु नूतनसर्वकारस्य शासनपदारोहणानन्तरमेव संपथार्थं निर्माणप्रवर्तने शीघ्रतां प्राप्तः।