OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 14, 2022

 'होट् स्प्रिङ्' क्षेत्रे सैनिकप्रतिनिवर्तनं सम्पूर्णम्। 

नवदिल्ली> पूर्वलडाकस्य गोग्र-होट्स्प्रिङ् क्षेत्रात् चीनभारतयोः सैन्यानां प्रतिनिवर्तनं सम्पूर्णमभवत्। अल्पकालिकतया निर्मितानि शिबिराणि विभागद्वयेनापि विदारितानि। 

  १६ वारं सम्पन्नैः कमान्डर् स्तरीयोपवेशनैः एव सैनिकनिवर्तनं सार्थकमभवत्। १५ तमात् पट्रोलिंग् स्थानात् सेनाप्रतिनिवर्तनमारब्धमिति सेप्तबर् अष्टमे दिनाङ्के उभयेनापि राष्ट्रेण प्रख्यापितम्। २०२० मेय् ५ तमे पांगोंग् क्षेत्रे उभयोरपि राष्ट्रयोः सैनिकाः मुखामुखं साक्षात् युद्धसन्नद्धाः एव तिष्टन्तः आसन्। अधुना युद्धं विना प्रतिनिवर्तते स्वयं इत्यस्मात् सीमाविषये विवादाःशाम्येरन् इत्याशास्महे ।