OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 28, 2022

 विविधराष्ट्रेषु चीनेन आरक्षकालयः गुप्तरूपेण विन्यस्तः।


बैजिङ्> चीनेन विविधराष्ट्रेषु स्वस्य आरक्षकालयः गुप्तरूपेण संस्थापितः। विषयमिदं 'इन्वेस्टिगेट् जेर्णलिसं रिपोर्टिक' द्वारा प्रतिवेदितम्। चीनस्य नूतनपदक्षेपः मनवाधिकार सेवकानां मध्ये आशङ्कां प्रसारितः इत्यपि आवेदितमस्ति। पदक्षेपः विरुद्ध्य जायमानप्रक्रमान् प्रति रोद्धुमुद्दिश्य भवति चीनस्य अयं हीनपदक्षेपः इति प्रतिवेद्यते। चीनस्य 'पब्लिक् सेक्यूरिट्टी ब्यूरो संस्थया संबन्धितः भवति कानडदेशो संस्थापितः आरक्षका लयः। अस्मिन् 'ग्रेट्टर् टोरन्टो' मण्डले त्रयः आरक्षकालयाः वर्तन्ते। 

आविश्वं २१ राष्ट्रेषु चीनेन अनया रीत्या आरक्षकालयाः उद्घाटिताः। युक्रैन् फ्रान्स् स्पेयिन् जर्मनि यू के इत्येतेषु राष्ट्रेषु अपि आरक्षकालयस्य स्थापनाय प्रयत्नं कुर्वन्नस्ति। तत्र कर्म-परिशीलन-केन्द्राणि इति व्याजरूपेण भवति प्रवर्तनम्।