OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 7, 2022

 भारत-बङ्गलादेशराष्ट्राभ्यां सप्त सन्धयः हस्ताक्षरिताः। 

नवदिल्ली> उभयोः राष्ट्रयोः वाणिज्य-व्यापारव्यवहारवर्धनाय समग्रार्थिकसहयोगं दृढीकर्तुं अचिरेणैव चर्चां कर्तुं भारत-बङ्गलादेशराष्ट्राभ्यां निर्णयः कृतः। तस्य भूमिकारूपेण सप्त सन्धयः राष्ट्रद्वयेन हस्ताक्षरिताः। भारतस्य प्रधानमन्त्री नरेन्द्रमोदी  बङ्गलादेशस्य प्रधानमन्त्री शैख् हसीना इत्येतयोर्मध्ये गतदिने सम्पन्ने उपवेशने आसीदयं निर्णयः। 

  भारतस्य आर्थिकसाह्येन बङ्गलादेशे निर्मितस्य रुष्प रेल्मार्गसेतुोः, राम्पाल् तापोर्जनिलयस्य च उद्घाटनमपि सम्पन्नम्।