OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 10, 2022

 पूर्वलडाकतः भारत-चीनयोः सैनिकप्रतिनिवर्तनम् आरब्धम्। 

नवदिल्ली> पूर्वलडाक् इति केन्द्रशासितप्रदेशस्थे गोग्रा प्रदेशात् स्वबलं प्रतिनिवर्तयितुं भारत-चीनयोर्मध्ये सन्धिः अभवत्। एतदधिकृत्य भारतस्य प्रस्तुतिमनुगम्य चीनेनापि स्वप्रतिनिवर्तनं स्थिरीकृतम्। सोमवासरे सेनायाः प्रतिनिवर्तनं पूर्णं भविष्यतीति चीनेन प्रस्तुतम्। 

  सेनाविन्यासाय निर्मितानि शिबिराणि विशीर्य स्थानानि पूर्वस्थितिं कारयिष्यति। अनेन २०२० तमे आरब्धस्य संघर्षस्य लाघवं प्रतीक्षते।