OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 21, 2022

 केरले शुनकेषु 'राबिस्' विषबाधा वर्धते। 

कोट्टयं> केरलराज्ये शुनकेषु उन्मत्तकारणस्य राबिस् नामक विषाणोः व्यापनमानं वर्धते। शुनकेभ्यः सञ्चितेषु स्रवेषु  विविधपरीक्षणशालासु परिशोधनासु कृतासु प्रतिशतं पञ्चाशत् स्रवप्रतिरूपेषु विषाणुबाधा दृष्टा। 

  २०१६ तमे वर्षे विषाणुव्यापनमानं १६% आसीत्। २०२१ तमे एतत् ५६% इति वर्धितमिति वरिष्ठः पशुशास्त्रगवेषकः वैद्यश्च सि के षाजुवर्यः अवदत्। कोट्टयं जनपदे संवत्सरेSस्मिन् अद्यावधि ७२ शुनकानां स्रवाः परिशोधिताः। तेषु ३४ स्रवेषु भ्रान्तिकारणः विषाणुः दृढीकृतः। 

  केरलस्य विविधस्थानेषु अलर्कभीतिः वर्धमाना अस्ति।