OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 13, 2023

 विश्वचषकयष्टिक्रीडास्पर्धायै अद्य शुभारम्भः। 

रूर्कला> यष्टिक्रीडायाः [होक्की] लोकवीराः अद्य आरभ्य भारते ओडीशायां सङ्गमन्ते। लक्ष्यमेक एव -  विश्वकिरीटम्। भारतमभिव्याप्य १६ राष्ट्राणि विश्वचषककिरीटाय स्पर्धन्ते। 

  पञ्चभ्यः भूखण्डेभ्यः १६ दलाः चतुर्षु संघेषु अन्तर्भवन्ति। संघजेतारः साक्षादेव चतुर्थांशं प्रवेष्टुमर्हन्ति। रूर्कला भुवनेश्वरं इत्येतयोः क्रीडाङ्कणेषु सर्वाः स्पर्धाः सम्पत्स्यन्ते। 

  भारतं डि संघे अन्तर्भवति। इङ्लाण्ट् स्पेयिन् वेय्ल्से इत्येतानि अन्ये दलाः। क्रीडापरम्परायाः प्रथमस्पर्धा मध्याह्ने एकवादने कलिंग क्रीडाङ्कणे अर्जन्टीना-दक्षिणाफ्रिक्कयोर्मध्ये प्रचलिष्यति। भारतस्य प्रथमस्पर्धा अद्यैव रात्रौ सप्तवादने रूर्कलायां स्पेयिनेन सह भविष्यति।