OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 17, 2023

 यु एस् राष्ट्रे तीव्रव्यापनाय कारणभूतः कोविड् विभेदः भारते अपि वर्धते। भारते २६ प्रकरणानि।

    नवदिल्ली> अमेरिक्काराष्ट्रे तीव्रव्यापनाय हेतुभूतः कोविडस्य एक्स् बि बि.१.५ विभेदः भारते अपि वर्धते। ११ राज्येषु नूतन विभेदः संक्रमितः अस्ति इति इन्सागोग् संस्थया बहिः प्रकाशिते दत्तांशे सूचितमस्ति। अमेरिक्काराष्ट्रे ४४% कोविड् प्रकरणानां हेतुः एक्स् .१.५ भवति। चीनेषु कोविड् व्यापनाय हेतुभूतस्य बि एफ्.७ विभेदस्य  १४ प्रकरणानि  राष्ट्रे प्रतिवेदितानि। कोविड् विभेदेषु अतिव्यापनक्षमः एषः विभेदः प्रथमं सिङ्गपूरे एव  प्रतिवेदितः।