OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 24, 2023

 विश्वचषकयष्टिक्रीडा - भारतं बहिर्गतम्।

न्यूसिलान्टं प्रति 'सडन् डत्' प्रकारेण  पराजयः। 

भुवनेश्वरम्>  यष्टिक्रीडायां भारतस्य विश्वचषकाभिलाषः अस्तंगतः। 'सडन् डत्' नामकं क्रीडाविशेषपर्यन्तं दीर्घितायां प्रतियोगितायां न्यूसिलान्टं प्रति पराजित्य भारतं क्रीडापरम्परातः बहिर्गतम्। निश्चितसमये ३ - ३ इति लक्ष्यकन्दुकरीत्या समस्थितिं प्राप्ता प्रतियोगिता 'षूटौट्' ततः 'सडन् डत्' इत्येतं दीर्घिता। तत्र ४ - ५ इतिरीत्या भारतं पराजितमभवत्। 

  अनेन न्यूसिलान्टः चतुर्थांशं प्राविशत्। चतुर्थांशे न्यूसिलान्टः बल्जियं प्रति स्पर्धिष्यते।