OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 16, 2023

 तृतीयम् एकदिनं - श्रीलङ्कां प्रति भारतस्य उज्वलविजयः; परम्परालाभश्च। 

विराट् कोहली शुभमान गिल् इत्येतयोः शतकप्राप्तिः। 

अनन्तपुरी>  भारतश्रीलङ्कयोः तृतीये अन्तिमे च एकदिनक्रिक्कट् प्रतिद्वन्द्वे  भारतस्य ३१७ धावनाङ्कानाम् अत्युज्वलविजयः। अनेन परम्परा च ३ - ० इति रीत्या भारतेन स्वायत्तीकृता। 

  केरलस्य अनन्तपुर्यां ग्रीन् फील्ड् क्रीडाङ्कणे सम्पन्ने प्रतिद्वन्दे प्रथमं भारतेन पञ्च ताडकानां विनष्टेन ३९० धावनाङ्काः समाहृताः। विराट कोहली १६६* धावनाङ्काः शुभमान गिलः ११६ धावनाङ्काश्च प्राप्तवन्तौ।  प्रत्युत्तरक्रीडायां श्रीलङ्का २२ क्षेपणचक्राभ्यन्तरे सर्वे क्रीडकाः बहिर्नीताः। एकदिनस्पर्धायां धावनाङ्कानाम्  आधारेण भारतस्य बृहत्तमः विजय एष इति सूच्यते।