OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 8, 2023

 केरलराज्यस्तरीय-कौमारकलोत्सवः समाप्तः। 

कोष़िक्कोट् जनपदाय कलाकिरीटम्।

 कोष़िक्कोट्> एष्याभूखण्डस्य बृहत्तमः कौमारकलोत्सवः इति प्रसिद्धिमाप्तः केरलराज्ये प्रतिवर्षं सम्पद्यमानः राज्यस्तरीयः विद्यालयीयकलोत्सवः कोष़िक्कोट् नगरे समाप्तिमाप्तः। कोविड्महामारिकारणेन वर्षद्वयं यावत् स्थगितः उच्चोच्चतरीयछात्राणां पञ्चदिनात्मकोSयं कलोत्सवः जनुवरि तृतीयदिनाङ्कतः सप्तमदिनाङ्कपर्यन्तं पूर्वाधिकं सम्यक् रीत्या सामान्यजनसहयोगेन च प्रचलितः। १४ जनपदेषु परमतः प्राप्ताङ्काय जनपदाय दीयमानः सुवर्णचषकः आतिथेयजनपदेन कोष़िक्कोटेन प्राप्तः। पालक्काट् कण्णूर् जनपदौ द्वितीयस्थानं प्राप्तवन्तौ।

   अरबी - संस्कृतकलोत्सवाभ्यां समं सम्पद्यमाने  कलोत्सवे अस्मिन् वारे २४ वेदिकासु आहत्य १५ सहस्रं कुमारकाः विविध-साहित्यकलास्पर्धासु स्ववैभवं प्रकटीकृत्य स्पर्धितवन्तः।