OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 15, 2023

 २०२२ संवत्सरः अतितापसंवत्सरः आसीत् इति नासा।

 विश्वस्मिन् अतितापमानः संवत्सरः आसीत् २०२२ इति नासा। १८८० संवत्सरादारभ्य तापमानरेखाङ्कनं समारब्धम्। तस्मात् संवत्सरात् आरभ्य इतःपर्यन्तम् अतितापमानं रेखाङकितम्। एवम् अधिकतापानां नवसंवत्सराः विगताः इति नासायाः प्रतिवेदने सूचयति। हरित-गृहवातकानां कार्बण्डयोक्सैड् इत्यादीनां बहिर्गमनं गतवर्षे अभिलेखोन्नतिं प्राप। १९०१ संवत्सरादारभ्यैव भारते तापमानरेखाङ्कनं समारब्धम्। तत्पश्चात् रेखाङ्कितम् उन्नततापसहितः पञ्चमतमः आसीत्  २०२२ संवत्सरः।