OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 24, 2023

 प्रधानमन्त्री अद्य केरले। 


'युवं - २३', 'वन्देभारत'स्य शुभारम्भः, जलमेट्रो उद्घाटनं च मुख्यकार्यक्रमाः। 

कोच्ची> प्रधानमन्त्री नरेन्द्रमोदी दिनद्वयस्य सन्दर्शनार्थम् अद्य  केरलमागच्छति। सोमवासरे पञ्चवादने कोच्ची नौसेनाविमाननिलयम् अवतीर्यमाणः सः नगरोपान्ते आयोज्यमाने वीथिप्रदर्शने भागं कृत्वा तेवरा कलालयं प्राप्स्यति। तत्र युवं - २३' नामकस्य यवजनसंगमस्य उद्घाटनं करिष्यति। 

  रात्रौ ताज् मलबार् नामके कृतवासव्यवस्थः प्रधानमन्त्री क्रैस्तवधर्माध्यक्षैः सह सम्मिलिष्यति। 

  मङ्गलवासरे प्रातः मोदिवर्यः  अनन्तपुरीं गमिष्यति। तत्र १०. ३० वादने  सः वन्दे भारत रेल् यानस्य सेवारम्भाय शुभाशीः [Flag off] करिष्यति। ११ वादने 'सेन्ट्रल् स्टेडियं' क्रीडाङ्कणे कोच्ची जलमेट्रो यात्रासुविधायाः समर्पणं कृत्वा ३२०० कोटि रूप्यकाणां विकसनपरियोजनानां समर्पण-शिलास्थापनादिकं निर्वक्ष्यति। १२ वादने दाद्रनगरहवेली नामकं केन्द्रशासनप्रदेशं गमिष्यति।