OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, April 5, 2023

 सस्यानि भाषणं कुर्वन्ति। उत्खोटकस्य स्फोटनसमान इति अध्ययन प्रतिवेदनं बहिः आगतम्।

-शोभा के. पि

        टेल्अवीव्>सस्यानि भाषणं कूर्वन्ति इति भवन्तः विश्वसिति वा?नोचेत् विश्वासं करणीयमेव भवति। इस्रायेल् राष्ट्रे टेल् अवीव् विश्वविद्यालये गवेषकाः एव अस्मिन् विषये गवेषणं कृत्वा सूचितवन्तः। सस्यानाम् ईदृशाः शब्दाः उत्खोटकस्य (popcorn) स्फोटनसमानः तथा मनुष्याणां भाषणसमान शब्दाः एव, किन्तु उच्चस्तरीय आवृत्यां, मनुष्यकर्णस्य श्रवणपरितावुपरि भवन्ति सस्येभ्यः बहिः आगच्छन्तःशब्दाः।

   सम्मर्दे पतितानि सस्यानि शब्दाः बहिः प्रसारयन्ति इति 'जेर्णल् सेल्' इति शेधपत्रिकायां प्रकाशितम् अध्ययनं सूचयति। सस्यानां शब्दाः दूरतः अपि लेखनं कृत्वा विभागं कर्तुं शक्यते इति अध्ययन-प्रतिवेदने सूचितमस्ति।