OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, April 24, 2023

 व्याघ्राणां सान्निध्यं रेखाङ्कितव्यम्। पश्चिमवङ्गदेशे १५०० छायाचित्रग्राहिणः स्थापयिष्यति।

    कोल्कत्ता>> पश्चिमवङ्गदेशस्य उत्तरभागस्थेषु वनप्रदेशेषु वारं वारं आगतानां व्याघ्राणां निरीक्षणाय राज्यवनपालनमन्त्रालयेन छायाचित्रग्राहिणः स्थापयितुं निश्चिकाय।१५०० छायाचित्रग्राहिणः स्थापयितुं वनसंरक्षणमन्त्रालयेन निश्चिताः। डार्जिलिङ्क् जनपदे महानन्दा वन्यजीविसङ्केतः, कलिपोङ् जिल्लायां नियोरा वाली राज्यान्तरीयोद्यानम्, अलिप्पूर् जिल्लायां बुक्स व्याघ्रनिरीक्षणकेन्द्रम् इत्यादिषु स्थलेषु छात्रचित्रग्राहिणः स्थापयिष्यन्ति।