OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 26, 2024

 लोकसभानिर्वाचनं - द्वितीयसोपानम् अद्य। 

८८ मण्डलानि मतदानमपेक्षन्ते। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य द्वीतीयचरणम् अद्य विदधाति। १२ राज्येषु एकस्मिन् केन्द्रीयशासनप्रदेशे च ८८ मण्डलेषु निर्वाचनं भविष्यति। 

  केरलं - २०, असमः - ५, बिहारं - ५, छतीसगढं - ३, कर्णाटकं - १४, मध्यप्रदेशः - ६, महाराष्ट्रं - ८, मणिपुरं - १, राजस्थानं - १३, त्रिपुरं - १, उत्तरप्रदेशः - ८, पश्चिमवंगः - ३, जम्मु काश्मीरं १ । एवमेव राज्याधारानुसारं मण्डलानां संख्या। 

   ८८ मण्डलेषु स्वतन्त्रान् अभिव्याप्य १२०२ स्थानाशिनः जनविधिमपेक्षन्ते। तेषु राहुल गान्धी, राजीवचन्द्रशेखरः, एच् डि कुमारस्वामी, ओम् बिर्ला, पप्पु यादवः, तारिख् अन्वरः, भूपेश बाहलः इत्यादयः प्रमुखाः भवन्ति।

Thursday, April 25, 2024

 EVM भञ्जनस्य प्रमाणं नास्ति - सर्वोच्चन्यायालयः।

    नवदिल्ली> सुव्यक्तं प्रमाणं विना विद्युत् मतदानयन्त्रं (electronic votting mechine) सम्बन्ध्य निर्देशं प्रदातुं शक्यते वा इति सर्वोच्चन्यायालयः अपृच्छत्। वि वि पाट् इति पेटिकायां विद्यमानानि काकदपत्राणि सम्पूर्णतया गणनीयानि इत्यावश्यकीं याचिकां परिगणय्य आसीत् न्यायालयस्य प्रश्नकरणम्। याचिकां संबन्ध्य निर्वाचनाधिकारिणां विशदविवरणं श्रुत्वानन्तरं निर्णयोक्तये याचिका पार्श्वे संस्थापिता।

 ५००० कोटि रूप्यकाणां युद्धोपकरणानि। युक्रैनाय  ब्रिट्टणस्य सैनिकसाहाय्यम्। 

  युक्क्रै साहायकः ब्रिट्टणः २०२२ फेब्रुवरिमासतः लक्षं कोटि रूप्यकाणां (महा पद्मम् १०००००००००००) साहाय्यं कृतम् इत्यस्ति ब्रिट्टणस्य विधानसभायाः गणना। विनाविलम्बं ५०० दशलक्षं पैण्ड् मूल्ययुतानि युद्धोपकरणानि प्रदातुं निश्चितं इति उक्रेनस्य राष्ट्रपतिना व्लाडिमिर् सेलन्स्किना उक्तम् ॥

Sunday, April 21, 2024

 मानवाधिकारः उल्लङ्घितः - इस्रयेलस्य सैनिकविभागस्य रोधाय पर्यालोच्यते  यू एस् राष्ट्रेण। 

   वाषिङ्टण्> इस्रयेलस्य सैनिकविभागेन मानवाधिकारः उल्लङ्घितः इति विषये  सैनिकविभागस्य रोधाय   यू एस् राष्ट्रेण पर्यालोच्यते। ईदृशः राोधः इस्रायेलं विस्द्ध्य इदंप्रथमतया भवति। युगपदेव यू एस् राष्ट्रस्य निश्चयं विरुध्य इस्रयेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विप्रतिपत्तिः प्रकाशिता। अस्माकं सैनिकाः भीकरान् विरुध्य युद्धं कुर्वन्तः सन्ति। अवसरेऽस्मिन् तान् विरुद्ध्य प्रक्रमः इति अधर्म एव भवति इति नेतन्याहूमहोदयेन उक्तम्।

Friday, April 19, 2024

 भारते जनविधेः अद्य शुभारम्भः। 

प्रथमसोपाने १०२ मण्डलेषु मतदानम्। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य अद्य शुभारम्भः। विविधराज्येषु १०२ संसदीयमण्डलेषु प्रातः सप्तवादनतः षट्वादनपर्यन्तं मतदानं विधास्यति। 

  अरुणाचलं २, असमः ५, बिहारं ४, मध्यप्रदेशः ६, महाराष्ट्रं ५, मणिपुरं २, राजस्थानं १३, मेघालयः २, तमिलनाट् ३९,उत्तरखण्डः ५, बंगालः ३, उत्तरप्रदेशः ८, छतीसगड्, लक्षद्वीपः, जम्मुकाश्मीरं, मिसोरमः, नागलान्ट्, पुतुच्चेरी, सिक्किमः,त्रिपुरं - एकैकम् इत्येषु संख्याकेषु  मण्डलेषु प्रथमसोपाने निर्वाचनं भविष्यति।

Thursday, April 18, 2024

 'नेस्ले' संस्थया भारते विक्रयमाणेषु शिशुभोज्येषु प्रचुरप्रमाणं शर्करा इति प्रवादः। 


नवदिल्ली> प्रमुखया  शिशुभोज्यनिर्मात्रा नेस्ले' नामिका संस्थया आभारतं विक्रयमाणेषु 'सेर्लाक्' अभिव्याप्य शिशुभोज्येषु अधिकपरिमाणं शर्करा विद्यते इति पब्लिक् ऐ नामिकया संस्थया कृते अन्वेषणात्मकानुशीलने विज्ञाप्यते। किन्तु अमेरिका यू के जर्मनी इत्यादिषु राष्ट्रेषु शर्करायाः अधिकसान्निध्यं न दृश्यते इति तेषां प्रवादे प्रस्तूयते। 

  भारतमभिव्याप्य नीच-मध्यस्तरीयराष्ट्रेषु एव ईदृशं विपणनं क्रियते। शिशिभ्यः सज्जीक्रियमाणेषु दुग्ध-धान्यसहितेषु  भोज्यवस्तुषु सिता मध्वादिमधुरवस्तूनाम् उपयोगः  तेषु अतिस्थूलतादीनां रोगाणां कारणाय भविष्यतीति अभिज्ञमतम्। एतत् अन्ताराष्ट्रियमार्गनिर्देशानां लङ्घनमिति अनुशीलने परामर्शमस्ति। 

  भारतं विना दक्षिणाफ्रिका फिलिपीन्स् इन्डोनेष्या इत्यादिषु राष्ट्रेषु नेस्ले संस्थया अधिकपरिमाणयुक्तानि शिशिभोज्यानि विक्रीयन्ते।

Wednesday, April 17, 2024

 संघलोकसेवा-परिणाम: प्रकाशितः।

- युवराजभट्टराई -

नवदिल्ली> संघ-लोक-सेवा-आयोगेन (Union Public Service Commission) गत-वर्षस्य नागरिक-सेवा-परीक्षायाः अंतिमः परिणामः घोषितः अस्ति। आदित्य-श्रीवास्तवेन परीक्षायां शीर्षस्थानम् अवाप्तम्। अनिमेष-प्रधानेन द्वितीयं, डोनुरु-अनन्या-रेड्डी इत्यनया च तृतीय-स्थानम् सप्राप्तम्। आयोग-द्वारा नियुक्ति-कृते आहत्य षोडशोत्तर-एकसहस्र-अभ्यर्थिनः अनुशंसिताः सन्ति।

 दुबई मध्ये तीव्रवृष्टिकारणेन जलोपप्लवः

मेट्रोस्थानानि विमाननिलयाः बृहदापणानि च जलेन प्लावितानि, सुरक्षादृशा नैकेषां विमानयानानाम् उड्डयनम् कृतम्।

  संयुक्तारब् एमीरातस्य अबू धाब्यां, दुबय्याम्,  अल् ऐन् नगरे च सञ्जातया महत्या वृष्ट्या जलौघस्य दु:स्थिति: समुत्पन्ना वर्तते। येन तत्रत्यस्य वीथीगमनस्य रेल्पट्टिकामार्गस्य; उड्डयनमार्गस्य च यातायातेषु गमनागमनस्य च भृशं दुष्प्रभाव: जायते।  अतिवृष्ट्या-दुष्प्रभावितेषु नगरेषु कार्यालया:, विद्यालयाः, अन्यकार्यसंस्थाश्च पिहिता: सन्ति। विदाङ्कुर्वन्तु यत् खातिदेशस्य संयुक्त अरब् अमीरातस्य कतिपय-भूभागेषु मंगलवासरस्य प्रात: कालात् प्रभृति: दुरापन्नाया: अतिवृष्ट्या: झञ्झावातस्य च  अनन्तरं तत्रत्यानां सर्वसाधारणानां जनजीवनम् अस्तं व्यस्तं  सङ्कटाकुलं च जातम् अस्ति। विशेषत: दुबय्या: मार्गेषु जलभरणस्य समस्‍या  समुत्पन्ना  अस्ति। मार्गेषु भरितेन एकत्रितेन च जलेन  गमनागमनार्थं यातायातमपि  अतिशयेन  दुष्प्रभावितम् अस्ति।

Tuesday, April 16, 2024

 इरानं विरुद्ध्य प्रतिप्रहरेषु भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना बहिरागता।

  न्यूयोर्क् - टेल् अवीव्> इरानं विरुद्ध्य प्रति प्रहरेषु इस्रायेलेन सह भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना प्रदत्ता। वार्तेयम् अन्ताराष्ट्र वार्तामाध्यमैः प्रतिवेदितम्। सन्दर्भेऽस्मिन् इरानं विरुध्य प्रक्रमाः कथम् आयोजनीयाः इति निर्णयं विना युद्धसमितिः विनिर्गता।

Friday, April 12, 2024

 खालिस्थान् नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। 

 नवदिल्ली>  खालिस्थान् इति नाम निरोधितदलस्य  नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। खालिस्थान् ज़िन्दाबाद् फोर्स् इति तीव्रखालिस्थान् दलस्य नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। जर्मनि राष्ट्रं केन्द्रीकृत्य भीकरवादिनः संयोजितवान् इति कारणेन पञ्चाब् आरक्षकस्य विशिष्टायोजकैः संग्रहीतः।