OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, December 31, 2016

भीम् आप् विश्वे अत्भुतम् आरच्यते ।
नव दिल्ली >  युष्माकम् अङ्गुष्ठे एव वित्तकोश तथा वाणिज्यः चI बृहत्परिणामः आगमिष्यति। भीम् आप् विश्वस्य बृहदाकारकम् अत्‍भुतंभविष्यति। साङ्ख्य विनिमयाय निर्मतः 'आप्‌' विमोच्य भाषमाणः आसीत् प्रधानमन्त्री नरेन्द्रमोदी। नवीनमिदं आप् अन्तर्जालस्य अभावे अपि प्रवर्तनक्षमः भवति ।पञ्चाशत् गतदिनानियावत् पत्र माध्यमेषु प्रकाशिता वार्ताः सर्वकारस्य पद्धतयः क्रमीकर्तुं उपकारिका आसीत्। अतः माध्यम प्रवर्तकान् प्रति धन्यवादमर्पयामि इति च तेनोक्तम्।

पूर्वनिर्णयेन पुरावृत्तं न व्याख्यातव्यम् - भारतष्ट्रपतिः। 
अनन्तपुरी > पुरावृत्तानां व्याख्याने व्यक्तिनिष्ठः पूर्वनिर्णयः न युक्त इति भारतराष्ट्रपतिः प्रणब् मुखर्जी । पूर्ववृत्तान्तरचनायां विभिन्नानि समीक्षणानि अन्तर्भाव्यानि। तदर्थम् अतिसूक्ष्मं दर्शनसामर्थ्यम् अपेक्षितञ्च। अनन्तपुर्यां सप्तसप्ततितमायाः  भारतीयपुरावृत्तपरिषदः उद्घाटनं कुर्वन् भाषमाणः आसीत् प्रणब् वर्यः।
      न्यायाधीशस्य मनोव्यापारः भवेत् चरित्रकारस्यापि, नैव पक्षसमर्थकस्य। चरित्रं वस्तुनिष्ठतया उपगन्तव्यम्- राष्ट्रपतिः अभाषत। तर्क-वितर्क-सन्देहानाम् अनुकूल-प्रतिकूल-निस्सङ्गानां च भारतीयजनाधिपत्ये स्वातन्त्र्यमस्ति। अतः पुरावृत्तरचनायामपि इदं स्वातन्त्र्यम् अपेक्षितम्। सत्यनिर्णये पूर्वोक्तानां तर्कवितर्कादीनां साहाय्यम् अवश्यमेव। अतः पुरावृत्तव्याख्याने पूर्वपरिकल्पना न युक्ता। राष्ट्रपतिना उक्तम्।
    केरळराज्यपालः न्याया.पि सदाशिवम् अध्यक्षपदमलङ्कृतवान्। मुख्यमन्त्री पिणरायि विजयः मन्त्रिणौ कटकंपिल्लि सुरेन्द्रः , प्रोफ.सि रवीन्द्रनाथः च , विपक्षनेता रमेश् चेन्नित्तला इत्यादयः सन्निहिताः आसन्।

Friday, December 30, 2016

सांख्यक विनिमयसुविधायै दूरवाणी सङ्केतः - प्रधानमन्त्री।
 नव दिल्ली > विशेष दूरवाणी सङ्केतः धनविनिमयाय विमोच्यते इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। जनोपकारका भविष्यति अयम्। साङ्ख्यक विनिमय सुविधा वर्धनाय क्रियमाणाः पद्धतयः केन्द्रसर्वकारस्य साहाय्यम् अर्हन्ति इति च मोदिना टिट्वर् द्वारा सूचितम्। धनपत्रस्य निर्मूल्यीकरणानन्तरं पञ्चाशत् दिनानि अतीते नूतन आर्थिक विनिमयोपधयः प्रख्याप्यते।

केरळे शासनदक्षाव्यवस्था आयोजयिष्यति। 
अनन्तपुरी >केरळस्य सचिवालये सामान्यशासनं वित्तकार्यम् इत्यादिषु त्रिंशत् विभागेषु केरल शासनदक्षा सेवाव्यवस्थां [Kerala Administrative Service] समायोजयितुं मन्त्रिसभया निश्चितम् । पि एस् सि संस्थायाः अनुमत्या नियमावलिं सज्जीकृत्य के ए एस् सफलीकर्तुम् उद्दिश्श्यते।
     यदि केएस् ए सफलीक्रियते तर्हि सचिवालयाभिव्यापकेषु सुप्रधानविभागेषु विद्यमानेभ्यः उन्नतस्थानेभ्यः पि एस् सि द्वारा साक्षान्नियुक्तिं कर्तुं शक्यते। तत्र अष्टसंवत्सरसेवनात्परं ऐ ए एस् पदवीं लब्धुमर्हतां लभते च।

Thursday, December 29, 2016

आभारतम् ऑण् लैन् सुरक्षायै गूगिलः आगमिष्यति। 
नवदिल्ली>ऑण् लेन् सुरक्षामधिकृत्य सुखबोधाय उपभोक्तृमन्त्रालयस्य सहकारितया पठनवर्गः आयोक्ष्यते । संवत्सरं यावत् वर्गः प्रचाल्यते । कथम् ऑण्लेन् सुरक्षां प्राप्नुयामः इति राष्ट्रियस्थरे कार्यक्रमाः आयोक्ष्यते इति गूगिलेन ज्ञापितः। उपभोक्तृदलानां कार्यक्षमता, अन्तर्जालसुरक्षा, अन्तर्जाल सङ्केतानधिकृत्य अवबोध वर्धनम् च लक्ष्यम् इति गूगिल् संस्थायाः भारतस्य वक्त्रा चेतन् कृष्णमूर्ति महोदयेन उक्तम्। प्रथमे परिशीलनसत्रे पञ्चशतम्  जनाः भागभाजःभविष्यन्ति। २०१७ जनुवरि मासे परिशीलनसत्रस्य आरम्भम् इति निश्चितम्।

संस्कृतस्य कृते आत्मनं समर्प्यप्य सुजा गतवती। 
सम्प्रतिवार्तायाः वार्ताहरा सुजाहरिदास् दिवङ्गता।
त्रिश्शिवपेरूर्> सम्प्रति वार्तायाः प्रारम्भात् आरभ्य वार्तालेखिकायाः कर्मणा संस्कृतसेवां कुर्वन्ती असीत् सुजा महाभागा। संस्कृतभारत्याः निस्वार्थसेविकारुपेण बहुकालं प्रवर्तनं कृतवती। त्रिशूर् जनपदस्य चेर्प्‌ सर्वकारीयविद्यालये संस्कृताध्यापिकापदम् अलङ्कुर्वन्ती आसीत् । ललितया रीत्‍या  संस्कृतकक्ष्याचालने सुजायाः नैपुणी बहुवारं प्रशंसिता आसीत्।  अनारोग्ये अपि संस्कृतभाषा प्रचाराय  स्वमृत्युपर्यन्तं प्रयत्नं कृतवती। वृक्करोगेण पीडिता सा गतमासादारभ्य एरणाकुळे औषधालये चिकित्सायाम् आसीत्। ह्यः रात्रौ आसीत् तस्याः निधनम्।
Anjana Shaji, MGM Govt. HSSS Nayathod, Ernakulam, Kerala.

Wednesday, December 28, 2016

त्रिंशद्दिनाङ्कात्पपरं निरुद्ध-मुद्रापत्र-वशवर्तिनः द्रव्यदण्ड्याः।
नवदिल्ली> निद्धाः पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।
      निर्मूल्यीकृतानि मुद्रारूप्यकाणि वित्तकोशलेखायां निक्षेप्तुम् अन्तिमदिनं भवति दिसम्बर् ३०। ततःपरं ५००,१००० रूप्यकाणां निरुद्धानि मुद्राणि दशसंख्याकात्परं हस्तगतानि भवन्ति चेत् द्रव्यदण्डः भवितव्यः इति अभिज्ञैः सूच्यते। तादृशैः मार्च ३१ पर्यन्तं रिसर्व् बाङ्कस्य प्रादेशिककार्यालयेषु निक्षेपाय अवसरः अस्ति। पञ्चशत - सहस्र मुद्रारूप्यकाणि निश्चितसंख्याधिकतया दिसम्बर् त्रिंशत्दिनाङ्कात् परं ये स्वाधीनतां कुर्वन्ति तेषां द्रव्यदण्डं व्यवस्थापयितुं केन्द्रसर्वकारः चिन्तयति। अद्यतनमन्त्रिमण्डले अयं विषयः परिगण्यतेति ज्ञायते।

टोम् उष़ुन्नालस्य मोचनाय यतिष्यते - सुषमास्वराज्।
नवदिल्ली> येमन् देशात् ऐ एस् भीकरैः अपहृतस्य टोम् उष़ुन्नाल् नामकस्य क्रिस्तीयपुरोहितस्य मोचनाय पुनरपि  यावच्छक्यं यतिष्यते इति भारतस्य विदेशकार्यमन्त्रिणी सुषमास्वराजः ट्विटर द्वारा निगदितवती।
     भारतीयः इत्यतः स्वस्य मोचनाय का पि धर्मसंस्था को पि सर्वकारः वा  यत्किमपि सक्रियं प्रवर्तनं न करोति इति उष़ुन्नालस्य दृश्यनिवेदनं प्रकाशितमासीत्। तस्य प्रतिवचनरूपेणैव सुषमायाः ट्विटर् वचनम्। सर्वेषां भारतीयानां प्राणाः परमप्राधान्यमर्हन्तीति तया निगदितम्।

याचनया लब्धं- भगवते दत्तवान्
विजयवाटिका > आन्ध्राप्रदेशस्य गोण्डापरिसस्थ श्रीराममन्दिरे याचकेन सार्थैकलक्षस्य काच निर्मिततः किरीटः भगवते समर्पितम्। मुत्यालंपडु कोदण्डरामालयस्य यदि रढ्ढिनामकेन भिक्षुकेन एव किरीटः अर्पितः। पञ्चसप्तति वयस्कः अयं कौमारे विजयवाटिकायां आगतवान्। रिक्षावाहकः आसीत्। पञ्च वर्षेभ्यः पूर्वमेव याचकवृत्तिः स्वीकृता। बान्धवाः नास्ति इत्यनेन लब्धंधनं आध्यात्मिक-कार्याय उपयोक्तुं निश्चितवान्।

Tuesday, December 27, 2016

एकदिनात्मक वार्तावतरण परिशीलनवर्गः सम्पन्नः।
 कोच्ची > केरळे एरणाकुळं जनपदे सम्प्रति वार्तया आयोजितः एकदिनात्मक-वार्तावतरण पठनवर्ग:सम्पन्नः। जनपदस्य विविधेभ्यः भागेभ्यः १८ विद्यालय छात्राः पठनवर्गाय चिताः आसन्। वर्गस्योद्घाटनम् सर्व-शिक्षा अभियानस्य राज्यस्थरीय प्रयुक्तिपुरुषःऐवर्काला रविकुमारः निरवहत्। दिल्ली दूरदर्शनस्य वार्तावतारकेन नारायण दत्त मिश्र महोदयेन ऑण्‌ लैन् द्वारा वर्गः प्रचालितः इति छात्रेषु तुष्टिः अवर्धत।पुलियनम् सर्वकारीय उच्चतर विद्यालयस्य प्रथानाध्यापकस्य के उण्णिकृष्णस्य समापन सन्देशेन पठनवर्गः सम्पूर्णतां प्राप। एतैः छात्रैः आगामिदिनेषु वार्तावतरणं करिष्यते।
अग्निःपञ्चमः नाम बाणस्य परीक्षणविजयः।
नवदिल्ली > आणवायुधवहनक्षमः भूखण्डान्तरबाणः अग्निःपञ्चः इत्याख्यः परीक्षणे विजयं प्राप्तवान्। ओडीषा राज्यस्य कलां द्वीपतः सोमवासरे प्रातः आसीत्  विक्षेपणम्। परीक्षणस्य उत्तीर्णतया बालिस्टिक् राष्ट्राणां दले भरतस्यापि प्रवेशः अलभत। अमेरिका, रष्‍या, चैना, फ्रान्स् ब्रिटन् प्रभृतीनां राष्ट्राणां एव एतावत्पर्यन्तं
बाणस्य अधीशत्‍वम्। अस्य बाणस्य आक्रमण परिधिः पञ्चसहस्रं किलोमीटटर् एव। परीक्षायाः अन्तिमभागः अधुना समजायत

भारतोपभूखण्डस्य कलापारम्पर्यम्  संस्कृतसम्पन्नम्-
अश्वति तिरुनाल् गौरी महाराज्ञी। 
श्रीशङ्कर नृत्तविद्यालयस्य २५तम वार्षिकाघोषाणाम् उद्घाटनं निर्वहन्ती महाराज्ञी गौरी लक्ष्मी भायी।
कालटी> भारतोपभूखण्डस्य संगीतनृत्तादिकलापारम्पर्यः संस्कृतभाषायाः अधीशत्वे विकासं प्राप्य अग्रिमस्थानमर्हतीति तिरुवितांकोट् देशस्य राज्ञीस्थानमलङ्कुर्वन्ती अश्वतितिरुनाल् [अश्वतीनक्षत्रजाता] गौरी लक्ष्मीभायी अवदत्। कालट्यां श्रीशङ्करा स्कूल् आफ् डान्स् इति नृत्तविद्यालयस्य पञ्चविंशतितमसंवत्सरीयमहोत्सवम् उद्घाटनंकुर्वन्ती भाषमाणा आसीत् महाराज्ञी। भारतस्य दक्षिणराज्यस्य केरलस्य कूटियाट्टमिति कलारूपं ऐक्यराष्ट्रसभायाः युनेस्को संस्थया पैतृक-पारम्पर्यकलारूपेण अङ्गीकृतमिति केरळस्य कलापारम्पर्यस्य संस्कृतपारम्पर्यस्य च उत्तमनिदर्शनमिति महाभागया प्रस्तौतम्। अनुबन्धकलारूपाणां पट्टिकायां केरळस्यैव मुटियेट् इति कलारूपमपि अन्तर्भूतम्।
      सम्मेलने स्मिन् कालटि श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ.एम् सि दिलीप् कुमारः, केरलकलामण्डलं कल्पित-विश्वविद्यालयस्य भूतपूर्वोपकुलपतिः डॉ.के जि पौलोस्,  नाट्यकलागुरुः कलामण्डलं कल्याणिक्कुट्टियम्मा इत्यादयः सन्निहिताः आसन्।

Monday, December 26, 2016

भगवतः अयप्पमंदिरे जनसम्मर्दः
३१ जनाः व्रणिताः।

कोच्ची> केरळे शबरीगिरौ भगवतः अयप्पस्य मंदिरे गतदिने दुरापादिते सम्मर्दे न्यूनातिन्यूनं ३१ व्रतधारिणः व्रणिताः। व्रणिताः अय्यप्पददृशवः भक्ताः कोट्टयं चिकित्यालये अथ च  स्थानीये पम्बा चिकित्सालये शुश्रूषिताः वर्तन्ते।। पत्तनंतिट्टायाः  जनपदााधिकारिणा प्रोदीरितं यत् तीर्थाटकानां भूरिसंख्याकारणेन आरक्षिबन्धस्य खण्डनमभवत् येन दुर्घटनेयं दुरापादिता। जनोद्धाराय सुरक्षादृशा च राष्ट्रियापदुद्धारबलं घटनास्थले सक्रियतामादधाति।

Sunday, December 25, 2016

National Seminar on Holistic way of Life & Living Day3
ज्ञानपीठपुरस्कारः शङ्खघोषवर्याय। 
 नवदिल्ली> अस्य संवत्सरस्य ज्ञानपीठपुरस्काराय वंगराज्यस्य प्रशस्तकविः तथा निरूपकः शङखघोषवर्यः अर्हति। वंगसाहित्ये रवीन्द्रनाथटाक्कुरस्य मार्गम् अनुगच्छन्नस्ति अयम्। प्रसिद्धः साहित्यकारः चिन्तकः नंवर् सिंहः इत्यस्य नेतृत्वे विद्यमाना समितिरेव इमं निर्णयं कृतवती। सामाजिकप्रश्नान् उपेत्य निरीक्ष्यमाणाः कविताः तस्य जीवनकालं सामाजिकावस्थां च याथातथ्येन अङ्कयतीति पुरस्कारसमित्या निर्णीतम्। मानवस्य अन्तर्वैरुध्यान्येव शङघघोषस्य कविताभिः सामान्येन प्रकाश्यमाणानि वर्तन्ते। भाषायाः कृतहस्तता तस्य कवितानां मुखमुद्रा भवति। आशयागाधतयया सौन्दर्येण च तस्य रचनाः नितराम् उत्कृष्टाः विद्यन्ते।

छात्रवैद्यसमूहाः ग्रामेषु पर्यटनं कृत्वा रोगनिवारणोपाया: अध्ययनं करणीयम्-चन्द्रबाबुनायुडु:।
विजयवाडा> स्वास्थ्यविद्यावाहिनि कार्यक्रमे ये वैद्यछात्रा: भागं ग्रहिष्यन्ति तेषामधिक अङ्का: यच्छाम: इति आन्ध्रप्रदेश मुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अवदत् । विजयवाडा नगरे शनिवासरे मुख्यमन्त्री अस्याः योजनायाः प्ररम्भं कृत्वा भाषणं दत्तवान् यत् “जनवरि मासस्य द्वितीयदिनाङ्कादारभ्य अक्टोबर् मास पर्यन्तं दशमासा: प्रतिदिनं षट्चत्वारिंशदधिकचतुश्शतं(४४६)
वैद्यसमूहैः ग्रामेषु पर्यटनं कृत्वा तत्र पर्यावरणम्,  प्रस्तुतस्थितिगतय:, रोगनिवारणोपाया: च अध्ययनं करणीयम्। अस्मिन् उद्यमे ये छात्रा: भागं ग्रहिष्यन्ति ते प्रयोगात्मकपरीक्षासु अधिकाङ्का: प्राप्तुं शक्नुवन्तीति मुख्यमन्त्री अवदत्।                       

नववैद्या: एव भारतनिर्मातार: - श्री प्रणवमुखर्जी।
जवहार्नगरम् >नववैद्या: भारतनिर्मातार: भवितव्यः इति भारतराष्ट्रपतिना श्री प्रणवमुखर्जी महोदयेन उक्तम्। हैदरबाद् सैनिक-दन्तवैद्यकलाशालाया:                         स्नातकोत्तर-बिरुद-प्रदानोत्सवे मुख्यतिथिर्भूत्वा उत्तम-पठनपरिणामं प्राप्तवतां छात्राणां पुरस्कारप्रदानं कृत्वा भाषमाणः आसीत् सः। वैद्यकलाशालाया: एकादशीय स्नातकोत्सव महोत्सवः आसीदयम् । अस्मिन् अवसरे भाषणं दत्तवान् यत् वैद्यछात्रा: भारतनिर्मातार: भवन्ति। तेषां ज्ञानं समाजकल्याणाय भवतु , नववैद्यैः वैद्यसेवाः मानुषत्वेन करणीयाः इति च तेन महामहिमवर्येण उक्तम् । अष्टसहस्र नगरीयजनानां एक: दन्तवैद्य:, एवमेव पञ्चसहस्र ग्राम्यजनानां एक: दन्तवैद्य: एव अस्ति। अत: नववैद्या: प्रतिग्रामं गत्वा दन्तवैद्य-शिबिरा: स्थापनीया: इति तेन वैद्याः उपदिष्टाः। अस्मिन् स्नातकोत्सवे राज्यपाल: श्री नरसिंहन् , तेलंगाना उपमुख्यमन्त्री महम्मद् अलि, कालोजी आरोग्य-विश्वविद्यालयस्य उपकुलपति: करुणाकररेड्डि: अन्ये कलाशालाध्यापकाध्यापिकाश्च भागं गृहीतवन्त:।

 अत्यन्तोन्नत छत्रपतिशिवाजिमूर्तेः निर्माणम्- अरेबियन् महासमुद्रे।
 भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।
मुम्बई> मुम्बई नगरस्य समीपे अरेबियन् महासमुद्रे अत्यन्तोन्नत शिवाजिमहाराज्ञ: मूर्ते: निर्माणं भविष्यति। अयं मूर्ति: षट्शतत्रिंशत्पदम् उच्चतां भूत्वा विश्वविक्रमे स्थानं प्राप्स्यति। अस्य मूर्ते: निर्माणार्थं त्रिसहस्रषट्शतकोटि रूप्यकाणि व्ययं भविष्यति। शनिवासरे शिवाजिमूर्तेः निर्माणस्य प्रारम्भोत्सवे भारतप्राधनमन्त्री श्री नरेन्द्रमोदि: जलपूजां कृतवान्।

अद्य क्रिस्तुजयन्ति आचरन्ति लोकाः 
चित्रशेखरात्
 
वत्तिक्कान् नगरे सेन्ट्.पेट्टर् देवालये फ़्रान्सिस् मार्पप्पा आराधनं  करोति

Saturday, December 24, 2016

National Seminar on Holistic way of Life & Living Day 2
कृष्णानदी तीरे पञ्चम अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सव:।
अमरावती > कृष्णानदी परीवाहकप्रान्त: कूचिपूडि: विश्वप्रसिद्ध:। अस्मिन् ग्रामे प्रचलिते अन्ताराष्ट्रिय कूचिपूडि नृत्योत्सवे भागं ग्रहीतुं देश,विदेशेभ्यश्च नृत्यकलाकरा: आगतवन्ता:। अयं नृत्योत्सवकार्यक्रम: दिसेम्बर् २३ दिनाङ्कादारभ्य दिसेम्बर् २५ दिनाङ्कपर्यन्तं भविष्यति। आन्ध्रभाषासांस्कृतिकशाखा, सिलिकानान्ध्रा च  संस्थे मिलित्वा अयोजितः भवति कार्यक्रमः। द्विशत-पञ्चाशत् गुरव: तेषां शिष्याश्च अस्मिन् कार्यक्रमे नृत्यं प्रदर्शयिष्यति। अद्य सार्ध-नववादने आन्ध्रप्रदेशमुख्यमन्त्री श्री चन्द्रबाबुनायुडु: अयं कार्यक्रमस्य प्रारम्भ: कृत:। अस्मिन् कार्यक्रमे तृतीयदिने षट्सहस्रं कलाकरा: मिलित्वा नृत्यं करिष्यन्ति। कूचिपूडि नृत्यं आगामि संवत्सरादारभ्य सप्तमकक्ष्याया: पाठ्यपुस्तके पाठ्यांश रूपेण भविष्यतीति मुख्यमन्त्री अवदत्।

तमिल् नाडुराज्यस्य नूतन प्रधानसचिवा श्रीमति गिरिजा वैद्यनाथन्।
श्रीमती गिरिजा वैद्यनाथन् तमिलनाडु राज्यस्य मुख्यकार्यनिर्वाहिका रूपेण अद्य पदवीमलङ्कृतवती। भारतीय प्रौद्योगिकी संस्थाय़ामुपाधिं सम्पाद्य  “संक्षेमं-आर्थिकप्रगति:” इत्यस्मिन् विषये विद्यावारधिं प्राप्तवती। डा.गिरिजा वैद्यनाथन् १९८१ संवत्सरे भारतीय प्रशासनिक सेवायां प्रशिक्षणं कृतवती। अनन्तरं तमिलनाडु आरोग्यशाखायां अधिकारिणी आसीत्। तत्र तस्या: सेवा: प्रशंसनीया: आसन्।


प्राचार्य योग्यता परीक्षा – सी.बी.एस्.सी
 नवदिल्ली>ये अध्यापका: प्राचार्याः भवितुमिच्छन्ति तेषां सी.बी.एस्.सी संस्था प्राचार्य योग्यता परीक्षां निर्वहिष्यन्ति। सी.बी.यस्.सी ५३ (१) नियमानुसारं न्यूनतमयोग्यता भवति चेत् प्राचार्य योग्यता परीक्षा लेखितुं शक्यते परन्तु इयं परीक्षा केवलं अर्हता कृते एव न तु सर्वकारविद्यालयेषु प्राचार्योद्योगाय।

Friday, December 23, 2016

National Seminar on Holistic way of Life & Living Day 1
सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्।, प्रतिमासं ७०० रियाल्। 

रियाद् > प्रवासिजनानां सौदीअरेब्याराष्ट्रेण करव्यवस्थां स्थापयितुं निश्चितम्। सन्दर्भेऽस्मिन्  प्रवासि जनाः  प्रति मासं सप्तशतं रियाल् (७००) करं दातुं निर्बन्धिताः भवेयुः। आश्रित विसायां गतेभ्यः द्वि शतादारभ्य चतुश्शत पर्यन्तं (२००-४००) भवति करः। आगामि नूतनसंवत्सरस्य  आर्थिक-विनिमय-निर्देशे एव इमं निर्देशं अन्तर्भावयति। भारतात् बहवः जनाः तत्र कर्म कुर्वन्ति। तेषां अवस्था दुरितमया भविष्यति। स्वदेशवत्करणस्य अनुबन्धतया भवति अयं निर्देशः

सी.बी.एस्.सी विद्यालयेषु संस्कृतम् अनिवार्यम्, दशमी पर्यन्तं त्रिभाषासूत्रम्  – श्री प्रकाश जवेद्कर:
नवदिल्ली>सी.बी.यस्.सी विद्यालयेषु त्रिभाषासूत्रमचिरेण प्रारप्स्यते। षष्ठ-कक्ष्यादारभ्य दशमकक्ष्या पर्यन्तं त्रिभाषासूत्रमुद्घोषितम्। परन्तु पाठशालासु का पि भाषा समाहिता न भवति। संस्कृतभाषा दशम-पर्यन्तमनिवार्यं भविष्यतीति जवेद्कर: अवदत्। तमिलनाडुं त्यक्त्वा देशेषु  सर्वेषु राज्येषु एका अन्ताराष्ट्रियभाषा आङ्गलम् , अन्या देशीयभाषा हिन्दी , अपरा संस्कृतं अथवा एका प्रान्तीयभाषा भविष्यति। परन्तु येषां हिन्दी प्रान्तीयभाषा भवति तेषां तृतीयाभाषारूपेण संस्कृतमनिवार्यं भविष्यति । ये जना: पाश्चात्यभाषा-पठनार्थमुत्सुका: भवन्ति ते ऐच्छिकरूपेण चतुर्थभाषारूपेण पठितुमर्हन्तीति श्री जवेद्कर: अवदत्।
                     
 ८०००० शिशवः अनशनतया मृताः भविष्यन्ति -यू एन्।
लोगोस् (नैजीरिया ) >पोषकाहारस्य अभावेन आगामी संवत्सरे अशीति सहस्रं शिशवः मृत्युवशं गमिष्यति इति यू एन् संस्थायाः शिशुविभागेन सूचना दत्ता। चतुर्लक्षं शिशवः अनशनाः भविष्यन्ति। बोक्को हरां भीकराणां वर्धनेन राष्ट्रेषु महान् विघ्नाः जाताः। अस्य विघ्नस्य परिणाम-वशात् दुरन्तः भविष्यति इति युनिसेफ् दलस्य निर्वाहण निर्देशकः अन्टोणि लेक् अवदत्।

Thursday, December 22, 2016

विश्वसम्पद्व्यवस्था - भारतं षष्ठस्थाने।
वाषिङ्टण्> ब्रिटेन राष्ट्रं पृष्टतः कृत्वा भारतं विश्वस्य षष्ठं महदार्थिकव्यवस्थायुक्तं राष्ट्रं समजायत इति फोरिन् पोलिसि नामिकायाः मासिक्याः वृत्तान्तख्यातिः। शतसंवत्सराभ्यन्तरे प्रथमतया भवति ब्रिटेन राष्ट्रात् भारतस्य पुरतःप्राप्तिः।
      अतिशीघ्रः आर्थिकाभिवृद्धिः तथा यूरोप्यन् संगमात् ब्रिटनस्य बहिर्गमनेन  [ब्रक्सिट्] आर्थिकमण्डले सञ्जातम् अनिश्चितत्वं च भारतस्य प्रयोजनाय अभवताम्। पञ्चविंशतिसंवत्सराभ्यन्तरे भारतस्य सम्पूर्णाभ्यन्तर उत्पादने [जि डि पि] अभूतपूर्व अभिवृद्धिः सञ्जातः।तथा च संवत्सरैकाभ्यन्तरे ब्रिटिष्पौण्ट् मुद्रायाः मूल्यमपि बहुवारम् अधःपपात इत्येतच्च भारताय सहायकम् अभवदिति विज्ञप्तिपत्रेण ज्ञायते।

Wednesday, December 21, 2016

करुणस्य वीरत्वेन भारतं विजयपीठे।
चेन्नै> करुण् नायर् नामकस्य केरलीयक्रिक्कट् क्रीडकस्य लगुडेन लब्धानां त्र्यधिकत्रिशतं [३०३] धावनाङ्कानाम् अधीशत्वे इङ्लण्ट् सङ्घस्योपरि भारतस्य एक इन्निङ्स् तथा पञ्चसप्तति धावनाङ्कानां च समुज्वलविजयः।विरसा भवेदिति विचिन्तिता स्पर्धा एव करुणस्य अनितरसाधारणवैभवेन भारतानुकूला परिवर्तिता।अनेन विजयेन ४-० इत्यङ्कविन्यासे भारतं इङ्लन्टराष्ट्रं विरुध्य निकषस्पर्धापरम्परामपि स्वायत्तमकरोत्।
    प्रथम इन्निङ्स् क्रीडायाम् अतिथिराष्ट्रेण ४७७ धावनाङ्कानि, भारतेन ७कन्दुकताडकविनष्टे ७५९ धावनाङ्कानि च प्राप्तानि। द्वितीयेन्निङ्स्मध्ये इङ्लण्टदलं २०७ धावनाङ्कैः सर्वे ताडकाः बहिर्गताः। रवीन्द्र जडेजा नामकः चक्रगेन्दकः तस्य ऐन्द्रजालिकप्रकटनेन सप्त कन्दुकताडकान् बहिर्गमयितवान्। अतः आङ्गलेयानां समस्थितिप्रतीक्षा अपि अस्तंगता। चतस्रः स्पर्धाः अपि भारतेन स्वायत्तीकृताः।

जगन्नाथवर्मा दिवंगतः।
अनन्तपुरी> प्रशस्तः कैरलीचलच्चित्र-दूरदर्शनपरम्परानटः जगन्नाथवर्मा निर्यातः। सप्तसप्ततिवयस्कः आसीत्।
    केरलस्य आरक्षकविभागे उच्चस्थानमलंकृतवान् सः पञ्चशताधिकेषु चलनचित्रेषु स्वीयकलावैभवं प्रदर्शितवान्। शङ्कराभरणम् इति उत्कृष्टतेलुगुचलच्चित्रस्य कैरलीपाठान्तरे सोमयाजलुवर्येण अवतारितस्य शङ्करशास्त्रिणः शब्दः जगन्नाथवर्मणा कृतः आसीत्। कथाकेलिः चेण्टवाद्यम् इत्यादिषु कलारूपेषु अपि निपुणः आसीत्।

Tuesday, December 20, 2016

पाम्पोर् भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः राष्ट्रस्य हृदयाञ्जलिः। 
श्रीनगरम्> जम्मुकाश्मीरे पाम्पोर् मध्ये सञ्जाते भीकराक्रमणे वीरमृत्युं प्राप्तवद्भ्यः सैनिकेभ्यः राष्ट्रम् अन्त्याञ्जलिं समार्पयत्।
    शनिवासरे पाम्पोर् प्रदेशे श्रीनगर-जम्मु देशीयवीथ्यां सैनिकवाहनव्यूहं प्रति  सम्पन्नेन भीकराक्रमणेन त्रयः सैनिकाः मृताः आसन्। केरलीयः कण्णूर् स्वदेशीयः रतीशः[३५], महाराष्ट्रीयः पूणे प्रदेशस्थः सौरभ् नन्दकुमारः[३३], झार्खण्डे धन्बाद् स्वदेशीयः शशिकान्त् पाण्डे च वीरस्वर्गम् उपगताः सैनिकाः।
     सैनिकवृन्दस्य औद्योगिकश्रद्धाञ्जलिसमर्पणानन्तरं भौतिकशरीराणि स्वस्वराज्यं प्रति नीतानि।
 सर्वकार-कार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय विचारः
तिरुवनन्तपुरम्- सर्वकारकार्यकर्तृृऋणाम् अनधिकृत धनस्य पुनस्वीकरणाय नयनिर्माणाय विचारः। सेवाप्रवेशावसरे आयत्तस्य पूर्णं रूपं व्यक्तीकर्तव्यमिति निर्णयस्य पश्चादस्ति नयनिर्माणस्य आलोचना। आगामि फेब्रुवर्यां आयोक्ष्यमाणे सामाजिकानां मेलने परिगणयितुम् अस्य लघुरूपं निर्मातुं मुख्यसचिवः श्री.पिणराई विजयः प्रधान निर्देशकाय एस्.एम् विजयानन्द् महोदयाय निर्देशः अयच्छत्। सर्वकारीय तथा तद्देशसंस्थानां एकादशलक्षाः कार्यरताः च अस्मिन् नियमपरिधौ आगच्छन्ति।

डो.धर्मराज् अटाट् संस्कृतविश्वविद्यालयस्य सहोपकुलपतिः।

कोच्ची - कालट्यां श्री शङ्कराचार्य संस्कृतसर्वकलाशालायाः सहोपकुलपतिरूपेण डो. धर्मराज् अटाट् [पि के धर्मराजः] कुलपतिना राज्यपालेन नियुक्तः। इदानीं तत्रैव संस्कृतसाहित्यविभागाध्यक्षः वरिष्ठ प्राचार्यश्च सः सहोपकुलपतिस्थानं तात्कालिकेन निर्वहन् अस्ति।

Monday, December 19, 2016

ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्। 
कोच्ची> ऐ एस् एल् पादकन्दुकस्पर्धा - कोल्कोत्तायै किरीटम्।
कोच्ची - गर्जन्तं पीतसागरं निश्शेषं पीत्वा अत्लटिको डि कोल्कोत्ता सङ्घः ऐ एस् एल् पादकन्दुककिरीटं शिरसि धृतवान्। कोच्ची जवहर् लाल् नेहरू अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्नायां अन्तिमस्पर्धायां पञ्चाशत्सहस्राधिकैः पीतवस्त्रधारिभिः केरला ब्लास्टेर्स् आराधकैः सम्पूर्णसहयोगे कृते अपि अन्तिमविजयः कोल्कोत्तादलं प्राप्तवान्।
      निश्चितसमये एकैकं लक्ष्यकन्दुकं प्राप्य दलद्वयमपि समस्थितौ आसीत्। ततः अर्धहोरायाः अधिकसमये अपि तत्स्थितिम् अनुवर्त्य शरव्यप्रक्षेपणं [Shoot out] नीतम्। तत्र ४-३ इति लक्ष्यकन्दुकविन्यासेन केरल ब्लास्टेर्स् दलं पराजित्य अत्लटिको डि कोल्कोत्ता दलेन विजयकिरीटं प्राप्तम्।

कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा
नवदिल्ली >भारतेन 15 वर्षानन्तरं जूनियर इति  कनिष्ठवर्गीया विश्वहॉकीचषकस्पर्धा विजिता । लखनऊ-नगरस्य मेजरध्यानचंदराष्ट्रियक्रीडांगणे निर्णायकस्पर्धायां भारतेन बेल्जियम: एकांकं विरुध्य अंकद्वयेेन पराभूय विजयश्रीरधिगता। भारतेन स्पर्धायाः अंकद्वयं क्रीडायाः प्रथमार्धभागे समर्जितम् । प्रथमगोलांकः गुरजंतसिंहेन द्वतीयश्च सिमरनजीतसिंहेन समर्जितः । इतः प्राक् 2001तमे वर्षे भारतीयक्रीडकदलेन अर्जेंटीनादेशं पराजित्य स्पर्धेयं विजितासीत् । 

Sunday, December 18, 2016

वर्धा प्रचण्डवातानन्तरं चेन्नै नगरं पुनःपुष्टिं प्राप्स्यते।
चेन्नै>विगते सोमवासरे प्रचण्डवातेन भग्नं चेन्नै नगरं प्रत्यागमनाय प्रयतते। वर्धा नामकेन प्रचण्डवातेन वर्षया च इतःपर्यन्तं अष्टादश जनाः मृताः आसन्। वाहनानि बहूनि विनष्टाः।  रेल् राजमार्गाः वार्ताविनिमय-सुविधाः वैद्युती, सर्वमपि स्थगिताः किन्तु एते मन्दमन्दं प्रवर्तनक्षमतां यान्ति। सर्वे जनाः सर्वकार सेवकेभ्यः साकं नगर निर्माणाय प्रयत्नं कुर्वन्ति। विभिन्न राजनैतिक दलस्थाः विभिन्न धर्मानुयायिनः च विभिन्नतां विस्मृत्या यत्नं कुर्वन्ति।

 नवदिल्ल्यां राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता

नवदिल्ल्यां  17.12.2016 तमे दिनांके बक्करवालास्थिले श्रीवेदव्यासगुरुकुले दिल्ली-संस्कृत-अकादम्या दिल्ली-प्रशासनद्वारा राज्यस्तरीया संस्कृत-वाद-विवाद-प्रतियोगिता समायोजिता । यस्यां राजधान्याः गुरुकुलीय छात्रैः सहाभागिता विहिता, प्रतियोगितायं  केवलं संस्कृतभाषायामेव वाद-विवादः समाचरितः।

Saturday, December 17, 2016

संस्कृतविद्वांस: एव संस्कृतस्य महत्त्वम् ज्ञापनीया: -राजस्थानस्य राज्यपाल:।

जयपुरम्> राजस्थानराज्यस्य राज्यपाल: श्री कल्याणसिंह: शुक्रवासरे राजस्थानसंस्कृतविश्वविद्यालयस्य स्नातकोत्सवे भागं गृहीतवान्। अस्मिन् अवसरे विदुष: पृष्टवान् यत् विद्वांस: एव संस्कृतस्य महत्त्वम्, आवश्यकता च ज्ञापनीया: खलु? इति। विदेशीया: अपि संस्कृतभाषायां शोध: कुर्वन्ति। पाश्चात्यदेशा: बहुविस्तारेण संस्कृतस्य उपयोगं कुर्वन्ति । अमेरिका, इंग्लाण्ड, जपान् देशेषु वैदिकगणितं पाठ्यक्रमस्य भाग: भवति, नासा अपि संस्कृतस्य उपयोगं कुर्वन्ति पाठयन्ति च इति राज्यपाल: अवदत्। इतोsपि कर्णाटकराज्ये मत्तूर् ग्रामस्य जना: दैनंदिनजीवने संस्कृतेन एव सम्भाषणं क्रियते, विश्वविद्यालयस्य छात्रसमूह: मत्तूर् ग्रामं द्रष्टव्यमिति सोsवदत्। अस्मिन् स्नातकोत्सव-कार्यक्रमे विश्वविद्यालयस्य  उपकुलपति: विनोदकुमार:, संस्कृतविभागाध्यक्ष: सञ्जयदीक्षित: अन्ये आचार्या: च, भागं गृहीतवन्त:।

Friday, December 16, 2016

शुल्कविभागेन सहस्रकोटिरूप्यकाणि सङ्गृहीतानि।
नवदिल्ली> राष्ट्रे मुद्रापत्रनिर्मूल्यीकरणानन्तरम् इतःपर्यन्तं सम्पन्नैः उपचत्वारिंशत्  प्रत्यवेक्षणैः सहस्रकोट्यधिकमूल्ययुक्तानि मुद्रारूप्यकाणि वशीकृतानि इति आयकरविभागेन निवेदितम्। राष्ट्रे सर्वत्र आयकरविभागस्य अवेक्षणं तीव्रेण अनुवर्तते।
     कर्णाटक-गोवा प्रदेशेभ्यः इतःपर्यन्तम् अनधिकृतानि त्रिंशत् कोटिरूप्यकाणि संगृहीतानि। दिल्लीतः चतुष्कोटि रूप्यकाणां निर्मूल्यवत्कृतमुद्रापत्राणि गृहीतानि। चण्डीगढ्तः २.२०कोटिः, मुम्बई तः सपादैककोटिः, पूणैतः६७लक्षं, छत्तीस्गढ्तः १४लक्षं ,असम राज्यात् २५लक्षं राजस्थानतः११लक्षं   रूप्यकाणि च संगृहीतानि।
    सि बि ऐ संस्थया सिऐएस् एफ् संस्थया च विमानपत्तनेषु अपि अन्वीक्षणं क्रियते च।

धनपत्र निर्मूल्यीकरणं -जनपद-सहयोग वित्तकोशेभ्यः दयाचेतः नास्ति।
 नवदिल्ली>धनपत्रस्य निर्मूल्यीकरणस्य अनुबन्धतया जनपद साह्य वित्तकोशेभ्यः सुविधा दातुं नशक्यते इति सर्वोच्च-न्यायालयेन उक्तम्। धन-विनिमयाय शीघ्रतरनिर्देशाय कृतमावेदनं न्यायालयेन निरस्तम्। नवम्बर् मासस्य दशमदिनाङ्कतः चतुर्दश दिन पर्यन्तं स्वीकृतं धनम् रिज़र्व् बैंक मध्ये पूरयितुमनुज्ञा सर्वकारेण दत्तमस्ति।जनपद सहयोग वित्तकोशेभ्यः वारद्वयं प्रतिपाल्य स्थातुं शक्यते वा इति च न्यायालयः अपृच्छत्।  दिसंबर् ३० तः सर्वकारेण नियमेषु दयाचेतः भविष्यति तदा निवेदनं पुनरालोकयिष्ये इति च न्यायालयेन उक्तम्।

अङ्कीयधनविनिमयाय पुरस्कार: कोटिरूप्यकाणि
 नवदिल्ली>धनपत्रसमस्या करणत: अङ्कीयधनविनिमयाय प्रोत्साहं दातुं केन्द्रियसर्वकार: द्वे योजने प्रारभ्स्यते । पञ्चविंशति दिसेम्बर् दिनाङ्कादारभ्य एप्रिल् चतुर्दश दिनाङ्कपर्यन्तं धनरूपेण प्रोत्साहका: दास्यन्ति। लक्कीग्राहक नाम एका योजना क्रेतॄणाम्, वणिजानां कृते डिजिधनव्यापारी योजना इति च नीति आयोगस्य सी.ई.ओ श्री अमिताब् कान्त: उद्घोषितवान् ।
लक्की ग्राहक योजना द्वारा प्रतिदिनं पञ्चसहस्र-ग्राहकाणां सहस्ररूप्यकाणि, सप्ताहे सप्तसहस्र जनानां लक्षं रूप्यकाणि च दास्यन्ति। ’डिजिव्यापारीयोजना’ द्वारा सप्तसहस्र वणिजानां पञ्चाशत् सहस्ररूप्यकाणि दास्यन्ति । अन्तिमे लक्कीग्राहकयोजनायां त्रयाणां भाग्यजेतॄणां प्रथमस्य पञ्चाशत् लक्षं रूप्यकाणि,द्वितीयस्य कृते पञ्चविंशतिलक्षं रूप्यकाणि, तृतीयाय पञ्चलक्षं रूप्यकाणि च पुरस्कारवत् दास्यते।

राजवीथिनां पार्श्वे मदिराशालाः निरुद्धाः। 
नवदिल्ली >राष्ट्रिय-राज्यकीयराजवीथिनां पार्श्वे अर्धकिलोमीटर् परिधौ मदिराविक्रयणशालानां प्रवर्तनं निरुध्य सर्वोच्चन्यायालयस्य आदेशः। आगामि संवत्सरस्य एप्रिल् प्रथमदिनाङ्कादारभ्य अनुशासितव्यम्।
      मार्गेषु मदिराशालानां प्रवर्तनं मार्गदुर्घटनावर्धकम् इत्यनेन कारणेनैव मुख्यन्यायमूर्तिः टि एस् ठक्कुरः, न्याय. डि वै चन्द्रचूडः, एल् नागेश्वर रावः इत्येतेषां खण्डपीठस्य आदेशः।

Thursday, December 15, 2016

रेक्स् टिलेर्सन् नूतनः यू एस् स्टेट् सेक्रट्टरी।
वाषिङ्टण् > विश्वस्य बृहत्मासु मृत्तैल-संस्थासु एका भवति मोबिल्। अस्याः प्रधान-कार्य नियन्ता रेक्स् टिलेर्सन् इदानीं यू एस् स्टेट्सेक्रटरी पदे नियुक्तः भविष्यति। रष्यायाः राष्ट्रपतेः व्लाटिमिर् पुटिनस्य मित्रभावेन वर्तितस्य टिलेर्सनस्य नियुक्ति निर्देशेन डोणाल्ड् ट्रम्पः विवादस्य अग्नेः ज्वालनंकृतवान्। अधिकार-श्रेण्यां द्वितीयं स्थानंभवति सेक्रटरी पदम्। राष्ट्रपतेः निर्वाचन-समये ट्रम्पम् अनुकूल्य रष्यायाः निलीन प्रयत्नः आसीत् इति दुरारोपणम् अधुनापि शक्तया तिष्ठन् अस्ति। किन्तु वस्तुतया टिलेर्सः  जेब्बुष् नामकाय अनुकूलतया तिष्ठन् आसीत् इति हास्यमुद्पादयति।

केरलाब्लास्टेर्स् अन्तिमपादे।
नवदिल्ली> ऐ एस् एल् पादकन्दुकस्पर्धायाम् अत्लटिको डि कोल्कत्तां विरुध्य केरला ब्लास्टेर्स् अन्तिमस्पर्धां करिष्यति। नवदिल्ल्यां सम्पन्ने उपान्त्यस्पर्धायाः द्वितीयपादे दिल्ली डैनामोस् दलं शरव्यप्रक्षेपद्वारा [Shoot out ] ३-० इति लक्ष्यकन्दुकविन्यासेन पराजित्य एव ब्लास्टेर्स् दलम् अन्तिमपादं प्राविशत्।
   रविवासरे कोच्ची मध्ये अन्तिमस्पर्धा भविष्यति।

आगामि संवत्सरे नीट्  परीक्षा प्रादेशिक भाषासु अपि ।
नवदिल्ली > आङ्गल-हिन्दीभाषाभ्यां विना षट्सु प्रादेशिकभाषासु अपि आगामिसंवत्सरादारभ्य देशीयसाङ्केतिकविज्ञानप्रवेशपरीक्षा [नीट्] चालयिष्यतीति केन्द्रमन्त्रिणा प्रकाश् जावदेक्करेण उक्तम्। इदानीम् आङ्गल- हिन्दीभाषयोः परीक्षा प्रचाल्यते।
    प्रादेशिकभाषासु अपि परीक्षा चालनीया इति राज्यसर्वकाराणां निवेदनमनुसृत्यैव अयं निर्णयः इति सूच्यते। तमिळ् तेलुगु मराठी असमीस् बङ्गाल गुजराती इत्येतासु भाषास्वपि परीक्षा भविष्यन्ति।
दिव्याङ्गानां सार्वत्रिक-परिचयपत्रम् – प्रधानमन्त्री
नवदिल्ली> भारतेदेशे २.७ कोटिजना: दिव्याङ्गजना: सन्ति। दिव्याङ्गेभ्यः सर्वेभ्यः विविधानि प्रयोजनानि प्राप्तुं ऐदम्प्राथम्येन  सार्वत्रिक परिचयपत्रं दातुं सर्वकारेण निर्णय: स्वीकृत:। आगामि जनवरि मासे प्रधानमन्त्रिणा नरेन्द्रमोदिना अयं कार्यक्रम: प्रारप्स्यते। परिचय पत्रे अस्मिन् अष्टादश सङ्ख्या: भवन्ति। सङ्ख्यायां जन्मदिनाङ्क:, राज्य:, जनपद:, वैकल्याङ्गानुसारेण सङ्केत-सङ्ख्या च अन्तर्भवन्ति । प्रतिशतं चत्वारिंशत् संख्यातः (४०%) न्यूनं वैकल्यं भवति चेत् श्वेतवर्णपत्रं, चत्वारिंशत् संख्यातः अघिकं वैकल्यं भवति चेत् पीतवर्णपत्रं,  अशीत्यधिकं (८०%) भवति चेत् धूम्रवर्णपत्रं च यच्छति । आधार-पत्रस्य आधारेण एव इमानि पत्राणि यच्छन्ति।

 संस्कृत-भाषायाः रक्षाकर्तृत्वं जर्मनी राष्ट्राय भविष्यति।
बेर्लिन्>यद्यपि भारतीयैः त्यक्तं तथापि जर्मन् राष्ट्रे संस्कृतस्य अतीव स्वीकारः। विना विलम्बमेव भाषायाः अस्याःरक्षाकर्तृत्वं जर्मनी राष्ट्रे एव भविष्यतीति भाषाशात्रज्ञानां मतम्। जर्मनी राष्ट्रे चतुर्दश सर्वकारेतर विश्वविद्यालयेषु संस्कृतं पाठयति। पाठ्यक्रमेषु छात्राणां सम्मर्दाधिक्येन हेय्डलबर्ग् विश्वविद्यालयस्य स्वौत् एषिया संस्थया स्विट्सर्लण्ड् इट्टली किमधिकं भारते अपि संभाषणसंस्कृतपाठनाय विद्यालयाः आवश्यकाः इति दशा संजाता। भारतीय उपभूखण्डस्य संस्कृतिः पैतृकं भाषा इत्यादीन् पाठयतस्य इण्डोलजी इति पाठ्यक्रमस्य जर्मनी राष्ट्रे अतीव स्वीकारः वर्तते। पञ्चदशवर्षात् पूर्वं अस्याः संस्थायाः आरंभे यद्यपि वर्षद्वयाभ्यन्तरे बन्धनाय निर्णीतः तथापि इदानीं यूरोप्यन् राष्ट्रेषु अपि पाठ्यक्रमाणां व्यापनमावश्कमिति विश्वविद्यालयस्य प्रो.डो.अलक्स् मैक्लक्स् वदति। संस्कृतभाषां धर्मेण तथा राजनैतिकविचिन्तनैः सह योजनं विवेकशून्यं तथा अस्याः समृद्धं पैतृकं गणनीयमित्यपि सः अभिप्रैति।

Wednesday, December 14, 2016

वेनस्वेलराष्ट्रे आपि धनपत्रस्य निर्मूल्यीकरणम् - अतिमूल्यधनपत्रं प्रतिनिवर्तितम्।
कराक्कस् > वेनस्वेलराष्ट्रस्य सामूहिकाशयस्य प्रवक्ता इति सुज्ञातः राष्ट्रपतिः भवति निकोलास् मडुरो। तेन महोदयेनापि स्वस्य राष्ट्रस्य अतिमूल्यधनपत्रं शतं बोलीवर् निर्मूल्यीकृतम् । अलीकधन-सञ्चयने उत्सुकानं दण्डनमुद्दिश्य एवायं निशिदादेशः इति राष्ट्रपतिना उक्तम्। निर्मूल्यीकृतानां धनपत्राणां द्विशत गुणितं मूल्ययुक्तं नाणकानि धनपत्राणि च विलम्बं विना वितीर्यन्ते इति च मडुरो महोदयेन उक्तम्। अन्ताराष्ट्रमुल्य-निर्णये शतं बोलिवर् इत्यस्य त्रीणि यू एस् सेन्टस्य अधः एवमूल्यम् । राष्ट्रपतेः दूरदर्शन-कार्यक्रमे आसीत् अस्याः प्रख्यापनम्। राष्ट्रस्य आर्थिक समस्या परिहाराय एव अयं मार्गः स्वीकृतवान् इति च तेनोक्तम्।

 वर्धा प्रचंडवातेन हतानां संख्या अष्टादश अभवत्।
केन्द्रसर्वकारस्य आर्थिकसहायं संप्रार्थ्य मुख्यमंत्री पनीर् सेल्वम्।
चन्नै> मृतानां कुटुम्बाय लक्षचतुष्टयं दस्यते इति तमिळ् नाटुमुख्यमन्त्रिणा ओ पनिर् सेल्वेन उक्तम्। वर्धा प्रचंडवातस्य ताण्डवेन अष्टादश जनाः इतःपर्यन्तं मृताः।

Tuesday, December 13, 2016

 वार्धा चक्रवातस्य कुप्रभावः। 
नवदेहली >आंध्रप्रदेशे तमिलनाडुराज्ये च वार्धा चक्रवातकारणेन  यावत् न्यूनान्नयूनं दशजनाः कालकवलीभूताः, विविध स्थलेषु भूरिशो वृक्षाः भूमौ निपतिताः अपि च राज्यद्वये विद्युत् प्रवाहः अपि अवरुद्धः वर्तते  | राज्यद्वयस्य तटीय क्षेत्रेषु प्रचण्ड-वर्षा प्रवर्तते, आदौ चक्रवातस्यास्य गतिः प्रतिहोरा १४० किलोमीटरमिता अवर्तत, परं कालानन्तरं प्रवाहे शिथिलतावशात् अस्य गतिः ७० तः ८० मिता उटंकिता |
 प्रशासनेन प्रभावित क्षेत्राणां निवासिनः अध्यर्थिताः यत् ते गृहाद् बहिः मा आगच्छेयुः | हैदराबादस्य ऋतुविज्ञानविभागस्य निदेशक: डॉ. वाई.के.रेड्डी प्रावोचत् यत् अनेन चक्रवातेन यातायातः दुष्प्रभावितः | अपि च सुरक्षादृशा शिक्षणसंस्थानानि पिहितानि सन्ति |
Episode 24-Parvati J, Govt. Girl's H S, Ernkulam.

Monday, December 12, 2016

वार्धा चक्रवातः तमिल्नाटु तीरं प्रति।
चेन्नै >वंगसमुद्रे न्यूनमर्देन रूपमापन्नः वार्धा चक्रवातः वर्धितवीर्यः संहारमूर्तिरूपेण चेन्नैतीरं प्राप्नोति। अतः चेन्नै नगरं भीत्या निमेषान् गणयति। तीरप्राप्यनुसारं वातस्य वेगः वरीवर्धते इति वायुगणनिरीक्षणकेन्द्रस्य निगमनम्।
मध्याह्ने द्विवादनादारभ्य सायं पञ्चवादनाभ्यन्तरे चेन्नै मच्चिलिपट्टण तीरमार्गेण चक्रवातः भारततीरं प्राप्स्यति। चेन्नै विमानपत्तनं पिहितम्। विमानसेवनानि स्थगितानि, कानिचन दिशान्तरं नीतानि। नगरान्तररेल्यानसेवनमपि स्थगितम्। राष्ट्रियदुरन्तनिवारणसेना तीरदेशे विन्यस्ता। प्रतिहोरं १००-११५ कि.मी. भवेत् वातस्य वेगः। चेन्नैयां प्रान्तप्रदेशेषु च वातेन सह कठिना वृष्टिरपि भविता।


जि एस् टि क्रियाविधौ अनुरञ्जनं न सम्प्राप्तम्। 
नवदिल्ली >जि एस् टि नामके पण्यवस्तु सेवनकरविषये संवृत्ता केन्द्रसर्वकारेण सह राज्यवित्तमन्त्रिणां  चर्चा अनुरञ्जनाभावात् विफला जाता।
     पण्यवस्तु सेवनकरसमाहरणं शासननिर्वहणम् इत्यादिविषयानधिकृत्य चर्चायाम् अनुरञ्जनं न सम्प्राप्तम्। अतः अद्यतनमेलनमपि परित्यक्तम्। अनेन, लोकसभायाः प्रवृत्तमाने शीतकालसम्मेलने एतदधिकृत्य देयकावतरणमपि परिवर्तितम्।
जनैः उपेक्षितवन्ताः विधानसभायां विघ्नं कुर्वन्ति। - भारतस्य प्रथानमन्त्री नरेन्द्रमोदिः।
 लक्नौ (लक्ष्मणनगरम्) > निर्वाचने जनैःये त्यक्तवन्ताः ते इदानीं विधानसभायाः प्रवर्तनेषु विघ्नं कुर्वन्ति। व्याजधनिकानां बन्धनम् एव सर्वकारस्य लक्ष्यम् । तथा सामान्यजनानां संरक्षणञ्च सर्वकारस्य कर्तव्यमेव । राष्ट्रपुरोगतिमुद्दिश्य कियमाणेषु प्रवर्तनेषु भूरिजनाः सर्वकारेण सह वर्तन्ते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। उत्तर प्रदेशास्य बह्राय् सागरतीरे भाजपा-दलस्य परिवर्तन-पथ-सञ्चलने भाषमाणः आसीत् सः। उत्तरप्रदेशस्य पुरोगत्यै दुष्टेभ्यः रक्षायै आसन्ने निर्वाचने भाजपादलं निर्वाचनीयम् इति च तेन उक्तम्। हिमबाष्पकणानाम् आधिक्येन व्यजनघटितविमानस्य भूमौ अवतरितुं न शाक्यत। अतः आकाशात् दूरवाणी द्वारा आसीत् एतस्य महाभागास्य भाषणम्।


 पुस्तकं मस्तकौषधम्।  
विजयवाटिका> जनवरि प्रथमदिनाङ्क त: एकादशदिनाङ्क पर्यन्तं  विजयवाटिकायां  पुस्तकमहोत्सव: भविष्यति। विजयवाटिका- पुस्तकोत्सवसंस्था एतस्याः कृते सन्नद्घा भविष्यति। गतसंवत्सरे २३५ सङ्ख्यकाः विपणनप्रकोष्टाः सज्जीकृतवन्त:। अस्मिन् संवत्सरे इतोsपि अधिकतया ३००सङ्ख्यामिताः प्रकोष्टाः स्थापयिष्यन्ति। अस्मिन् पुस्तकमहोत्सवे समग्रभारतात् अनेके पुस्तकप्रकाशनसंस्था: भागं ग्रहिष्यन्ति। स्वराज् मैदाने एव पुस्तक प्रदर्शनं भविष्यति। एतस्य कृते आन्ध्रप्रदेशस्य सर्वकारेण अनुज्ञा दत्ता। अस्मिन् पुस्तकप्रदर्शनशालायाः सर्वासु भाषासु पुस्तकानि लप्स्यन्ते इति आयोजकैः अवदत्।

Sunday, December 11, 2016

तपस्य-कला-साहित्य-वेद्याः ४० तमं राज्यस्थरीय विचारसत्रम् समारब्धम्।
तपस्य -कला साहित्य-वेद्याः राजस्थरीय-विचारोपस्थितिः एरणाकुळं जनपदे समारब्धः। चत्वारिंशत् तम संवत्सरस्य वार्षिक-विचार-सभायां भारतस्य सांस्कृतिक-साहित्यं तथा राष्ट्रियमानबिन्दूनाम् प्रति क्रियमाणः उपहासः च अस्मिन् विचार्यते। तपस्य तत्वं प्रयोगं च इति विषयमधिकृत्य श्री. एम् सतीश महोदयेन उपस्थापनं कृतम्। सांस्कृतिकदलस्य अस्य पूर्व चरितं पि बालकृणमहोदयेन न्यवेदितं च ।
 सर्वासां समस्यानां परिहारः केवलं गीताध्ययनादेव - राजनाथसिंह:
कुरुक्षेत्रम्> कुरुक्षेत्रे अन्ताराष्ट्रिय भगवद्गीता महोत्सवा: प्रचलन्ति। सर्वासां समस्यानां परिहारः केवलं गीतापठनादेव जायते। वसुधैव कुटुम्बकम् इत्येतत् पूर्वमेव अस्माकं ऋषय: उक्तवन्त: इति श्री राजनाथ सिंह: अवदत् । हर्याणा मुख्यमन्त्री श्री मनोहर-लाल-खट्टर् महोदयस्य आध्यक्षे अयं कार्यक्रम: प्रचालितः आसीत्। प्रतिसंवत्सरं कुरुक्षेत्रे पञ्चदिनानि वैभवेन गीताजयन्त्युत्सवा: भविष्यन्तीति मुख्यमन्त्री अवदत्। देशस्य सर्वस्मात् जनपदात् जना: अत्र आगत्य अस्मिन् उत्सवे भागं गृहीतवन्त:। विशेषतया १८,४७३ पाठशालाया: छात्रा: मिलित्वा अष्टादशाध्यायेषु अष्टादश श्लोका: पठित्वा विश्वविक्रमे स्थानं प्राप्तवन्त:।

Saturday, December 10, 2016

छात्राणां मूलप्रमाणपत्राणि न स्थापनीयानि – यू.जी.सी.

नवदिल्ली> कलाशालानां, विश्वविद्यालयानां कृते नूतननियमा: यू.जी.सी संस्थया उद्घोषिता:। इत:परं विद्यालया: छात्राणां मूलप्रमाणपत्राणि न स्वीकरणीयानि। केवलं मूलप्रमाण पत्राणि संशोध्य तेषामनुकृतय: विद्यालया: स्वीकरणीया:। शिक्षाकाले विद्यासंस्थानां विषयप्रणालिकाया: क्रयणमनिवार्यं न भवेत्। विद्याविषयक शुल्कं एकसंवत्सरात् पूर्वं न स्वीकरणीयम्, परीक्षामनुसृत्य शुल्कं स्वीकरणीयम्। सर्वेषु विश्वविद्यालयेषु आक्षेपपरिहार समिति: भवेत्। एते नियमा: अवश्यं पालनीया: इति यु.जी.सी संस्थया उद्घोषिता।

Friday, December 9, 2016

इब्राहिमपुरं दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः।
हैदराबाद्> तेलुङ्कानाराज्यस्थः इब्राहिमपुरग्रामः दक्षिणभारतस्य प्रथमः पत्ररूप्यकरहितग्रामः भविष्यति। राज्यजलसेचनविभागमन्त्रिणा टि हरीष् रावुणा परिग्रहीतः ग्राम अस्ति इब्राहिम पुरम्। अत्र वसतां १२०० जनानां वित्तकोशलेखाः सन्ति। तेभ्यः सर्वेभ्यः डेबिट् पत्राणि तथा स्वैपिड् यन्त्राणि च दत्तानि इति सर्वकारेण विज्ञापितम्।

 द्वाविंशति दिनाङ्के भाग्यनगरं प्रति राष्ट्रपतेरागमनम्।

न्यूदिल्ली> शीताकालसमयदृष्ट्या भारतराष्ट्रपति: श्री प्रणाब्- मुखर्जीवर्यः हैदराबाद् नगरं प्रति गमिष्यति। बोल्लारम् ग्रामे राष्ट्रपतिनिलये वासं करिष्यति। २२-१२-१६ त: ३१-१२-१६ पर्यन्तं इत: एव सर्वकार्याणि करिष्यति। दिसेम्बर् द्वाविंशति दिनाङ्के सायं पञ्चवादने प्रत्येकविमाने हकींपेट् विमानयानस्थानं तत: बोल्लारं राष्ट्रपतिनिलयं प्रत्यागमिष्यति। दिसेम्बर् षड्विंशति दिनाङ्के मौलाना उर्दू विश्वविद्यालयस्य स्नातकोत्सवे भागंग्रहिष्यति। दिसेम्बर् नवविंशति दिनाङ्के तिरुवनन्तपुरे “इण्डियन् हिस्टरी काङ्ग्रेस्” इत्यस्मिन् कार्यक्रमे भागग्रहणं करिष्यति। तत: मैसुर् नगरं प्रति गमिष्यति। दिसेम्बर् त्रिंशत् दिनाङ्के पुन: राष्ट्रपतिनिलयं प्रति आगत्य एक त्रिंशत् दिनाङ्के पुन: दिल्लीं प्रति गमिष्यति।

Thursday, December 8, 2016

विमानदुर्घटनया पाकिस्थाने ४७ यात्रिकाः मृताः।
अबट्टाबाद् > सप्तचत्वारिंशत् यात्रिकेण सह उड्डयमानं पाकिस्थानीयं विमानं भग्नं यात्रिकाः मृताः । चित्रालतः इस्लामाबादं प्रति उड्डयमानम् आसीत्। पाकिस्थानस्य एयर्लइन्सस्य (PIA) विमानस्य एव दुरन्तः जातः। गत-दिने सायं सार्धपञ्चवादने इस्लामबादे प्राप्तव्यमासीत्। किन्तु यात्रामध्ये अबट्टाबादस्य अन्तरीक्षोपरिभागतः विमान-गतागत-नियन्त्रकप्रकोष्टं प्रति विद्यमानः बन्धः विनष्टः आसीत् । उड्डयनानन्तरं सार्धचतुर्वादने प्रतिध्वनिग्राहीतः (RADAR) अप्रत्यक्षमासीत्। विमानस्य यान्त्रिकदोषः अस्ति इति वैमानिकेन नियन्त्रण प्रकोष्टं  प्रति उक्तमासीत् इति कैश्चन वार्तामाध्यमैः न्यवेदितम्।

हरितकेरलं पद्धतिः अद्य समारभते।

अनन्तपुरी> नवकेरलसृष्टिं लक्ष्यीकृत्य केरलसर्वकारेण सम्पद्यमाना हरितकेरळम् इति नूतना पद्धतिः अद्य समारभते। नेय्याट्टिन् करा प्रदेशस्थे कळत्तरक्कल् नामके व्रीहीक्षेत्रसमुच्चये बीजवपनं कृत्वा मुख्यमन्त्री पिणरायि विजयः उद्घाटनं करिष्यति। शुचित्वं जलसंरक्षणं कृषिविकसनं पर्यावरणसंरक्षणम् इत्यादिषु मण्डलेषु नैकाः विकसनपद्धयः ग्रामग्रामान्तरेषु निर्वोढुम् उद्दिश्यन्ते।

Wednesday, December 7, 2016

सोपानम्-23  Fathima Mundeth. Brahmanandodyam sanskrit High School, Kalady, Ernakulam.
जयललितायै सहस्राणाम् अश्रुपूजा।
चेन्नै> तमिळ् नाटुराज्यस्य पुरट्ची तलैवी [परिवर्तननायिका] जयललितायाः देहवियोगे तत्रत्याः दशसहस्रशः जनाः दुःखाश्रुसङ्कुलनेत्रैः सन्तप्यमानहृदयैश्च स्वेषाम् अम्बाम् एकवारमप्यन्तिमदर्शनाय नगरसमीपस्थं मरीना सागरोपान्तं प्रवहन्ति। तत्रैव सामान्यजनानां दर्शनार्थं क्रमीकरणम् आयोजितम्।
             नैैकाः भारतीयराजनैतिकनेतारः जयललितायाः प्राणवियोगे अन्वशोचन्। प्रधानमन्त्री नरेन्द्रमोदी साक्षादनुशोचितुं चेन्नै प्राप्तः। तां प्रति आदरसूचकत्वेन एकदिनात्मकं राष्ट्रियदुःखाचरणं विज्ञापितम्। जयललितायाः अन्त्येष्टिः ह्यः सार्धचतुर्वादने एम् जि आर् स्मारकसमीपे अभवत्।

  केरलस्य राज्यस्तरीय-कायिकस्पर्धा- पालक्काट् विजितः।
कोष़िक्कोट्> केरलस्य राज्यस्तरीयविद्यालयीय कायिकोत्सवस्य आकाङ्क्षोज्वलपरिसमाप्तिः। गतचतुर्दिनेषु कोष़िक्कोट् विश्वविद्यालयस्य क्रीडाङ्कणे सम्पद्यमाने केरळछात्राणां कायिकोत्सवे किरीटलब्ध्यर्थं एरणाकुलं-पालक्काट्जनपदयोः पदप्रतिपदस्पर्धा एव दृष्टा। प्राथमिकदिनेषु अग्रगामित्वं प्रदर्शितवन्तम् एरणाकुलं जनपदं अन्तिमे दिने पराजित्य पालक्काट् जनपदः कायिककिरीटं स्वायत्तीकृतवान्। पालक्काट् २५५ अङ्के प्राप्ते एरणाकुलं २४७ अङ्कानि प्राप्य द्वितीयस्थानं प्राप्तवत्।

सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः - श्रीजगदीशसिंह:
नवदिल्ली>भारत-सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशत्वेन जगदीशसिंह: नियुक्त: अभवत्। कार्यरतस्य न्यायाधीशस्य कालपरिमिति: जनवरी तृतीय दिनाङ्के समाप्तिर्भविष्यति । अत: जनवरी चतुर्थ दिनाङ्के श्री जगदीश: मुख्यन्यायाधीशपदवीं अलङ्करिष्यति । श्री जगदीश: चतुश्चत्वारिंशत्तम: मुख्यन्यायाधीश:।

Episode 23  Fathima Mundeth Std 8 BSHS Kalady

Tuesday, December 6, 2016

जयललिता दिवंगता।
चेन्नै> तमिळ् जनतायाः प्रार्थनाः विफलीकृत्य तेषाम् अम्बा तथा तमिळ्   मुख्यमन्त्रिणी कुमारी जे. जयललिता इहलेकवासं त्यक्तवती। अष्टषष्टिवयस्कायाः तस्याः अन्त्यं ह्यः रात्रौ ११.३० वादने  आसीत्।
   गतानि ७५ दिनानि यावत् जयललिता चेन्नैयाम् अप्पोलो आतुरालये चिकित्साविधेया आसीत्। रविवासरे सायंकाले सञ्जातेन हृदयाघातेन तस्याः आरोग्यस्थितिः गुरुतरा अभवत्। ह्यः अर्धरात्रौ मरणं स्थिरीकृत्य अप्पोलो आतुरालयाधिकृतैः ज्ञापकपत्रं प्रकाशितम्।
     ओ.पनीर् शेल्वम् मुख्यमन्त्रिपदे अवरोधितः। तमिल् नाट् राज्ये सप्तदिनानाम् दुःखाचरणं प्रख्यापितम्। सर्वकारकार्यालयानां शिक्षासंस्थानां च त्रिदिनात्मकः विरामः विज्ञापितः।

'टाइम् पर्सन् ऑफ् द ईयर्'-प्रतिस्पर्धकेषु प्रधानमन्त्रिणे नरेंद्रमोदिने विजयः।
नवदेहली>प्रधानमंत्री नरेंद्रमोदी ऐषमः 'टाइम् पर्सन् ऑफ् द ईयर् ' इत्यस्य प्रतिस्पर्धकेषु प्रप्रथमस्थानत्वं भजति । टाइम्स समवायस्य ONLINE READERS POOL इति अन्तर्जालीय पाठकसर्वेक्षणे मोदिना बराक-ओबामा डोनाल्डट्रम्प सदृशाः अन्ताराष्ट्रिय नेतारः पराजित्य विजयः अधिगतः। अस्य विजयस्य औपचारिकोद्घोषणा दिसंबरमासस्य सप्तमे दिने भविष्यति ।
  ध्येयास्पदं यत् ऐषमः 'पर्सन् ऑफ दि ईयर' इत्यस्य कृते अमेरिकायाः राष्ट्रपतिः हिलेरीक्लिंटनः एफ.बी.आई. इत्यस्य प्रमुखः जेम्स-कोमी एप्पल् समवायस्य मुख्यकार्यकार्यधिकारी टिम् कुकः स्वदेशाय हुतिंगतस्य अमेरिकीय सैन्यभटस्य हुमायूँखानस्य पितरौ उत्तरी कोरियायाः किम-जोंग-उनः ब्रिटिश-प्रधानमंत्री थेरेजा-मे चीनराष्ट्रस्य राष्ट्रपति: शी जिनपिंगश्च सम्मिलिताः सन्ति। 
भारतस्त प्रप्रथमः धनरहितः स: ग्राम:।
मुम्बई> कृष्णधनस्य निवारणार्थं ५००,१००० धनपत्राणि निर्मूल्यीकृतानि। केन्द्रसर्वकारोsपि धनरहित विनिमयाय (Transaction) प्रोत्साहं यच्छति। अधिकतया नगरेषु धनरहित कर्मनिर्वाह: प्रचलति ।  परन्तु महाराष्ट्रे थाने जनपदे देशायि नाम ग्रामे सर्वे जना: धनरहित कर्मनिर्वाहमेव कुर्वन्ति। गतसप्ताह गुरुवासरात् ग्रामजना: कर्मनिर्वाहं स्वैपिङ्ग् यन्त्रमुपयुज्यैव कुर्वन्तीति महाराष्ट्रस्य वित्तमन्त्री श्री सुधीर मुंगन् तिवार: अवदत् । बाङ्क् आफ् बरोडा नाम वित्तकोशस्य साहाय्येन अयं कार्यक्रम: प्रचलति । शाकापणेषु,फलापणेषु,अन्येषु लघु आपणेष्वपि स्वैपिङ्ग् यन्त्रमेव विनियुज्यन्ते । अत: एष: ग्राम: प्रथम धनरहित ग्राम: अभवदीति वित्तमन्त्री अवदत् । आगामि दिवसेषु महाराष्ट्र: प्रथम धनरहित-राज्य: भविष्यतीति च तेनोक्तम् ।

 यूनेस्कोसंस्थाया: सांस्कृतिक न्यासे योग: सम्मिलित:
गुरुवासरे संयुक्तराष्ट्रस्य शैक्षणिक,वैज्ञानिक,सांस्कृतिक संगठनेन यूनेस्को इत्यनेन विश्वस्य प्रतिष्ठित मानवताया: अमूर्त-सांस्कृतिक-न्यास सूच्यां योगमपि सम्मिलितिकृतम्। यूनेस्कोसंस्थाया: सदस्या: उक्तवन्त: योग दर्शनेन स्वास्थ्य-शिक्षा-कलादि क्षेत्रेषु भारतीय-समाजं प्रभावितं कृतमस्ति।

वर्ष पूर्वं मरुस्थलमपि हरितमासीत् : अध्ययनं 
नेचर जियोसाइंस मध्ये प्रकाशित लेखानुगुणं ६००० वर्ष पूर्वं मरुस्थलमपि हरितमासीत्। मरुस्थलेsपि बहुमात्रया: वृष्टि: भवति स्म्। मरुस्थले एतद् परिवर्तनं विश्व-जलवायु परिवर्तनानुसारं आगतम्। वैज्ञानिकै: उक्तं अस्मिन् अध्यनेन सम्पूर्ण-विश्वस्य वर्षा विषये उत्तमोत्तम रीत्या चिन्तयितुं शक्यते।

Monday, December 5, 2016

जयललितायाः हृदयाघातः, तीव्रपरिचरणविभागे प्रविष्टा।
चेन्नै> अप्पोलो आतुरालये चिकित्सायां वर्तमाना तमिळनाड् मुख्यमन्त्रिणी जयजलिता रविवासरे सायन्तने  हृदयाघेन पीडिता। अतितीव्रपरिचरणविभागे प्रविष्टा सा विदग्धभिषग्वराणां सूक्ष्मनिरीक्षणे वर्तते। तस्याः स्वास्थ्यस्थितिः न शुभोदर्कः इति सूच्यते।

प्राणरक्षौषधं विद्यालयस्थ-परीक्षणशालायां निर्मीय छात्राः!।
सिड्नी> प्राणरक्षौषधस्य मूल्यं पञ्चसहस्रगुणितं वर्धयन्तं औषधनिर्माणश्रेणिनं पराजित्य आस्ट्रेलिया राष्ट्रस्य उच्चतरविद्यार्थिनः विद्यालयस्थायां परीक्षणशालायाम् औषधं निर्मितवन्तः! एयिड्स्,(AIDS ) पूतिवायुः (Malaria ) रोगबाधितेषु अणुबाधां विरुध्य उपयुज्यमानस्य "दाराप्रिम्" नामकस्य औषधस्य घटकान् न्यूनातिन्यूनव्ययेन सिड्निप्रदेशस्थे ग्रामर् विद्यालयस्थाः छात्राः विकसितवन्तः!
     गतसंवत्सरे केवलम् अष्टादश डोलर्  परिमितमासीत् सहस्रशः रोगिणाम् आश्वासदायकस्य दाराप्रिम् औषधस्य मूल्यम्। किन्तु मार्टिन् ष्क्रीलि नामके दाराप्रिं गुडिकानिर्माणसंस्थायाः स्वामित्वे प्राप्ते औषधस्य मूल्यं पञ्चसहस्रगुणितं वर्धयित्वा ७५० डोलर् परिमितमकरोत्। लोके नितराम् अभिशप्त इति माध्यमैः विशेषितः अयं ष्क्रीली।
    लोकारोग्यसंस्थायाः अवश्यौषधगणे अन्तर्भूतस्य दाराप्रिम् औषधस्य सहस्रगुणितमूल्यं श्रद्धां कृतवन्तः ग्रामर् विद्यालयस्थाः ११ छात्राः कथं न्यूनव्ययेन औषधोत्पादनं कर्तुं शक्यतेति अनुसन्धानं कृतवन्तः आसन्।

 व्याजरूप्यकनिर्मार्जनं - विजयः  प्रतिशतं१२ सङ्कोचयिष्यतीती।
 बेङ्गलुरु> मुद्रारूप्यकाणाम् असाधुवत्करणेन व्याजधनं निर्मार्जयितुं न शक्यते इति इन्डिया रेटिंग्स् नामकसंस्थायाः निरीक्षणम्। अस्य क्रियाविधेः प्रयोजनं केवलं १२%  स्यादिति तेषाम् पठनं समर्थयति।

केरळाब्लास्टेर्स् उपान्त्यचक्रं प्रविष्टम्।
कोच्ची - नोर्त् ईस्ट् युणैटड् दलम् एकपक्षीयेन लक्ष्यकन्दुकेनैकेन पराजित्य केरलाब्लास्टेर्स् दलम् ऐ एस् एल् पादकन्दुकक्रीडायाः उपान्त्यपादं प्रविष्टम्।
      ह्यः कोच्चीनगरे जवहर्लाल् नेहरु अन्ताराष्ट्रक्रीडाङ्कणे सम्पन्ने मत्सरे ६६तमे निमिषे केरलीयेन सि के विनीतेन एव निर्णायकं लक्ष्यकन्दुकं प्राप्तम्। अनेन विजयेन २२ अङ्कैः सह केरला ब्लास्टेर्स् पट्टिकायां द्वितीयस्थानम् अवाप।

Sunday, December 4, 2016

पञ्चीकरण-संख्यां विना विहरन्ति भारवाहनानि।
कोच्ची > केरळेषु भारवाहनेषु पञ्चीकरणसंख्यां समीचीनतया द्रष्टुं न शाक्यते। केरलात् बहिः आगतेषु यानेषु संख्याफलकमपि दर्शनयोग्यं नास्ति। वाहनानां पृष्टभागे एव संख्याफलकमेव नास्ति। फलकमस्तिचेत् संख्यां द्रष्टुं न शाक्यते। केषाञ्चन यानानां संख्यायाः आवरणं कर्तुं अलङ्कारादिकम् आरचयन्ति। नूतन यानानि पञ्चीकरणोद्युक्तानि (For Registration)  इति आङ्गलपदमुपयुज्य मार्गेषु स्वतन्त्रतया डयन्ते। इमानि सर्वाण्यपि दुर्घटनानां हेतुः एव। पथिकान् अरक्षितान् कर्तुं एतानि पर्याप्तानि।  मानवानां जीवस्य मूल्यं तृणादपि न्यूनं इत्यनेन प्रदर्श्यते । पथि विद्यमानाः गतागत-नियन्त्रकाः आरक्षकाः अपि अस्मिन्  श्रद्धालवः न। राज्यान्तरादागतेभ्यः भारयानेभ्यः  एतादृशं अपथचालनं संभवतीति केचन चालकाः वदन्ति। बहुवारं एतदधिकृत्य सूचना पञ्चीकरणाधिकारीणां सकाशे दत्ता। किन्तु सर्वापि निष्फला।

 सामाजिकवार्तामाध्यमेषु चीनां विरुद्ध्य सन्देशाः प्रचलन्ति।

कोच्ची > भारतं विरुद्ध्य  पकिस्थानस्य अनुकूलतया च  चीनाराष्ट्रेण कृतं व्यवहारं दृष्ट्वा राष्ट्रभक्ताः भारतीयाः क्षोभितवन्तः। ते चीनां विरुद्ध्य रक्तरहित-संग्रामाय नवमाध्यमेषु अह्वानं कृतवन्तः। चीनया भारते बहूनि वस्तूनि विक्रीयन्ते । बालकानां क्रीडोपकरणानि , जंगमदूरवणी, वैद्युतोपकरणानि, वस्त्राणि, गृहोपकरणानि एतादृशानि असङ्ख्यानि वस्तूनि भारतस्य आर्थिक सम्पदं चीनां प्रति नयन्ति। द्विषष्टि (६२) लक्षं कोटिरुप्यकाणि अनेन मार्गेण  भारतात् बहिः गच्छन्ति। अतः भारतीयाः वयं भारतीयोत्पन्नानां उपयोक्तारः भवन्तु इति च आदेशः कृतः वर्तते। अनेनमार्गेण भारतस्य आर्थिकोन्नतिः चीनायाः आर्थिकमण्डले अपचयः च भविष्यति इति अस्मिन् सन्देशे साविस्तरं प्रतिपादितम् ।

Saturday, December 3, 2016

एष्यायाः बृहत्त्तमस्य महोत्सवस्य  प्राथमिकस्तरेषु शुभारम्भः
एष्यायाः बृहत्तमः इति सुख्यातः केरळ विद्यालयकलोत्सवस्य प्राथमिकस्तरेषु शुभारम्भः अभवत् । सामान्येन उपजनपदस्तरीय स्पर्थाः समाप्ताः । अस्मिन् मासे जनपदस्तरीयाः स्पर्धाः आयोक्ष्यन्ते । अस्यां स्पर्धायां संस्कृत - अरबिक् भाषयोः  विद्यमानाः कलास्पर्धाः च सन्ति। राज्यस्तरीय स्पर्धामहोत्सवः जनुवरिमासस्य प्रथमे सप्ताहे कण्णूर् जनपदे भविष्यति।

Friday, December 2, 2016

सुवर्णसञ्चयने निरोधः
नवदिल्ली > सुवर्णम् अधिकतया पार्श्वे  स्थापयितुं नियन्त्रणं भविष्यति। विश्वे सुवर्णोपभोगे भारतस्य स्थानं द्वितीयं भवति। सुवर्णस्य क्रय-विक्रये त्रिषु भागेषु एकः कृष्णधनमुपयुज्य भवति इति अनुमीयते। धनमुद्रिकायाः निर्मूल्यीकरणानन्तरं जनाः सुवर्णाम् अधिकतया अक्रीणन् । नूतन-नियमानुसारं स्त्रीणां पञ्चशतं (५००) ग्रां मितः अविवाहितानां त्रिशतं (३००)ग्रां,  पुरुषाणं पञ्चाशतधिक द्विशतं (२५०) ग्रां च स्वस्य पार्श्वे स्थापयितुं शक्यते इति केन्द्र-वित्तमन्त्रालयेन सूचितम्।

 No Horn Day समाचरितम् ।
वाय्वाकाश प्रदूषणवत् शब्देनापि मार्गाः प्रदूषिताः । अतः दिसंबर् मासस्य प्रथमे दिने यानजन्य-शब्द-नियन्त्रणमुद्दिश्य "नो होण् दिनं" समाचरति। केरळेपि एतादृशम् उद्बोधनम् अभवत् विद्यालय-छात्राः तथा कलाशाला छात्राः च अत्र भागं स्वीकृतवन्तः सन्ति। एरणाकुलं नगर-परिसरेषु IMA संस्थया कार्यक्रमस्य आयोजनं कृतम् । शब्दमलिनीकरणेन स्वास्थ्यदोषाः असङ्ख्यकाः भवन्ति,  किन्तु अज्ञानेन मार्गेषु  वृथा वाहनतर्जनी -ध्वनिमुन्पादयन्ति चालकाः। एतान्  बोद्धुम्  उद्दिश्य  लघु-लेखा:  वितीर्यन्ते  छात्रैः।

नाडा प्रचण्डवातः तमिलनाड् राज्यस्य विविधेषु भागेषु अतिशक्ता वर्षा।
चेनै >तमिलनाड् राज्यस्य सीमाप्रदेशेषु आगमिष्यतीति विभावितः नाडा प्रचण्डवातः शुक्रवासरे प्रभाते एव आगमिष्येत्।चेनै नगरे तथातमिलनाड् राज्यस्य विविधेषु स्थानेषु गुरुवासरे मद्ध्याह्नानन्तरं अनुभूता अतिशक्ता वर्षा अस्य भागमेवेति वातावरण निरीक्षणकेन्द्रेण उक्तम्।शुक्रवासरे प्रभाते पुतुच्चेर्याः वेदारण्यस्य च मद्ध्ये अतिशक्ता वर्षा प्रचण्डवातश्च भविष्यतः इति वातावरण निरीक्षणकेन्द्रेण सूचितः।

Thursday, December 1, 2016

 उत्तराखण्ड स्कृतशोधसम्मेलनम् - फरवरी- 17, 18, 19 दिनाङ्केषु।

उत्तराखण्ड संस्कृत अकादमी (उत्तराखण्ड-सर्वकार:) संस्कृत भाषायाः प्रचारार्थं,संरक्षणार्थं तथा च संस्कृत-जगति नूतन-अनुसन्धान-प्रोत्साहनार्थं  त्रिदिनात्मकं अखिलभारतीयं संस्कृतशोधसम्मेलनस्य आयोजनं  फरवरीमासस्य 17, 18, 19 दिनांकेषु करिष्यति। अकाद्म्याः सचिवः जी एस भाकुनि  उक्तवान्  यत्  संस्कृते सर्वविधज्ञानविज्ञानं  निहितम् अस्ति, संस्कृतस्य संवर्धनेन राष्ट्रे सत्विकवृत्ते: वैज्ञानिकप्रमाणिकतायाः च संचरणं भविष्यति. सम्मेलनस्य विषयः  'वर्तमानकाले स्मृतिवाड्मयस्य उपादेयता' इति निर्धारितमस्ति। सम्मेलने सर्वे विद्वांसः,प्राध्यापकाः शिक्षकाः च शोधपत्रं प्रस्तौतुं शक्नुवन्ति. शोधपत्रम् आवेदनपत्रञ्च प्रेषणस्य अन्तिमा तिथिः 30-12-2016 अस्ति. आवेदनपत्रम् अकाद्म्याः  अन्तर्जाले उपलब्धमस्ति।
 संस्कृतनाट्यसमारोह: -"संस्कृति: संस्कृताश्रिता"
 नवदिल्ल्यां I.T.O इत्यस्मिन् स्थाने  स्थिते प्यारेलालभवनस्य सभागारे  दिल्ली-संस्कृत-अकादम्या संस्कृतनाट्यसमारोह: समायोजित:। अस्मिन् संस्कृतनाट्यमञ्चनसमारोहे "संस्कृति: संस्कृताश्रिता" नामधेयं नाट्यं प्रस्तुतम्। अस्य नाट्यस्य निर्देशनं श्रीमनोजकुमारमिश्रेण कृतम् , श्रीनाट्यम् वीणापाणिसंस्कृतसमितेः कलाकारैः भव्यप्रस्तुतिश्च विहिता। अस्मिन् अवसरे दिल्लीप्रशासनस्य भाषासचिवेन समेता: नैके गणमान्या: उपस्थिता: आसन्।

Wednesday, November 30, 2016

काश्मीरे सैनिककेन्द्रं प्रति भीकराक्रमणम् -सप्तसैनिकानां वीरमृत्युः।
 श्रीनगरम् > जम्मुकाश्मीरस्य नग्रोड प्रविश्यायां भारतसैन्यस्य षोडशतमं मुख्यास्थानं प्रति मङ्गलवासरे प्रत्युषसि संवृत्ते भीकराक्रमणे सप्त भारतीयसैनिकाः वीरमृत्युम् उपगताः। आरक्षकवेषं धृत्वा आगताः भीकराः सैनिकालयस्य महानससमीपं भवनं प्रविश्य भुषुण्डिप्रयोगं कृतवन्तः। सैन्यस्य प्रत्याक्रमणे त्रयः भीकराः यमपुरीं प्राप्ताः। समीपकाले प्रवृत्तयोः उरि, पठान्कोट्ट् आक्रमणयोः अनन्तरं संपन्नेन अनेन आक्रमणेन जनाः सम्भीताः आशङ्काकुलाश्च संवृत्ताः।

वाहनचालकस्य धनजनयोजना लेखायां ९८०६ कोटिरूप्यकाणि।
चण्डीघर् > स: एक: वाहनचालक:। तस्य नाम बलवीर् सिंह:। पञ्जाब् प्रान्ते निवसति। एस्.बी.ऐ. धन जन योजनायां तस्य एका लेखा अस्ति। अस्मिन् मासे चतुर्थदिनाङ्के तस्य  लेखायां ९८०६ कोटि रूप्यकाणि नेक्षिप्त: अभवत्। एतद्धनं दृष्ट्वा स: आश्चर्यचकित: अभवत् । चलवाणी संदेशं दृष्ट्वा आनन्दितवान् । परन्तु दिनद्वयानन्तरं तद्धनं सर्वं तस्य लेखाया: बहिर्गतम्। स: तु तस्य लेखायां ३,००० रूप्यकाणि एव सन्ति। ९८०६ कोटि रूप्यकाणि कुत: आगतानि स: न जानाति इति अवदत् । स: वित्तकोशं गत्वा वित्तकोशस्य अधिकारीं पृष्टवान् कोsपि उत्तरं न दत्तवन्त: इति स: अवदत्। स: एतत् सर्वं आयकर शाखाधिकारीं प्रति अवदत्। वित्तकोश प्रबन्धक: सन्दीप: तस्य विवरणं दत्तवान्। तस्य लेखायां २००रूप्यकाणि निक्षेपणसमये वित्तकोश धनाधिकारी सङ्ख्या दोषेण कृतवान् अत: तस्य लेखायां ९८०६ कोटिरूप्यकणि आगतानीति वित्तकोश प्रबन्धक: अवदत् । अनन्तर दिवसे तच्छुद्धं च कृतमिति अवदत्।

विपक्षिदलानां सहायनिराकरणोद्यमस्य समाप्ति:
जनानां धनपत्राणां कष्टान् केन्द्रं प्रति नीत्वा समस्याया: परिहाराय विपक्षिदल-नेतार: तेलंगाना, आन्ध्र प्रान्तयो: पिधानाय वै.एस्.आर्.सीपी प्रयत्न: कृत:। परन्तु कुत्रापि तस्य प्रभाव: न अभवत् । बस् यानानि पिधानार्थं विपक्षिदल-नेतार: आन्दोलनं कृतवन्त: । आन्दोलनकारान् रक्षकभटा: कारागृहं नीतवन्त:। भारतकान्ग्रेस् तु  भारतपिधानं नास्ति केवलं आक्रोशदिवस: एव इति प्रकटित:। हैदराबाद् नगरे पिधानस्य प्रभाव: कुत्रापि न दृष्ट:। एम्.जी.बी.एस् बस् यान स्थानत: बस् यानानि यदेच्छेन चलितानि।

 उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकम्
प्रपञ्चे अन्तर्जाल शोधनं उत्पीठसङ्गणकापेक्षया चलवाण्यामेव अधिकमस्तीति एका सर्वेक्षण संस्था उद्घोषिता। अभिज्ञचलवाणी (Smart Mobile) आगमनान्तरं चलवाण्यामेव अन्तर्जालान्वेषणम् कर्तुं जना: रता: भवन्ति। अत: सर्वे वाणिज्य संस्था: अन्येतर संस्था: च जालदेशापेक्षया चलवाणी जालदेशस्य अधिकं प्राधान्यं यच्छेदिति निपुणा: वदन्ति। भारते ७०% जना: चलवाण्यामेव अन्तर्जालमेव उपयोगं कुर्वन्तीति निपुणा: वदन्ति।
सोपानम्-22 Taara G. Bhavan's Munshi Vidyashram, Thiruvankulam,Trippunithura.


Tuesday, November 29, 2016

 व्याजधनं प्रकाशयितुम् एकोsपि सन्दर्भः।
नवदिल्ली> येषां सकाशे असाधुपत्ररूप्यकसहितानि व्याजधनानि सन्ति तादृशधनानि प्रकाशयितुम् एकवारमपि समयः केन्द्रसर्वकारेण लभ्यते। याथातथ्यप्रमाणं विना सम्भृतानि ५००, १००० रूप्यकाणां धनपत्राणि डिसम्बर् ३०तम दिनाङ्कात् पूर्वं स्वमेधया प्रकाश्य वित्तकोशेषु निक्षिप्यन्ते तर्हि केवलं ५० शतमानपरिमितं शुल्कं देयम्। अथवा ५० शतमानपरिमितं शुल्कं दत्वा प्रधानमन्त्रिणःगरीब् कल्याण् योजनानुसारं प्रतिज्ञापत्रेषु निक्षेप्तुम् अर्हन्ति। किन्तु निक्षेपाणां स्रोतः यदि न प्रकाश्यते , अधिकृतैः अवगम्यते तर्हि शुल्क-दण्डन रूपेण ९० शतमानपरिमितं दातव्यम्।

अवैधधनप्रकरणे केंन्द्रप्रशासनस्य महत्त्वपूर्णनिर्णयः
नवदिल्ली>अवैधधनप्रकरणमालक्ष्य केन्द्रप्रशासनेन महत्त्वपूर्णपदक्षेपं विधाय आयकरविधौ  संशोधनार्थं लोकसभायां  विधेयकमेकमुपस्थापितम्। नवंबरमासस्य अष्टमदिनानन्तरं सञ्चितावैधधनस्योपरि प्रतिशतं पञ्चाशतमित: करदण्डः भविष्यति, यस्य प्रतिशतं पञ्चविंशतिमितं धनं निर्धन-कल्याण-योजनायै प्रयोक्ष्यते। शेष-धनस्य प्रत्यावर्तनं वर्षचतुष्ट्यानन्तरं भविष्यति , अघोषित-आयस्य स्वत: प्रकटनाभावे प्रतिशतं 85 करः प्रदेयो भविष्यति|

 वैद्युतिकादानप्रदान-सौध्यविषयिणी कार्यशाला
नवदिल्ली>प्रधानमंत्रिणः नरेंद्र मोदिनः cashless transaction इति  हस्तधनविनिमयाभावसमाह्वाने प्रधानमंत्री कार्यालयस्य वरिष्ठाधिकारिभिः विशेषोद् बोधनं प्रारब्धम् ।अधिकारिभिः दैनिकोपयोगाय वैद्युतिकादानप्रदान-सौविध्यविषयिणी एका कार्यशाला समायोजिता। अपि च  वित्तमंत्रालयेन वैद्युतिकादानप्रदानसौविध्यविषये जनानां परिचयः कारितः।

 वेंकैया नायडू  वामदलेषु वाक्शूलान् आरोपितवान्।
केंद्रीय सूचनाप्रसारण मंत्री वेंकैया नायडू कांग्रेसदलीयानां वामदलीयैः मिलित्वा विमुद्रीकरणं विरुद्य कृतभारतपिधानप्रत्यूहम् अधिकृत्य वाक्शरैः तान् विरुद्ध्य ताडितवान् । प्रोक्तं च यत् एतानि दलानि जनतावञ्चकदलानि। अतः पृथक्तिरस्करणीयानि । संसदि कार्यान्वयनाय च दलानां समाह्वानं कृतम् ।

Monday, November 28, 2016

कारागाराक्रमणेन खालिस्थान् नेतृसहिताः षट्जनाः मोचिताः। 
पटियाला > पञ्चाबराज्ये नाभा सेन्ट्रल् कारागारम् आक्रम्य सायुधसङ्घः निरोधितसंस्थायाः खालिस्थान् लिबरेषन् इत्यस्याः नेता हर्मिन्दर् सिंह मिन्टु नामकसहितान् षट् कारागारस्थान् अमोचयत्। आरक्षकवेषेण कारागृहं प्राप्तैः कैश्चित् युवकैः आक्रमणं कृतमिति अधिकृतैः उक्तम्। तेष्वेकः आरक्षकैः गृहीतः।
     ह्यः प्रभाते उपनववादने कार् यानद्वयेन आगतः अक्रमिसङ्घः कारागारस्य द्वारपालकं छुरिकामुपयुज्य आक्रम्य आरक्षकान् विरुध्य शतचक्रपरिमाणं यावत् भुषुण्डिप्रयोगः कृतः।द्वौ आरक्षकौ व्रणितौ। कुप्रसिद्धाः अधोलोकनेतारः एव खालिस्थान् नायकेन सह रक्षां प्रप्ताः।

Sunday, November 27, 2016

फिदल् कास्त्रो दिवंगतः। 
क्यूबाराष्ट्रं पञ्चदशाब्दं यावत् ऐतिहासिकरीत्या शासनं कृतवान् फिदल् कास्त्रो इति नाम्ना प्रख्यातः फिदल् अलहान्द्रो कास्त्रो रूस् यशःशरीरः सञ्जातः। अमेरिक्कादीनि साम्राज्यत्व राष्ट्राणि जनकीयसेनान्दोलनेन प्रतिरुध्य राष्ट्रपति- प्रधानमन्त्रिरूपेण क्यूबाराष्ट्रं नीतवान् विप्लवनायकः आसीत् फिदल् कास्त्रो वर्यः। क्यूबाराजधान्यां हवानायां शुक्रवासरे रात्रौ आसीत् अन्त्यमिति तस्य सोदरेण तथा च क्यूबाराष्ट्रपतिना रौल् कास्ट्रोवर्येण विज्ञापितम्। फिदलस्य अन्त्याभिलाषमनुसृत्य मृतदेहः शनिवासरे एव दग्धः। क्यूबायां नवदिवसीयं दुःखाचरणम् प्रख्यापितम्।

जनरलबाजवा पाकिस्तानस्य  नूतनसैन्यप्रमुख:
 पाकिस्ताने भाविसैन्यप्रमुखः कः भविष्यति इति विषयात्मकोहापोहः समाप्तिंगतः,पाकिस्तानस्य सैन्यप्रमुखस्य राहिलशरीफ़स्य सेवानिवृत्तेरनन्तरं लेफ्टिनेंट-जनरल-क़मर-जावेद-बाजवा भाविसैन्यप्रमुखत्वेन प्रचितः। बलूचरेजीमेंट इति सैन्यदलात् सम्पृक्तः जनरल-बाजवा पाकिस्तानस्य षोडशः सेनाप्रमुखः भविष्यति। असौ सोमवासरे सैन्यप्रमुखपदभारं स्वीकरिष्यति।

प्राचीनशिलाचित्राणि मध्यप्रदेशतः लब्धानि।
भोपाल्> विश्वस्य प्राचीनतमानि  शिलाचित्राणि मध्यप्रदेशराज्यतः लब्धानि। चित्राणां पञ्चलक्षं संवत्सराणां प्राचीनत्वम् अस्ति। माण्डस्वर् जनपदस्य भान् पुरे एव शिलासु लिखितानि चित्राणि दृश्यन्ते । दराकी चट्टन् गुहायाः त्रिंशदधिकपञ्चाशत्-संख्यामितानि चित्राणि संवीक्ष्य एव पुरातन-शिला-चित्राणि अभिज्ञातानि इति रोक् आर्ट् सोसईटी इति सुज्ञातायाः संस्थायाः कुलसचिवः गिरिराज-कुमारः अवदत्। द्वयाधिक द्विसहस्रतमात् संवत्सरात् आरभ्य अम्मिन् मण्डले अनुसन्धानः प्रचलन्नस्ति। ओस्त्रेलियायाः अनुसन्धान वैज्ञानिकेन रोबर्ट् जी बेड्नारिकेन एव एतानि चित्राणि प्राचीनात् प्राचीनतराणि इति प्रमाणीकृतानि।

Saturday, November 26, 2016

आन् फ्राङ्कस्य कवितायाः कोटि रुप्यकाणां मूल्यम्

आम्सटर् डाँ > आन्फ्राङ्क् नाम बालिकायाः हस्तलिखिता कविता अस्ति, तस्याः कृते कोटि रुप्यकाणि लब्धानि। द्विचत्वारिंशत् अधिक नव-शतोत्तर एक-सहस्रतमे (१९४२)मार्च् मासे अष्टाविंशति दिनांगे लिखिता कविता इयम्। अस्मिन् द्वादश पङ्क्तयः सन्ति। गतदिने हार् लीमा नगरे आयोजिते आहूतविपणनेन  विक्रीता इयम्। काकदे श्याम-वर्णेन डच्च् भाषायां लिखिता कवितेयम् ।
आन् लीस् मेरी फ्राङ्क् नामिका जूत-गोत्रीय-बालिकया लिखिता दैनिकी विश्वे प्रसिद्धा भवति । आन् फ्राङ्कस्य दैनिकीलेखम् इति एव अस्य लेखस्य नाम। अस्मिन् नासीनायकस्य हिट्लरस्य  पीडनानि विस्तरेण लिखितानि सन्ति।

Friday, November 25, 2016

 भारते प्रप्रथमतया प्रदानवित्तकोश: प्रारब्धः।
नवदेहली >प्रमुख प्रमुख-दूरवार्ता-प्रसारक-संस्था (एयर् टेल्) भारते प्रप्रथमतया प्रदानवित्तकोशस्य (payment bank) स्थापना राजस्थान् प्रान्ते अद्य प्रारब्धा। प्रयोगात्मकरूपेण वित्तकोशस्य सेवा: आरब्धा । एयर्टेल् प्रदर्शनापणेषु वित्तकोशलेखां उद्घाटयितुं शक्यते । एतेषु वित्तकोशेषु धनविनिमय,उपसंहारणादि सौकर्याणि लभ्यन्ते । धनपत्र निरसन कारणत: जनानां कृते संख्यातरङ्गरीत्या धनदानादानं (Digital payment) आनीतम् । अधुना राजस्थान् प्रान्ते १०,००० एयर्टेल् प्रदर्शनापणेषु वित्तकोश शाखा: उद्घाटिता: । आगामि दिवसेषु   । सर्वेष्वपि देशान्तरप्रान्तेषु विस्तृतरूपेण अस्या: संस्थाया: शाखा: उद्घाटयिष्याम इति एयर्टेल् वित्तकोशस्य सी.ई.ओ शशिअरोरा अवदत्।

 धनपत्रस्य परिवर्तनं समापितम्।
नवदिल्ली> निरोधितानां पञ्चशत - सहस्र रूप्यकाणां धनपत्राणि वित्तकोशद्वारा पत्रालयद्वारा च नूतनधनपत्र रूपेण परिवर्तनसुविधा समापिता। किंतु इतःपरमपि एतादृशानि असाधुरूप्यकाणि स्वस्य वित्तकोशस्थपञ्चितदलेषु (bank account) निक्षेप्तुमेव अर्हति। तथापि येन केनापि अवश्यसेवनद्वारा प्राचीनपञ्चशतरूप्यकाणां उपयोगः डिसंबर् मासस्य पञ्चदश दिनाङ्गपर्यन्तं कर्तुं शक्यते। विनिमयमण्डलेभ्यः सहस्रस्य (१०००) धनपत्राणि सम्पूर्णतया निरुद्धानि।

Thursday, November 24, 2016



व्याजधनानि बहिरागतानि।
कोच्ची >राष्ट्रस्य विभिन्न -भागेषु परित्यक्ताः व्याजधन-गोण्यः उपलब्धाः । वार्तामाध्यमेषु गुप्त रीत्या एव इमाः वार्ता: प्रचलन्ति। वक्तव्यं यत्  अलीकधनस्योपरि भारत-सर्वकारेण कृता सधैर्यप्रक्रिया आसीत् इयम् । अतः एव इदानीमपि व्याजधनगोण्यः वीथी पार्श्वतः लभ्यन्ते। गतदिने भारतस्य दक्षिणकोणतः पीरुमेट् नाम प्रदेशतः अपि सहस्र-रुप्यकाणां २५८ संख्यामितानि व्याजमुद्रितानां काकदानां गोणी उपलब्धा। लब्धानां सर्वेषामपि रुप्यकाणां क्रमसंख्या समाना आसीत् । रुप्यकाणि पीरुमेट् न्यायालये समर्पितम् अस्ति। केरळराज्यस्य इटुक्कि जनपदस्य सुखावासकेन्द्रः भवति पीरुमेट् नाम गिरिप्रदेशः।

सर्वपक्षसङ्घेघेन दिल्लीदौत्यम् उपेक्षितम्। 
  अनन्तपुरी> केरळात् शासन-विपक्षदलयोः सर्वपक्षसङ्घस्य दिल्लीयात्रा उपेक्षिता। विमुद्रीकरणद्वारा केरले सहकारिवित्तकोशेषु सञ्जातं प्रतिसन्धिमधिकृत्य प्रधानमन्त्रिणम् विशदीकर्तुमेव यात्रा उद्दिष्टा। किन्तु प्रधानमन्त्रिणं द्रष्टुम् अनुमतिः न लब्धा। केरलविधानसभायाः सविशेषसम्मेलनस्य निर्णयानुसारमासीत् सर्वपक्षसङ्घस्य दौत्यम् निश्चितम्। केन्द्रसर्वकारं विरुध्य एल् डि एफ्-यु डि एफ् दलैः वादविषयं [प्रमेयं] अङ्गीकृतमासीत्। एतदेव अनुमतिनिषेधस्य कारणमिति राजनैतिकनिरीक्षकाः अभिप्रयन्ति।