OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, December 12, 2016

जनैः उपेक्षितवन्ताः विधानसभायां विघ्नं कुर्वन्ति। - भारतस्य प्रथानमन्त्री नरेन्द्रमोदिः।
 लक्नौ (लक्ष्मणनगरम्) > निर्वाचने जनैःये त्यक्तवन्ताः ते इदानीं विधानसभायाः प्रवर्तनेषु विघ्नं कुर्वन्ति। व्याजधनिकानां बन्धनम् एव सर्वकारस्य लक्ष्यम् । तथा सामान्यजनानां संरक्षणञ्च सर्वकारस्य कर्तव्यमेव । राष्ट्रपुरोगतिमुद्दिश्य कियमाणेषु प्रवर्तनेषु भूरिजनाः सर्वकारेण सह वर्तन्ते इति प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। उत्तर प्रदेशास्य बह्राय् सागरतीरे भाजपा-दलस्य परिवर्तन-पथ-सञ्चलने भाषमाणः आसीत् सः। उत्तरप्रदेशस्य पुरोगत्यै दुष्टेभ्यः रक्षायै आसन्ने निर्वाचने भाजपादलं निर्वाचनीयम् इति च तेन उक्तम्। हिमबाष्पकणानाम् आधिक्येन व्यजनघटितविमानस्य भूमौ अवतरितुं न शाक्यत। अतः आकाशात् दूरवाणी द्वारा आसीत् एतस्य महाभागास्य भाषणम्।


 पुस्तकं मस्तकौषधम्।  
विजयवाटिका> जनवरि प्रथमदिनाङ्क त: एकादशदिनाङ्क पर्यन्तं  विजयवाटिकायां  पुस्तकमहोत्सव: भविष्यति। विजयवाटिका- पुस्तकोत्सवसंस्था एतस्याः कृते सन्नद्घा भविष्यति। गतसंवत्सरे २३५ सङ्ख्यकाः विपणनप्रकोष्टाः सज्जीकृतवन्त:। अस्मिन् संवत्सरे इतोsपि अधिकतया ३००सङ्ख्यामिताः प्रकोष्टाः स्थापयिष्यन्ति। अस्मिन् पुस्तकमहोत्सवे समग्रभारतात् अनेके पुस्तकप्रकाशनसंस्था: भागं ग्रहिष्यन्ति। स्वराज् मैदाने एव पुस्तक प्रदर्शनं भविष्यति। एतस्य कृते आन्ध्रप्रदेशस्य सर्वकारेण अनुज्ञा दत्ता। अस्मिन् पुस्तकप्रदर्शनशालायाः सर्वासु भाषासु पुस्तकानि लप्स्यन्ते इति आयोजकैः अवदत्।