OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, October 31, 2016

राष्ट्रिय-एकता-दिवस: 
 नवदेहली >अद्य देशस्य प्रथमगृहमन्त्रिणः सरदारवल्लभभाईपटेलस्य  चतुर्दशोत्तरैकशततमीं जयंतीमुपलक्ष्य अशेषदेशेे राष्ट्रिय-एकता-दिवस: आमान्यते । ऐषमः 'राष्ट्रिय-एकता-दिवसावसरे ''भारतस्य एकीकरणम् '' विषयमधिकृत्य सांस्कृतिककार्यक्रमानामायोजनं भविष्यति | प्रधानमन्त्रिणा नरेन्द्रमोदिना,गृहमन्त्रिणा राजनाथ सिंहेन केन्द्रीयसूचनाप्रसारणमन्त्रिणा एम. वेंकैयानायडूना च नवदिल्लीस्थ पटेलचौकस्थाने सरदारवल्लभभाईपटेलस्य प्रतिमायां कुसुमश्रद्धाञ्जलयः  समर्पिताः।
उपग्रहविक्षेपणे नूतनचरितं विरच्य इस्रो

नवदेहली > एकस्मिन्  आकाशबाणे ८३ उपग्रहान् संस्थाप्य उपग्रह विक्षेपणे नूतनचरितं निर्मातुम् उद्युक्तः भवति ऐ.एस्.आर्.ओ संस्था। एतदर्थं नूतनी योजना आयोजिता इति अस्याः संस्थायाः नियन्ता राकेष् शशिभूषणः अवदत् ।
आगामि संवत्सरे क्रियमाणे प्रथमे विक्षेपणे एकाशीति (८१) वैदेशिकोपग्रहाः द्वौ भारतोपग्रहौ च भवन्ति। सप्तदशाधिक विंशतिशत तमे जनुवरिमासे विक्षेपणीया इत्येव लक्ष्यम् । अस्मिन् विक्षेपणे अधिकाः सूक्ष्मोपग्रहाः एव।

येशुदेवस्य समाधिस्थानम् अनावृतम्।
जरुसलेम् > येशुदेवस्येति विश्वास्यमानं समाधिस्थानं शताब्देभ्यः परम् अनुसन्धानार्थम् अनावृतम्। पुरातने जरुसलेमे पुनरुत्थृतदेवालये एव येशुदेवस्य अन्त्यविश्रान्तिस्थानं वर्तते। आतन्से विद्यमानः साङ्केतिक विश्वविद्यालयः नेषणल् जियोग्रफिक् सोसईटी इति संस्था च सम्भूय एव  पर्यवेषणं कर्तुं निरचिनोत्।
     षट्विंशत्यधिकत्रिशततमे क्रिस्त्वब्दे रोमासाम्राज्यस्य चक्रवर्तिनः कोण्स्टन्टयिन् इत्यस्य मात्रा समाधिस्थानं प्रथमं सन्दृश्यते स्म। अग्निबाधायां विशीर्णं स्थानं १८०८-१८१० काले पुनरुद्धृतम्।
    येशुदेवं शायितमिति विचार्यमाणं प्रतलं शास्त्रीयपठनविधेयं करिष्यति।

Sunday, October 30, 2016

क्रिकट् - भारतस्य विजयः, परम्परा च।
विशाखपत्तनम्> न्यूसिलान्टं विरुद्ध्य पञ्चमी अन्तिमा  च स्पर्धा भारतानुकूला। न्यूसिलान्टं विरुद्ध्य नवत्यधिकशतानां धावनाङ्कानाम् उज्वलविजयः। पञ्चस्पर्धानां परम्परा ३-२ रीत्या भारताय प्राप्ता।
   स्पर्धायाः प्रथमचरणे कन्दुकताडनं लब्धेन भारतदलेन २६९ धावनाङ्काः प्राप्ताः। तदनन्तरं विजेतुं २७० धावनाङ्कानां लक्ष्यं प्राप्तुं कन्दुकताडनम् आरब्धवन्तः किवीदलक्रीडकाः सर्वे केवलं ७९ धावनाङ्कैः बहिर्गतवन्तः। षड् पर्यासेषु अष्टादश धावनाङ्कान् दत्वा भारतस्य पादचक्रगेन्दकः - लेग् स्पिन्नर्-अमित् मिश्रः पञ्च द्वारकाणि पातयित्वा वरिष्ठक्रीडकपदं प्राप्तवान्।

Saturday, October 29, 2016

सोपानम् -17 Sivani Harikumar Saraswati Vidyaniketan, Chengamanad,Aluva.

भारतसैनिकानां कृते छात्राणां दीपावलि सन्देशा:।
 नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषणीयाः इति सन्देश् टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानमन्त्री नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम् आत्मबलं संवर्धयति इति प्रधानमन्त्री असूचयत् । मै गवण्मेन्ट डोट् इन् , आकाशवाणि , दूरदर्शन् आदि माध्यमा:, सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: निरदिशत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यज्य समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमासीदयं निर्देशः। निर्देशानुसारं राष्ट्रस्य विभिन्न राज्येभ्यः विद्यालय-छात्राः कलाशाला छात्राः च दीपावली पर्वणः शुभाशयाः सैनिकान् प्रति प्रेषितवन्तः।
भीकराक्रमणम् - कश्चित् सैनिकः वीरमृत्युं गतः।
श्रीनगरं> सैन्य भीकरसंघर्षस्य शमनं नास्ति। ह्यः कुपवारा जनपदे भीकरैः सह संघट्टने एकः सैनिको हतः। नियन्त्रणरेखासमीपे विरूपीकृत्य एव मृतदेहः दृष्ट इति सैनिकवक्तृभिः उक्तम्।
    सैन्येन कृते प्रत्याक्रमणे एको भीकरः हतः, अन्ये पाक् अधीनकाश्मीरं प्रति पलायितवन्तः। भीकराक्रमणं पाक्सैन्यस्य साहाय्येन आसीदिति भारतसैनिकैः निगदितम्। तथा च अनन्तनागजनपदे कश्चन विद्यालयः अज्ञातैः अग्निसात्कृतः। काश्मीरे संघर्षारम्भानन्तरं विध्वसीकृतानां विद्यालयानां संख्या २० अभवत्।

क्रिकट् - अद्य पञ्चमाङ्कः, अन्तिमाङ्कः।
विशाखपत्तनम् > अद्यतनस्य पञ्चमं एकदिनं यथा भारताय अभिमानयुद्धः भवति तथा न्यूसिलान्टाय चरित्ररचनायाः सन्दर्भः। इदानीं एकैकमपि दलं स्पर्धाद्वयं विजित्य समस्थितौ सति परम्परायाः विधिनिर्णय एव विशाखपत्तने सम्पद्यमाने पञ्चमेऽस्मिन् एकदिने भविष्यति।
     भारत-न्यूसिलाम्ट् दलयोः नायकयोः विषये अपि एषा स्पर्धा निर्णयाधारभूता भवति। किवीनायकः केय्न् विल्यंसणः  भारते एकदिनपरम्परां स्वायत्तीकुर्वन् प्रथमः न्यूसिलान्ट् नायक इति प्रथा परिपालनीया अस्ति। भारतनायकः थोणिस्तु निषकस्पर्धापरम्परां निश्शेषं निश्शेषं स्वायत्तीकृतस्य विराट्कोलिनः पुरतः मुखसंरक्षणाय सुवर्णावसरः।

पाकिस्तानं प्रति शक्त्या प्रतिराद्धुं  निर्देशः। काश्मीरदेशे अतीव जाग्रता ।
नवदेहली> पाकिस्तानं प्रति शक्त्या प्रतिरोद्धुकामा भारतसेना। गृहकार्य सचिवः राज्नाथसिंहः सीमारक्षासेना मुख्येन सह वार्तालापः अकरोत्।
सीमाप्रदेशे पाकिस्तानः तीव्रं षेलाक्रमणम् अनस्यूततया चालयति।काश्मीरदेशे अतीव जाग्रता निर्देशः प्रदत्तः। पाक् सैनिकानां आक्रमणान्तरे भीकराणां दुरागमनश्रमं भारतेन निरुद्धम्।
ह्यः सायं पञ्चवादने आरब्धं प्रकोपनं इदानीमपि प्रचलति। प्रातः चतुर्विंशति सीमारक्षाकेन्द्रान् प्रति पाक् गोलकाक्रमणं अजायतेति प्रस्तावः। सीमादेशात् जनानां दूरानयनं कृतम्। द्विशतमीटर् दूरं यावत् अतीव जाग्रता निर्देशश्च अददात्।
तदानीमेव गोलकाक्रमणसमयः  नैरन्तर्येण उल्लंघ्य पाक्किस्थाने कृतेन षेलाक्रमणेन काश्मीरस्य आर् एस् पुरा क्षेत्रे सीमारक्षाभटः एकः अवधत्।षट् ग्रामीणाः क्षतबाधिताः। मेन्दर मद्ध्ये अपि समानरीत्या आक्रमणम् अजायत। एकः अम्रियत।

Friday, October 28, 2016

 सैनिकानां कृते दीपावलि सन्देशा:
नवदिल्लि > सीमायां सैनिकानां कृते दीपावलि सन्देशा: प्रेषयिष्यति इति सन्देश् ट्टु सोल्जियेल़स् नाम्ना वीडियोसन्देशेन भारतस्य प्रधानसचिव: नरेन्द्रमोदि महोदय: आह्वानम् अकरोत् । एकैकः सन्देशः सैनिकानाम्  आत्मबलं संवर्धयति इति प्रधानसचिव: सूचयति । मै गवण्मेन्ट डोट् इन , आकाशवाणि , दूरदर्शन् आदि माध्यमा:,
सोष्यलमीडिया: च एतस्य कृते उपयोक्तव्याः इति स: अवदत्। राष्ट्रस्य कृते आत्मन: सुखम् उत्सवादय: च परित्यक्त्वा समर्पित चेतसां सैनिकानामपि दीपावल्यादि पर्वणि भागभाक् कारयितुमुद्दिश्य भवत्ययं निर्देश:।

Students handover Diwali greetings cards to Major General KS Nijjar, General Officer Commanding, Karnataka and Kerala sub area, for the soldiers from various colleges at field marshal Manekshaw Parade ground in Bengaluru on Wednesday. Photograph: PTI Photo

अद्य प्रथमं देशीय आयुर्वेददिनम्। 
कोच्ची>आयुर्वेदाचार्यस्य धन्वन्तरिदेवस्य जन्मदिनमस्त्यद्य। इदं दिनम् अस्मात्संवत्सरादारभ्य देशीय अायुर्वददिनत्वेन आचरितुं केन्द्रसर्वकारेण निश्चितम्। आयुर्वेदस्य प्रचारं प्रयोगं च संवर्धयितुमेव प्रतिसंवत्सरं धन्वन्तरिजयन्तिम् आयुर्वेददिनत्वेन आचर्यमाणस्य लक्ष्यम्। मधुमेहनियन्त्रणाय आयुर्वेद इत्यस्ति अस्य संवत्सरस्य सन्देशः।

Thursday, October 27, 2016

चक्रवातः आन्ध्रातीरं प्रति ।
पेदपरिमि >वंगान्तस्समुद्रस्य उपरि सञ्जातः न्यूनमर्दः चक्रवातेन रूपान्तरं प्राप्य आन्ध्रातीरं सञ्चरति। क्यान्ट् इति कृतनामधेयः अयं चक्रवातः गुरुवासरे आन्ध्रातीरं प्राप्स्यतीति सूचना।
     आन्ध्राप्रदेशः, वंगदेशः, ओडीषा इत्येतेषु राज्येषु महती वृष्टिः भविष्यति। चक्रवातः प्रतिहोरं ८० कि मी. वेगं प्राप्स्यतीति पर्यावरणनिरीक्षणसंस्थया सूचितम्।

Wednesday, October 26, 2016

हाजी अलि दर्गायां स्त्रीप्रवेशनं साध्यते।
नवदिल्ली>मुम्बय्यां प्रसिद्धे हाजी अली दर्गा नामकम् इस्लामिकाराधनालयं महिलानां प्रवेशनं साधितप्रायं वर्तते। चतुर्णां सप्ताहानामाभ्यन्तरे स्त्रीणां कृते पूर्णतया प्रवेशनम् अनुज्ञेयं भविष्यतीति अधिकृतैः सर्वोच्चन्यायालये निवेदितम्। खबर्स्थानपर्यन्तं प्रवेशनसुविधां कर्तुमेव सप्ताहचतुष्टयस्य  कालविलम्बम् प्रार्थ्यते।
     २०१२ संवत्सरादारभ्य दर्गांप्रति महिलाप्रवेशनं निषिद्धमासीत् एनं विरुद्ध्य भारतीय मुस्लिम महिला आन्दोलनसंस्था उच्चन्यायालयं प्राप्य अनुकूलादेशं सम्पादितवती। यद्यपि सर्वोच्चन्यायालये पुनर्याचिका समर्पिता तथापि सामाजिकप्रगतियुक्तं अभिवीक्षणं कर्तुं न्यायालयेन निर्दिष्टम्। अत एव महिलानां प्रवेशनाय दर्गाशासनसमितिः सन्नद्धा अभवत्।
सोपानम् -16 Nayan Taara,St. Ignatious Vocational HSS Kanjiramattom.  

Tuesday, October 25, 2016

ओडीषा-आन्ध्रा सीमायां संघट्टने २४ मावोवादिनः मारिताः।
पेदपरिमि, आन्ध्रप्रदेश> ओडीषा - आन्ध्राप्रदेशराज्ययोः सीमायां वनान्तर्भागे गतदिने उषःकाले आरक्षकबलेन कृते भुषुण्डिप्रयोगे नेतृभिः सह चतुर्विंशति मावोवादिनः मृताः। सीमाप्रदेशे प्रचलन्तं तेषां मेलनं विज्ञाय राज्यद्वयोः आरक्षकबले सम्भूय आगतवति संघट्टनं संवृत्तमासीत्। ओडीषायाम् उदयः इति उच्यमानेन गजराल रवि नामकेन नेत्रा सह केचन प्रमुखाः नेतारः संघर्षे मारिताः इति सन्देहः वर्तते।

राष्ट्रान्तर-भीकरतां विरुद्ध्य भारतेन सह बहरिन् अपि
बहरिन् >भारतस्य आभ्यन्तरमन्त्री राजनाथसिंहः बहरिन् राष्ट्रं संदृष्टवान् । त्रिदिवसीय सन्दर्शने सः बहरिनस्य राज्ञं हामत् बिन् इसा अल् खलीफां तथा प्रधानमन्त्रीं खलीफा बिन् सल् मान् अल् खलीफाम् आभ्यन्तर मन्त्रीं  रषीद् बिन् अब्दुल्ला अल् खलीफां च मिलित्वा विद्यमानां समस्याम् अधिकृत्य  संभाषणमकरोत् ।
 भाविनिकाले भारतं बहरिन् च मिथः राष्ट्रयोः सुरक्षायै राष्ट्रान्तर-भीकरतां विरुद्ध्य च संयुक्ततया कार्यं कर्तुं निश्चितः इति सिंहेन उक्तम्।

भद्रं ते विराट!
कोच्ची>ऐ एन् एस् विराटाय स्वस्ति! भारतनौसेनायाः अभिमानभाजनत्वेन वर्तितायै ऐ एन् एस् विराट् नामिकायै  युद्धनौकायै कोच्चीतः स्वस्तिवचनम्! विश्वेपि वरिष्ठा विमानवाहिनिनौका विराटः प्रतिसमर्पणाय (De Commissioning) एव कोच्ची नौकाश्रयात् मुम्बैय्यां नाविकास्थानं प्रति नीता।
    भारतीयनौकासेनायाः अविभाज्यांशत्वेन दशकत्रयं यावत् प्रवर्तननिरता आसीदियं विमानवाहिनी। श्रीलङ्कायां सम्पन्नां ओपरेशन् जूपिटर्, कार्गिल् मध्ये ओपरेषन् विजय् , लोकसभाक्रमणानन्तरं संवृत्ता ओपरेषन् पराक्रमः इत्यादिषु विराटः भागभागित्वम् कृतवान्। प्रत्यर्पणानन्तरं विराटस्य भविष्यः  कीदृश इति चिन्तनीयः।

Monday, October 24, 2016

 एष्यन् चाम्प्यन्स ड्रोफि हॉकिक्रीडायां भारतेन जापनीयदेश: पराजित:।
कुवाण्डन्> (मलेष्या)  केरलदेशीयस्य श्री पी आर् श्रीजेषस्य नेतृत्वे भारतीय-संघेन एष्यन् चाम्प्यन्स्स् ड्रोफि हॉकिक्रीडायां १०-२ इति अङ्गै: जापनीयदेश: पराजित:। स्पर्धायां सविशेषः  स्पर्धाया: नेतुः रूपीन्दरपाल सिंहस्य हब्ल्ल् हाड्रिक् आसीत्। भारतदेशस्य,जापनीयदेशस्य च ७५ तमा स्पर्धा आसीत् गुरुवारस्य क्रीडा। एतासु ६७ क्रीडासु भारतराष्ट्रं एतावत् पर्यन्तं जयति स्म।

"समाराध्यः" नावश्यकः इति तमिल् नाट् राज्यपालः। 
चेन्नै >आत्मानः संबुद्धौ "समाराध्यः"(His Excellency ) इति पदं निवारणीयमिति तमिल् नाट् राज्यपालेन विद्यासागर् रावुना निर्दिष्टम्! स्वस्य नाम्ना सह 'बहुमान्यराज्यपालः' इति  पदं पर्याप्तमिति राज्यपालकार्यालयात् प्रसारितायां पत्रकारटिप्पण्यां निर्दिश्यते।
    विदेशराष्ट्रेषु अयमुपचारः अद्यापि अनुवर्तते इत्यतः समाराध्यः इत्यभिसंबुद्धिः विदेशप्रतिनिधीनां कृते प्रयोक्क्ष्यते इति उक्तमस्ति। २०१२ तमे राष्ट्रपतिः प्रणब् मुखर्जी , २०१३ तमे भूतपूर्वः महाराष्ट्र राज्यपालः के .शङ्करनारायणः , ततः केरलानां राज्यपालः पि.सदाशिवम् इत्येते च समाराध्यसंबुद्धिः नावश्यकः इति निर्दिष्टवन्तः।

Sunday, October 23, 2016

मोसूल् संग्रामः - ऐ एस् संस्थया गन्धकशाला ज्वालिता।
खय्यार> मोसूल् नगरस्य अधीशत्वाय  इराख् - ऐ एस् युद्धे दृढीकुर्वति , खय्यारानगरसमीपस्था गन्धकशाला ऐ एस् भीकरैः प्रज्वालिता। परिसरं सर्वत्र विषमयेन वायुना पूरितमभवत्। द्वौ मृत्युमुपगतौ, उपसहस्रं जनाः विषवायुश्वसनेन पीडिताश्च।
    अस्य सप्ताहस्य आरम्भे एव गन्धकनिर्माणशाला अग्निसात्कृतेति यू एस् सेनया उक्तम्। मोसूलस्थाः सर्वे यू एस् सैनिकाः मुखावरणं धृत्वा एव कर्म कुर्वन्ति। संवत्सरद्वयं यावत् ऐ एस् नियन्त्रणे वर्तितं खारखोष् नामकं क्रिस्तीयनगरं इराखिसेनया गतदिने प्रतिगृहीतम्।

Saturday, October 22, 2016

राष्ट्रिय-संस्कृतसंगोष्ठी भाषापितुः भूमाै।
 मलप्पुरम् > अस्मिन् संवत्‍सरस्य राष्ट्रिय-संस्कृत-संगोष्ठी केरळे मलप्पुरं जनपदे ह्यः संवृत्तम्। मळयाळभाषायाः पिता इति प्रसिद्धः तुञ्चत्त् आचार्यस्य विस्तृते पावने गृहाङ्गणे आसीत् सङ्गोष्ठ्याः आयोजनम्। मलयाळभाषायाः प्रथितेन कविना आलङ्कोट्‌ लीलाकृष्णमहोदयेन उद्घाटिता संगोष्ठी। संस्कृतं केवलं भारतस्य भाषा न विश्वभाषायाः जननी इति आलङ्कोट् महोदयेन उक्तम्। संस्कृतभाषया एव विश्वमानव-सङ्कल्पः लोकाय लब्धः। संस्कृत-भाषापठनेन ग्रन्थाध्ययेन च मानवसमूहे शान्तिरेव जयते। वेदेषु उपनिषत्सु च विद्यमान महत्सन्देशान् अवगन्तुं संस्कृतभाषा प्रथमतया ज्ञेया। तदनन्तरं स्वयमेव पठित्वा तस्मिन् विद्यमानं सत्यं द्रष्‍टुं प्रयत्नं कुर्वन्तु। तदेव उचितमिति तेन उक्तम्।

बि एस् एफ् सैन्यस्य प्रत्याक्रमणेन सप्त पाक् सैनिकाः मारिताः।
जम्मू>आक्रमणविरामसन्धिम् उल्लङ्घ्य भुषुणडिप्रयोगं कृतवते पाक् सैन्याय भारतसीमासुरक्षासेनया शक्ता प्रतिक्रिया दत्ता। सप्त पाकिस्थानसैनिकाः कश्चन भीकरश्च गोलकास्त्रप्रयोगे हताः। कश्चन भारतसैनिकः गुरुतरेण व्रणितः।
    जम्मुकाश्मीरस्य अन्ताराष्ट्रसीमायां कत्वा जनपदे हीरनगरस्य भारतसेनायाः वासस्थानं प्रति शुक्रवासरे  पाकिस्थानसैन्यस्य आक्रमणं प्रवृत्तम्। तत्रैकः सैनिकः गरुनामसिंहनामकः व्रणितः। झटित्येव भारतस्य प्रत्याक्रमणं सम्पन्नम्।


  प्रवेशन परीक्षा: ऑणलैन रूपेण
 नवदेहली >प्रवेशन परीक्षा: ऑणलैन रूपेण कृत्वा निश्चितसमये प्रवेशनं कर्तुं इति उद्यिश्य प्रत्येक समितिं आयोजयितुं केन्द्रमानव-विभव विकसनमंत्रालयस्य निश्चयः । नेट्ट, जे इ इ , नीट्ट आदि सी बि एस ई  द्वारा आयोजिता सर्वा: परीक्षा: च नाषणल टेस्टिङ् सर्वीसस्य अन्त: आचरणं कर्तुं एव केन्द्र मानव विभवविकसन-मंत्रालयस्य प्रोद्यमम्। विश्वव्यापिने अमेरिका देशस्य उपचारेण एड्यूकेषणल् टेस्टिङ् सर्वीसस्य संयोजनेन, भविष्यति प्रत्येकसमित्या: संघटनं । अनया निश्चितसमयेन परीक्षाचरणं फलप्रख्यापनं च भविष्यति। एतेन प्रवेशनं सरलं भविष्यति। अत: अयं समित्या ललितयारित्या करणीय: इति केन्द्रमानवविभव विभागस्य सचिव: श्री प्रकाशजावदेक्कर सी बि एस् ई संस्थां प्रति  निर्देशं अददात्।

Friday, October 21, 2016

 कोच्चि नगरे "स्वच्छाग्रहः"       
कोच्चि >शुचित्वकार्यक्रमस्य स्वच्छभारतस्य प्रचरणीयस्य हृस्वचित्रस्य "स्वच्छाग्रहस्य " प्रदर्शनोद्घाटनं केन्द्र नगरविकसनसचिव: वेंकय्यनायिटु महोदय: कोच्चि नगरे आचरति स्म। विविध भाषाभ्य: समाहृतानि चित्राणि ४३४६ संख्यकानि परिगण्य तेभ्य: चितानि दश आकल्पयन्ति। २०१९अक्टूबर २ स्वच्छभारत पद्धति सम्पूर्ण राष्ट्रे प्रवर्त्तिष्यते इति वेंकय्य नायिटु महोदय: अवदत्। राष्ट्रस्य,समाजस्य व्यक्तीनां च स्वस्थ: तेज: च शुचित्वमाश्रित्य इति अवदत्।
वातावरणव्यतियानम्-द्वादशकोटि जनाः दरिद्राः भविष्यन्तीति यू एन् संस्तुतिः।
रोम् > वातावरण-व्यतियानेन त्रिंशदुत्तरद्विसहस्रतमे संवत्सरे द्वि दशांशाधिक द्वादशकोटि जनाः (१२.२) नितरां दारिद्र्यं प्रति नेष्यन्तीति यू एन् संस्तुतिः।आगोल भक्ष्यसुरक्षायै बृहत्यः भीषण्यः भवन्ति वातावरणभिन्नता द्वारा । ताः बृहत्या रीत्या लघुकृषकान् बाधतेति संस्तुत्यां तस्यां ज्ञापयति।   आफ्रिक्का राष्ट्राणां कृषकसमूहानेव एतत् बृहत्तया बाधते। रोमा आस्थाने वर्तमानायाः यू एन् संघटनायाः फुड् आण्ट् अग्रिकल्चरल् ओरगनैसेषन् इति संस्थायाः संस्तुतिरियम्। आगोलतापनस्य नियन्त्रणमेकमेव परिहारमार्गमिति संस्तुत्यामस्यां विशदयति।

Thursday, October 20, 2016

ओट्टिसं नाम रोगबाधितानां रोगमुक्तये षेेक्स्पियर् नाटकानि  
 वाषिंगटण> षेक्स्पियर् नाटकानां तालात्मकभाषा, आङ्गिकाभिनय: च ओट्टिसबाधितबालकानां कुशलतां अवाप्तुं उपकरिष्यति इति अनुसन्धान फलम् । षेक्स्पियर वर्यस्य विश्वप्रसिद्ध: "द टेम्पट्" नाम्ना नाटकेन ओट्टिसबाधितबालकेषु कृत: गवेषणफलं भवत्येतत्। अस्य नाटकस्य सविशेषभाषाप्रयोग: तालात्मकता,आङ्गिकाभिनयः इत्यादयः तेषु बालकेषु परिवर्तनं उत्पादयन्ति इति दृष्टम्। अमेरिकादेशस्य ओहियो स्टेट विश्वविद्यालयलयस्थाध्यापकस्य प्रो.मार्क.जे. टासे महोदयस्य नेतृत्वे आसीदनुसन्धानम्।

केरळम् अत्यनावृष्टिभीत्याम्।
कोच्ची>केरळम् अत्यधिकाम् अनावृष्टिम् अभिमुखीकुर्वदस्ति। मण्सूण् वर्षासु अस्मिन् संवत्सरे प्रतिशतं चतुस्त्रिंशदः न्यूनता अभवदिति केन्द्रजलविभवविकसनसंस्थायाः पठने स्पष्टीकृतम्। आगामि तुलावर्षा अनुकूलतया भविष्यति तर्ह्यपि जललभ्यतायां न्यूनता भविष्यति ।
    इटुक्की वयनाट् पालक्काट् जनपदेषु केवलं प्रतिशतं पञ्चषष्ठिपरिमितं वर्षा एव लब्धा। एतेषु स्थानेषु केदाराः शुष्यन्तः सन्ति। जलाशयेषु जलवितानम् अतिशयेन अधोगच्छति।

पाठ्यपद्धत्यां कृषिपाठः।
अनन्तपुरी> आगामि अध्ययनवर्षादारभ्य केरलराज्यस्य पाठ्यपद्धत्यां कृषिः सविशेषरूपेण अन्तभूयेत इति मन्त्री वि एस् सुनिल् कुमारः विधानसभायै न्यवेदयत्। प्रथमकक्ष्यायाः अारभ्य कृषिपाठः भविष्यति। कृषिज्ञानं विना दशमीकक्ष्याम् पारं गन्तुं येन केनापि छात्रेण न शक्यत इति तेनोक्तम्।

Wednesday, October 19, 2016

सोपानम्-15 Vinayak Menon & Manjima Raj, Vivekananda Vidyamandir, Kangazha, Kottayam.
सामाजिकवार्तामाध्यमेषु चीनां विरुद्ध्य सन्देशाः प्रचलन्ति।
 नवदेहली>भारतं विरुद्ध्य  पकिस्थानस्य अनुकूलतया च  चीनाराष्ट्रेण कृतं व्यवहारं दृष्ट्वा राष्ट्रभक्ताः भारतीयाः क्षोभितवन्तः। ते चीनां विरुद्ध्य रक्तरहित-संग्रामाय नवमाध्यमेषु अह्वानं कृतवन्तः। चीनया भारते बहूनि वस्तूनि विक्रीयन्ते । बालकानां क्रीडोपकरणानि, जंगमदूरवणी, वैद्युतोपकरणानि, वस्त्राणि, गृहोपकरणानि एतादृशानि असङ्ख्यानि वस्तूनि भारतस्य आर्थिक सम्पदं चीनां प्रति नयन्ति। द्विषष्टि (६२) लक्षं कोटिरुप्यकाणि अनेन मार्गेण भारतात् बहिः गच्छन्ति। अतः भारतीयाः वयं भारतीयोत्पन्नानां उपयोक्तारः भवन्तु इति च आदेशः कृतः वर्तते। अनेनमार्गेण भारतस्य आर्थिकोन्नतिः चीनायाः आर्थिकमण्डले अपचयः च भविष्यति इति अस्मिन् सन्देशे साविस्तरं प्रतिपादितम्।

पञ्चीकरण-संख्यां विना विहरन्ति भारवाहनानि।
कोच्ची> केरळेषु भारवाहनेषु पञ्चीकरणसंख्यां समीचीनतया द्रष्टुं न शाक्यते। केरलात् बहिः आगतेषु यानेषु संख्याफलकमपि दर्शनयोग्यं नास्ति। वाहनानां पृष्टभागे एव संख्याफलकमेव नास्ति। फलकमस्तिचेत् संख्यां द्रष्टुं न शाक्यते। केषाञ्चन यानानां संख्यायाः आवरणं कर्तुं अलङ्कारादिकम् आरचयन्ति। नूतन यानानि पञ्चीकरणोद्युक्तानि (For Registration)  इति आङ्गलपदमुपयुज्य मार्गेषु स्वतन्त्रतया डयन्ते। इमानि सर्वाण्यपि दुर्घटनानां हेतुः एव। पथिकान् अरक्षितान् कर्तुं एतानि पर्याप्तानि।  मानवानां जीवस्य मूल्यं तृणादपि न्यूनं इत्यनेन प्रदर्श्यते । पथि विद्यमानाः गतागत-नियन्त्रकाः आरक्षकाः अपि अस्मिन्  श्रद्धालवः न। राज्यान्तरादागतेभ्यः भारयानेभ्यः  एतादृशं अपथचालनं संभवतीति केचन चालकाः वदन्ति। बहुवारं एतदधिकृत्य सूचना पञ्चीकरणाधिकारीणां सकाशे दत्ता। किन्तु सर्वापि निष्फला।


स्वदेशान्तर्भागे विद्यमाना भीकरता रोधनीया - ब्रिक्स्।
गोवा>स्वकीयभूमौ विद्यमानं भीकरप्रवर्तनं प्रथमं रोधनीयमिति  ब्रिक्स् शिखरसम्मेलने सर्वेषां  राष्ट्राणां  युगपन्निर्देशः जातः। भीकरतां विरुद्ध्य भारतेन निर्दिष्टा समग्रसन्धिः ऐक्यराष्ट्रसभया प्रवृत्तिपथमानेतव्या इति सम्मेलनेन आदिष्टम्।
   गोवायां बनोलिम् प्रदेशे सम्पन्ने शिखरसम्मेलनानन्तरं पञ्च अङ्गराष्ट्राणि संयुक्ततया प्रकाशिते प्रस्तावे भवत्ययं निर्देशः।
    भीकरतां निरोद्धुं तीक्ष्णः क्रियाविधिः आवश्यक इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना आदिष्टम्। पाकिस्थानं भीकरतायाः समष्टिविक्रेता  इति मोदिना विशेषितम्।

मोसूलनगरं प्रतिगृहीतुं इराखीयसेनया युद्ध आरब्धः।
बाग्दाद्>ऐ एस् भीकरेभ्यः मोसूल् नगरं स्वाधीनतां कर्तुं इराखीय सैन्यैः संग्रामः आरब्धः। इराख् देशे ऐ एस् संस्थायाः अन्तिमं शक्तिस्थानमस्ति मोसूल्। सैनिकक्रियाकलापस्य प्रथमपादे एव नवग्रामाणं मोचनम् अभवदिति सैन्याधिकारिभिः उक्तम्।
     संवत्सरद्वयात् पूर्वमेव ऐ एस् संस्थया मोसूलादिषु नगरेषु आधिपत्यं स्थापितम्। इराख् देशे द्वितीयं बृहत्तमं नगरमस्ति तैलक्षेत्रैः सम्पन्नं मोसूल्।

Tuesday, October 18, 2016

 पाकिस्थानेन स्वस्य भीकर-निर्माण-उद्योगशाला पिधानं करणीयम्;
  साह्यं कर्तुं भारतम् उद्युक्तमिति राज् नाथसिंहः।

चण्डीगढ्> पाकिस्थानेन स्वस्य भीकरवादोत्पादन उद्योगशाला पिधानं करणीयमिति केन्द्र आभ्यन्तरमन्त्री राज् नाथ् सिंहः अवदत्। भीकरान् विरुद्ध्य युद्धाय पाकिस्थानाय साह्यं कर्तुं भारतं उद्युक्तम् इति च सः महोदयः अवदत् । चाण्डीगढस्य एकस्मिन् उपवेशने भाषमाणः आसीत् सः।
पाकिस्थानाय भीकरवादानुकूलः नयः वर्तते। तेषां सुरक्षितस्थानमिव पाकिस्थानं विपुलीकरोति। लोकेषु पाकिस्थानं पृथक्करणीयम् इति च तेन उक्तम्।

वापुष़ा कृषकबालिका इति पुरस्कार: श्रद्धाम् अवाप।
 तोप्रांकुटी(केरळम्) > चेम्मण्णूर् विद्यालयस्य सप्तमकक्ष्यायां एका छात्रा अस्ति एषा समर्था बालिका। गृहे विद्यालये च कार्षिकसमृद्धेः हरितपाठान् अवगम्य एषा बालिका गृहं परित: उप अशीति: शाकानि शाकानि रोपणं कृत्वा परिपाल्य च राज्यस्तरीयस्य दक्षा कृषकबालिका अभवत्। जैवकीटनाशिनीनाम् उपयोगेन कीटान् दूरीकुर्वन्ति। व्रीहिः,कारवेल:,चिंचिडा ,भेंडि, वृन्ताक:, गाजर, सेम, मरीच:,गृञ्जन,पलाण्डू,रक्तभलं,आलु आदीनि शाकानि रोपयन्ति। एतत् विना न्यूकिल, चैनीस् पत्तागोपि, केयिल, लेरम्यूस, ब्रोकोलि आदि विदेशी शाकानि रोपणं अकरोत्। किलियारकण्डं   मन्नात्तरा तेक्केकुट्ट सजि महोदयस्य पुत्री अस्ति श्रद्धा।  इटुक्कि जनपथस्य कृषिकार्य उपनिर्देशिका आनसितोमस्, वात्तिक्कुटि कृषिकार्यालयाधिकारी एम.एच् षमीर् आदिनां प्रमुखाणां उत्तेजनेन  बालिकायाः शक्तिं अमिलत्।

भुवनेश्वरे आतुरालये महती अग्निबाधा - द्वाविंशति मरणानि।
भुवनेश्वर्> ओरीसाराज्ये भुवनेश्वरे इन्स्टिट्यूट् आफ् मेडिक्कल् सयन्सस् आन्ड् सम् इत्यस्मिन्  निजीये चिकित्सालये ह्यः सम्पन्नायां महदग्निबाधायां २२ जनाः मृताः। प्रस्तुतातुरालयस्य द्वितीयश्रेण्यां वर्तमाने डयालिसिस् विभागे आसीत् वह्निदुरन्तः।
     दुर्घटनाहेतुः न स्पष्टीकृतः। पञ्च अग्नि सुरक्षादलानि अचिरादेव आगत्य  अग्निं नियन्त्रणविधेयम् अकारयन्। चत्वारिंशत् जनाः दाहव्रणिताः समीपस्थं चिकित्सालयं प्रापयिताः।

 टि एम् उण्णिक्कृष्णन् नम्पूतिरिः शबरिगिर्यां मुख्यार्चकः।
शबरिगिरिः>अस्मिन् मण्डलकाले शबरिगिरि अय्यप्पदेवस्य मुख्यार्चकरूपेण पालक्काट् जनपदे ओट्टप्पालं चेर्पुलश्शेरी तेक्कुम्परम्पत्त् मन भवने टि एम् उण्णिक्कृष्णन् नम्पूतिरिः चितः। मालिकप्पुरं मन्दिरे तु कोट्टयं जनपदे चङ्ङनाश्शेरी वाष़प्पल्ली पुतुमन मनु नम्पूतिरिः च चितः।
     ह्यः प्रभाते उषःपूजानन्तरं संवृत्तेन दैवगतिनिर्णयेनैव स्थानद्वये अपि मुख्यपुरोहितौ नियुक्तौ। वृश्चिकमासस्य प्रथमदिनाङ्के द्वावपि स्थानारोहणं करिष्यतः।

Monday, October 17, 2016

स्वकीयभूमौ भीकरता निरुद्धव्या - ब्रिक्स्। 
गोवा> स्वकीयभूमौ विद्यमानं भीकरप्रवर्तनं प्रथमं निरुद्धव्यमिति ब्रिक्स् शिखरसम्मेलनं सर्वाणि राष्ट्राणि अभ्यर्थयते। भीकरतां विरुद्ध्य भारतेन निर्दिष्टा समग्रसन्धिः ऐक्यराष्ट्रसभया प्रवृत्तिपथमानेतव्या इति सम्मेलनेन आदिष्टम्।
   गोवायां बनोलिम् प्रदेशे सम्पन्ने शिखरसम्मेलनानन्तरं पञ्च अङ्गराष्ट्राणि संयुक्ततया प्रकाशिते प्रस्तावे भवत्यं निर्देशः। भीकरतां निरोद्धुं तीक्ष्णः क्रियाविधिः आवश्यक इति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना आदिष्टम्। पाकिस्थानं भीकरतायाः स्तूपविक्रयी इति मोदी विशेषणमकरोत्।
ज्वरतप्तं भूमातरं रक्षितुं - हरितगृह-वातक-व्यवस्था। भारतेन सह १९७ राज्यानि।
कगाल > (रुवाण्ट) शीतीकरणोपकरणेषु उपयुज्यमानः हैड्रो फ्लूरो कार्बण् (HFC) वातकानां निर्माणं न्यूनीकर्तुं भारत-चैनाअमेरिकादीनि द्विशतं राष्ट्राणि हस्ताक्षरमकुर्वन्। वातावरण व्यत्ययं विरुद्ध्य भुवनैक-सख्यस्य प्रथम पदन्यासः एवायम् । वातावरण व्यत्ययस्य कारणभूतः हरितगृहवातकानां मध्ये अत्यन्त-मापत्करः भवति HFC. अङ्गाराम्लादपि दशसहस्रगुणितं मलिनीकरणमेव एतेन क्रियते।
2045 संवत्सरात् पूर्वं HFC उपयोगः प्रतिशतं पञ्च अशीति (८५% ) पर्यन्तं न्यूनीकरणमेव लक्ष्यम् इति सप्तनवत्यधिकशतम् राष्ट्रैः अङ्गीकृते व्यवस्थापत्रे लिखितम्। २०१९ जनुवरिमासस्य प्रथमे दिने व्यवस्था प्रबला भविष्यति। विकसितराष्ट्राणि प्रथमं उपयोगं न्यूनीकरिष्यन्ति। अनन्तरं विकस्वर-राष्ट्राणि अपि न्यूनीकरणे  भागभाजःभविष्यन्ति। गतवर्षस्य पारिस् व्यवस्थानुसारं हरितगृहवातकानां बहिर्व्यापन न्यूनीकरणाय भारत-कानडा आदिभिः राष्ट्रैः गतसप्ताहे यत्नः आरब्दः।

कूटंकुलं - ५,६,एककयोः निर्माणाय सम्मतिः।
नवदिल्ली> तमिळ् नाट् राज्ये कूटंकुलं आणवविद्युन्निलयस्य पञ्चम-षष्ठ एककयोः[यूऩिट्] निर्माणाय ऱष्या-भारतदेशयोः मध्ये सम्मतिपत्रस्य अन्तिमरूपं सम्पन्नम्। गोवायां प्रचाल्यमाने ब्रिक्स् सम्मेलनमध्ये भारतप्रधानमन्त्री नरेन्द्रमोदी रष्याराष्ट्रपतिः व्लादिमिर् पुतिनः च एतदधिकृत्य चर्चां कृत्वा अधिशासनीयां विज्ञप्तिं करिष्यतः।

 मातृभूमि साहित्यपुरस्कारः सि राधाकृष्णाय।
कोष़िक्कोट्> केरलस्य प्रौढेषु साहित्यपुरस्कारेषु अन्यतमः मातृभूमि साहित्यपुरस्कारः अस्मिन् संवत्सरे सि राधाकृष्णाय प्राप्यते। आख्यायिकाकारः, कथाकारः, अध्यापकः, वृत्तान्तपत्रप्रवर्तकः इत्यादिषु विविधमण्डलेषु स्वकीयप्रतिभां प्रकाशितवानयं साहित्यकारः।लक्षद्वयरूप्यकाणि, प्रशस्तिपत्रं, एम् वि देवेन विरचितः शिल्पश्च पुरस्काररूपेण दीयन्ते।


 उत्तरप्रदेशे नक्सलैट्जनाः गृहीताः
लक्नौ - उत्तरप्रदेशराज्ये हिन्डण् नामके स्थाने नव नक्सल् दलीयाः प्रवर्तकाः ए टि एस् नामकैः आरक्षकैः गृहीताः। गोलिकाशस्त्राणि , ग्रनेडादयः स्फोटकाः , विस्फोटकवस्तूनि इत्यादीनि महदायुधसञ्चयानि संगृहीतानि।

Sunday, October 16, 2016

भारत-न्यूसीलान्ट् एकदिन क्रिक्कट् परम्परा अद्य आरभते।
धर्मशाला>निकषस्पर्धासु प्राप्तस्य ३-० विजयस्य आत्मविश्वासेन भारतम् अद्य आरभ्य न्यूसीलान्टं विरुद्ध्य एकदिनपरम्परायां स्पर्धते। पञ्चसु क्रीडासु प्रथमा अद्य धर्मशालायां प्रचलति। भारतस्य ९००तम एकदिनस्पर्धा अस्त्येषा।
    महेन्द्र सिंह धोनी एव नायकत्वं वहति। न्यूसीलान्टं प्रति स्वदेशे एकदिनपरम्परायां पराजयः नाभूदिति चरित्रोल्लेखः धोनिवर्याय ऊर्जस्वलतां प्रददाति।                        

वाराणस्यां जनसम्मर्देन २४ अपमृतयः।
 वाराणसी>आत्मीयनेतुः बाबा जय् गुरुदेवस्य अनुयायिभिः आयोजिते धार्मिककार्यक्रमे सञ्जाते महासम्मर्दे चतुर्विंशति जनाः अपमृत्युं गताः। तेषु १४ महिलाः भवन्ति। उपषष्ठाः जनाः आहताः।
      वाराणस्यां रामनगरे राज् घट् सेतुसमीपे अासीत् इयं दुर्घटना। कार्यक्रममध्ये कश्चन रुद्धश्वासेन मृतः। एतदनुबन्ध्य सञ्जातेन अन्योन्यसम्मर्देन एव दुर्घटना जातेति आरक्षकवृन्दैः उक्तम्। किञ्च ३००० जनाः भागभागित्वं करिष्यन्तीति प्रतीक्षिते सति ८०,०००[अशीतिसहस्रं] जनाः आगतवन्तः। एतदपि दुर्घटनायाः कारणमिति उच्यते।

केरळ-राज्यस्तरीय सि बि एस् ई कलोत्सवः अटिमाल्याम्।
                 कोच्ची> राज्यस्तरीय सि बि एस ई कलामेला नवंबर मासे१७ त: २० पर्यन्तं अटिमालि विश्वदीप्ति सि एम् ऐ पब्लिक् विद्यालये आयोक्ष्यते। कलामेला समिते: आयोजकः फा.डोमि नम्ब्यापरम्पिल, समित्‍यङ्गाः के उण्णिकृष्णन् महोदय:,    डा. इन्दिरा राजन् प्रभृतय:प्रमुखा: कलोत्सवसमित्या: उपवेशने भाग: भाज: आसन्। राज्यस्तरीयात्‌ १३०० सि बि एस्  ई विद्यालयात् उप अष्टसहस्रं (८०००) छात्रा: अस्य कलामेलायां स्पर्धिष्यन्ते। चत्वारि दिनानि प्रचलिष्यति कार्यक्रमा: २२ मञ्चेषु १४४ इत्येतन्नामका: स्पर्धा आयोक्ष्यते।

Saturday, October 15, 2016

काश्मीरे सैनिकव्यूहं प्रति भीकराक्रमणम् - एकस्मै वीरमृत्युः।
श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे कर्तव्यनिर्वहणानन्तरं स्वावासस्थानं प्रतिनिवृत्तमानं सैनिकवाहनव्यूहं प्रति भीकराणाम् आक्रमणं संवृत्तम्। कश्चन सैनिकः वीरमृत्युं प्राप्तः। अष्ट आहताः च।
    श्रीनगरस्य समीपं सक्कुरप्रदेशस्थस्य सशस्त्र सीमाबलस्य [एस् एस् बि] वाहनव्यूहं विरूद्ध्य गोलिकास्त्रप्रयोगः कृतः। जनवासप्रविश्या इत्यतः सैनिकानां प्रत्याक्रमणम् अवधानतया आसीत्। प्रदेशः सैन्यैः परिवृतः अस्ति। भीकरेभ्यः अन्वेषणम् ऊर्जितं प्रवर्तते।

 कण्णूरे आरक्षकाः निस्साहाय्यकाः - ऐ जी।
कण्णूर् > केरळे कण्णूर् जनपदे राजनैतिकदलप्रतियोगिषु परस्परसंग्रामेषु स्थितेषु वयम् आरक्षकबलं निस्साहाय्यावस्थाम् उपगताः इति उन्नताधिकारिणः विलापः। उत्तरमण्डलस्य ऐ जि वर्यः दिनेन्द्र काश्यपः आरक्षकदलस्य परिमितिं प्रकाशयति स्म।
     प्रतिद्वन्दिषु को पि समवायं नेच्छति। केवलम् आरक्षकदलप्रयत्नेनैव शान्तिं पुनःस्थापयितुं न शक्यते। किन्तु परमां सुरक्षाव्यवस्थां स्वीकर्तुं यतामहे। काश्यपवर्यः अवदत्।

Friday, October 14, 2016

गुट्टेरस् यू एन् अध्यक्षः। 
यू एन् - ऐक्यराष्ट्रसभायाः आगामी अध्यक्षरूपेण [सेक्रटरि जनरल्] पोर्चुगल् देशस्य भूतपूर्वप्रधानमन्त्री अन्टोणियो गुट्टेरसः नियुक्तः। आगामी जनवरी प्रथमदिनाङ्के सः कर्तव्यतां स्वीकरिष्यति। पञ्चसंवत्सराणि एव कालपरिधिः।
     इदानीन्तनाध्यक्षस्य बान् कीमूण् वर्यस्य स्थाने एव गुट्टेरस् वर्यस्य नियुक्तिः। दशाब्दं यावत् ऐक्यराष्ट्रसभायाः अभयार्थिरक्षासंयोजकः आसीदेषः।

वार्ता मुक्तकानि
१-प्रधानमन्त्रि नरेन्द्रमोदी अद्य मध्यप्रदेशस्य भोपाल नगरे शौर्यस्मारकस्योद्घाटनं करिष्यति।

२-प्रधानमंत्री श्रीमोदी अष्टमब्रिक्‍सशिखरसम्‍मेलने  भागग्रहणाय  गोआ राज्ये गमिष्यति ।

३-रक्षामंत्रालयेन रक्षाकर्मिणां विकलांगता पेंशन इति सेवानिवृत्तिवेतनप्रकरणं सप्तमवेतनायोगस्य असंगतिः समित्यै प्रदत्तम् ।

४- संसदः एकमासात्मकं शीतकालीनसत्रं नवम्‍बरमासस्य षोडषदिनांकात् प्रारप्स्यते ।

५- वित्‍तमंत्रिणा अरूणजेटलिना प्रोक्तं यत् आन्तरिकस्‍तरे आर्थिकोनयन्नाय वैश्विकमान्द्यस्य प्रतिकूलप्रभावः नैवोत्पत्स्यते ।

६- रष्यायाः राष्‍ट्रपतिना व्‍लादिमीरपुतिनेनोक्तं यत् रष्या-भारतयोर्मिथः आर्थिकसहयोगाय  ऊर्जाक्षेत्रस्य महत्‍वपूर्णभूमिका भविष्यति ।

७- टेनिसक्रीडायां लियेंडरपेसेन निजसहक्रीडकेन सह ताशकंदटेनिस प्रतियोगितायाः प्रागुपान्त्यचक्रे प्रवेशो लब्धः|
 भारतं विरुद्ध्य विस्तृतं दक्षिणेष्यैक्यं रूपवत्कर्तुं पाकिस्थानः।
इस्लामबाद्>सार्क् मैत्र्यां भारतस्य अधीशत्वं विरुध्य चीना-इरानादिदेशानां विस्तृतं किमपि दक्षिणेष्यीयम् आर्थिकसख्यं रूपवत्कर्तुं पाकिस्थानस्य परिश्रमःइति  सूचनाः। सार्क् समित्यां भारतस्य अप्रमादित्वम् उपशमयितुमेवायं प्रयत्न  इति पाक्दिनपत्रिकया डोण् इत्यनया सूचितम्।
       अष्टाङ्गयुक्ते सार्क् सख्ये अफ्गानिस्थानः बङ्गलादेशश्च भारतस्य शक्तौ अनुकूलिनौ स्तः इदानीम्। मालिद्वीपः, नेप्पालः श्रीलङ्का च पाकिस्थानेन सह सुदृढसौहार्दे वर्तमानाः अपि भारतं विरोद्धुं अशक्ताः भवन्ति। अस्मिन्नवसरे एव चीना इरानः इत्यादिभिः अन्यैः मध्येष्याराष्ट्रैः  सह सहयोगेन नुतनीं कांचन समितिं रूपवत्कर्तुं  पाकिस्थानः चिन्तयति।

 नालिकां सम्यक् कृत्वा  फिग् ली पितामहः गिन्नस् पुस्तकं प्रविष्टवान्।
टोरोन्टो > जलनिर्गमन नालिकायाः दोषपरिहरण-समये मृत्युः भविष्यति तर्हि  ससन्तोषं स्वीकरोमि इति सः वदति। पञ्चषष्टि संवत्सराणि यावत् नालिकायाः दोषपरिहारकर्मसु व्यापृतस्य अस्य नाम गिन्नस् रेखायां आगतः अस्ति। द्वानवति वयस्क: कानडा देशीयः लोण् फिग् ली एव निरन्तरकर्मणा एवं लोकान् अतिशेते।

द्वितीये लोकसंग्रामे संयुद्ध्य आगतेन तेन ब्रोड् वे हीट्टिङ् लिमिट्टड् इति नाम्ना नालिकाकर्मकराणां संघः आयोजितः। ततः यावत्पर्यन्तं कुशलः कर्मकरः इति ख्यातिं सम्पादितवान्। पञ्चाशतधिक एकोनविंशति शततमे (१९५०) पठितेन अनेन कर्मणा सहर्षम् अद्यापि कालं याप्यते। अस्मिन् द्वानवति वयसि अपि विना वार्द्धक्यं अरोग दृढगात्रत्वेन एते विराजन्ते। आलस्यं विना स्वकर्मणि सानन्दं सोत्साहं वर्तते इति अस्य स्वास्थ्यस्य रहस्यम् इति सः वदति।

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः।

Thursday, October 13, 2016

पाम्पोर् सैनिकक्रिया समाप्ता - द्वावपि भीकरौ मारितौ। 
 श्रीनगरं - दिनत्रयात्मकसंघट्टनस्य अन्ते काश्मीरस्य श्रीनगरसमीपे पाम्पोर् प्रदेशे सर्वकारभवनस्य अन्तः प्रविष्टौ द्वावपि भीकरौ सैन्येन मारितौ। झलं नदीतीरे सर्वकारस्य संरम्भकत्व विकसन संस्थायाः [जे के ई डि ऐ] आवासमन्दिरे प्रविष्टौ भीकरौ एव मारितौ। संघट्टने एकः सैनिकः आहतः। भीकरसकाशात् विविधानि आयुधानि संगृहीतानि। सप्त निश्रेणीयुक्ते आवासमन्दिरे सोमवासरे आसीत् भीकरप्रवेशः। दिनत्रयदैर्घ्येण सैनिककर्मणा भवनस्थाः ६० प्रकोष्ठाः सुरक्षिताः इति कमान्डिङ् जनरल् आफीसर् अशोक् नरूलवर्येण उक्तम्।
विरामं विना प्रधानमन्त्री।
नवदेहली>प्रधानमन्त्रिणः विरामः नास्ति इत्येव सङ्कल्पः इति प्रधानमन्त्रिणः कार्यालयात् विज्ञप्तिः अभवत्। प्रधानमन्त्रिणे अवकाश लब्ध्यर्थं नियमः किम् इति ज्ञातुं सूचनाधिकार -नियमानुसारं दत्ते आवेदनपत्रे लब्धमुत्तरम् एवं आसीत्। भूतपूर्व -प्रधानमन्त्रिणः अवकाशान् अधिकृत्य कापि रेखा नास्ति इति ते वदन्ति। प्रधानमन्त्री नरेन्द्रमोदी इतःपर्यन्तं विरामः न स्वीकृतः इति च ते वदन्ति।

बन्धुनियुक्तिविवादः - जयराजस्य त्यागपत्राय सम्मर्दः। 
कोच्ची >केरलस्य उद्योगविभागमन्त्री ई पि जयराजः सुप्रधानस्थानेषु स्वबन्धुजनेभ्यः अनर्हं  नियुक्तिम् अदात् इति विषये स्व जनपक्षपातः भ्रष्टाचारः इत्यादिकमुन्नीय जयराजस्य स्थानत्यागाय सम्मर्दः वर्धितः। प्रश्ने अस्मिन् तीव्रं परिष्करणमावश्यकमिति सि पि एम् दलस्य केन्द्रनेतृत्वेन निर्दिष्टम्। निर्णयः राज्यनेतृत्वाय कल्प्यते।
    तथा च केरलस्य विपक्षदलनेतृभिरपि नीतिन्याययुक्ताय क्रियाविधये परिदेवनानि समर्पितानि। जाग्रतासंस्थया त्वरितपरिशोधनां कर्तुं निर्णयः अद्य स्यादिति प्रतीक्षते।

संस्कृताध्यापकानां राज्यस्तरीयमेलनं फेब्रुवरी मासे।
कोषिक्कोट्> केरळ संस्कृताध्यापक फ़ेडरेशन् नामकीयस्य -दलस्य संवत्सरीय-सम्मेलनस्य मुखचित्रं प्रकाशितम्। ह्यः कोषिकोट् जनपथे आयोजिते कार्यकारिणीमेलने कोण्ग्रस्  राजनैतिक दलीयेन लोकसभासदस्येन एम् के राघवेन मुखचित्रम् (Logo) स्वागतसंधाध्यक्षाय पि.वी गंङ्गागाधराय दत्वा प्रकाशितम्। फेडरेषनस्य अध्यक्षः वेणु चोव्वल्लूर्, पी जी अजित् प्रसाद्, टी के सन्तोष् कुमार्, बिजु काविल् , के पि श्रीधरन् सी पी सुरेष्‌ बाबु, एम् सि रतीष् प्रभृतयः भाषणमकुर्वन् । २०१७ फेब्रवरि २,३,४ दिनेषु कोषिक्कोट् जनपथे संवत्सरीय-समारोहः प्रचलिष्यति। दलस्य अस्य एकोन चत्वारिंशत्तमस्य संवत्सरस्य समारोहः भवति अयम्।  केरळदेशस्य संस्कृताध्यापकानां दलः भवति के एस् टी एफ्(KSTF)। विभिन्न राजनैतिक दलीयाः अस्मिन् एकमनसा कार्यं कुर्वन्ति।

Wednesday, October 12, 2016

कण्णूरे राजनैतिकनिहनानि न समाप्यते;  एकोfपि हतः। 
कोच्ची > केरळे कण्णूर् जनपदे नरहत्यापरम्परायाः शमनं नास्ति। सि  पि एम् - भा ज पा दलयोः  समवायरहितायां  परस्परप्रतियोगितायां एकैकः अकालमृत्युं प्राप्नोति। सोमवासरे कूत्तुपरम्प् प्रदेशे सि पि एम् दलीयः आर् एस् एस् प्रवर्तकैः निहतः। तस्य प्रतीकाररूपेण अद्य भाजपा प्रवर्तकः सि पि एम् दलीयैः निहतः।
पुनर्विन्यासः न समाप्तः, स्थानभ्रष्टाः अध्यापकाः क्लिश्यन्ते।
कोच्ची>केरळे संरक्षणीयाध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।

 Ps.2>अफगानिस्तानस्य राजधान्याम् आतंक्याक्रमणम्
काबूल् >अफगानिस्तानस्य राजधान्यां काबुलनगर्यां  शियादरगाह इति पूजास्थले संजाते आतंक्याक्रमणे चतुर्दशजनाः कालकवलिताः  षडविंशतिश्च व्रणिताः संसूच्यन्ते, मृतकेषु एकः आरक्षिभटः अपि सम्मिलितः| आक्रमणमिदं मोहर्रमपर्वणः प्राक् विहितम् आक्रमणकारिणः पूर्वमेव तस्मिन् स्थले प्रविष्टाः अनन्तरं बंधने निगड्य गोलिका प्रहृताः, अधिकारिणां मतानुसारि आतंकिभिः सैन्यपरिधानस्यावरणं विहितम्, ध्यानस्पदं यत् समेपि आतंकिनः निहताः

जयललितायाः उत्तरदायित्वानि पनीर् शेल्वं प्राप्नुवन्ति।
    चेन्नै> आतुरालयं प्रविष्टायाः तमिल् नाट् मुख्यमन्त्रिण्याः जयललितायाः कर्तव्यानि राज्यधनमन्त्रिणे पनीर शेल्वाय समर्पितानि। राज्यपालस्य  विवेचनाधिकारम् उपयुज्यैव अयं क्रियाविधिः।
     जयललितायाः आतुरालयवासः अनिश्चितकालम् अनुवर्तते इत्यतः अयमेव मार्गः करणीयः इति राज्यपालवृत्तैः निगदितम्। किन्तु मुख्यमन्त्रिस्थाने जयललिता अनुवर्तिष्यते। तथापि मन्त्रिसभामेलनेषु पनीर् शेल्वः अध्यक्षपदमलङ्करिष्यति इति राज्यपालेन विद्यासागर् रावु वर्येण स्पष्टीकृतम्।
     चिकित्सार्थं चेन्नै अप्पोलो आतुरालयं प्रविशत्याः जयललितायाः  विंशति दिनानि अतीतानि। तत्र अतितीव्रपरिचरणविभागे सत्यां राज्यशासनं स्तम्भितमिति विपक्षारोपणं प्रतिरोद्धुं तथा च प्रतिव्यवस्था आवश्यकीति केन्द्रसर्वकारस्य तात्पर्यं च परिगणय्य जयललितायाः उपदेशानुसारमेव अयं क्रियाविधिः।
सोपानम् -14 Gouri Nandana & Gayatrai Prasad, Vivekananda Vidyamandir, Kangazha, Kottayam.

Tuesday, October 11, 2016

विवेकानन्द विद्यामन्दिरम् कङ्ङ्षा 11-10-2016


 सुशक्तराष्ट्राय सशक्तं बलमपेक्षते - प्रधानमन्त्री। 
नवदिल्ली >यदि राष्ट्रस्य सैन्यम् ऊर्जस्वलं भवति तर्हि राष्ट्रं सुशक्तं भवेदिति पण्डिट् दीनदयाल् उपाध्यायस्य भणितमुद्धृत्य भारतप्रधानमन्त्री नरेन्द्रमोदी अब्रवीत्। भारतं पाकिस्थानं विरुध्य आयोजितम् आकस्मिकाक्रमणं संस्मृत्य एव मोदिवर्यस्य प्रतिकरणम्। दीनदयाल् उपाध्यायस्य सम्पूर्णकृतीनां प्रकाशनं निर्वहन् भाषमाणः आसीत् प्रधानमन्त्री।
     राष्ट्रं सुशक्तं भवति इत्यस्य यस्यकस्यापि प्रतिद्वन्दी भवतु इत्यर्थः नास्ति। अस्माकं सुरक्षा एव तेन लक्ष्यते। प्रातिवेशिकराष्ट्रं कदापि न लक्ष्यीक्रियते। अपि च मात्सर्ययुक्ते लोके राष्ट्रस्य सुरक्षा अनिवार्या  भवति इत्यपि मोदिना उक्तम्।

पुनर्विन्यासः न समाप्तः, बहिर्भूताः अध्यापकाः क्लिश्यन्ते। 
कोच्ची >केरळे संरक्षिताध्यापकानां पुनर्विन्यासक्रियाविधयः अद्यावधि न समाप्तिमुपगताः इत्यतः स्थानभ्रष्टाः नवशतम् अध्यापकाः महान्तं क्लेशमनुभवन्ति। एते सर्वे सर्वकारस्य निर्देशमनुसृत्य मातृविद्यालयं प्राप्य उपस्थितिं  कृतवन्तः तथापि मासत्रयं यावत् वेतनं नोपलब्धवन्तः।
    विनष्टपदानाम्  अध्यापकानां पुनर्विन्यासमधिकृत्य सामान्यशिक्षाविभागेन आदेशः विज्ञापितः। किन्तु अस्यां नामावल्यां ये नान्तर्भूताः, ते अधुना त्रिशङ्कुस्वर्गप्राप्ताः अभवन्।
सम्प्रतिवार्तायां संस्कृतपत्रकारितायां पठनवर्गः।
सम्प्रतिवार्ताः अन्तर्जाल-संस्कृतदिनपत्रिकाद्वारा  संस्कृतपत्रकारितायां पठनवर्गः आरभ्यते। अस्मिन् विजयदशमीदिने शुभारम्भः भवति। संस्कृत-बिरुदधारिणः तथा अध्यापकछात्रान् च उद्दिश्य आयोज्यमानः अयं पठनवर्गः षण्मासपर्यन्तं प्रचाल्यमानैः  अभ्यासकार्यक्रमैः भविष्यति। एतादृश ऑण् लैन्‌ वर्गः भारते प्रप्रथममेव। वर्गस्यास्य निर्देशकः प्रौढः वार्तावतारकः डॉ. बलदेवानन्दसागरः भवति ।

अद्य विजयदशमी।
कालटी> विजयदशमी विद्यारम्भाय शुभदिनमिति गण्यते । अतः मन्दिरेषु अन्येषु सांस्कृतिकनिलयेषु च विद्यारम्भकार्यक्रमाः आयोज्यन्ते।
    कर्णाटकायां कोल्लूर मूकाम्बिकायां तथा  केरलेषु तिरूर् तुञ्चन्परम्प्, चिट्टूर् तुञ्चन् मठं, कालटि आदिशङ्कर जन्मस्थानं, पनच्चिक्काट्, परवूर् , चोट्टानिक्करा, इत्यादिषु प्रसिद्धेषु देवीमन्दिरेषु च सहस्रशः बालकाः विद्यादेवताम् उपासयन्तः अक्षरशिक्षाप्रारम्भं कुर्वन्ति।


शीतलपानीयेषु आरोग्यहानिकराः लोहाः।
नवदेहली>भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
 बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं समीक्षणफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।
रुचिकरं यत् तत् सर्वं न भोक्तव्यम् , तत् अस्माकं शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।

Monday, October 10, 2016

 केरळे नवरात्रिमहोत्सवस्य इदानीं शुभपर्यवसानम्
 श्वः विजयदशमी।
Sreekurumba Bhagavati Temple, Near Cochin Airport

जाप्पनीयवैज्ञानिकाय य़ोषिनोरीवर्याय वैद्यशास्त्रस्य नोबेल् पुरस्कारः 
टोकियो> जाप्पनीयवैज्ञानिकः योषिनोरी ओसुमी इत्याख्यः वैद्यशास्त्रस्य नोबेल् पुरस्कारेण समादृतः। ओटोफागी  इत्यभिधेयं शरीरकोशानां पुनःचंक्रमणम् अधिकृत्य अनुसन्धानाय एवायं पुरस्कारः। अर्बुदं पार्किन्सण् प्रमेहः इत्यादीनां रोगाणां चिकित्सायां महती प्रगतिः ओसुमीवर्यस्य अनुसन्धानेन भविष्यतीति नोबेल् पुरस्कारसमित्या उल्लिखितम्।

 भारतं  कदापि न आक्रमणकारी
बार्मेर् > अन्येषाम् आस्थानं गत्वा आक्रमितुं शीलं भारतस्य नास्ति। किंतु यदि कोऽपि अस्मान् आक्रमितुं आगतः चेत् रिक्तहस्तः सन् तं निवर्तयितुं न अनुमन्यामहे इति अभ्यन्तर मन्त्री राजनाथ सिंहः अवदत् । सीमासन्धिरेखां उल्लंघ्य भारतसेनया कृतशत्रुशिबिरस्य भग्नीकरणं अधिकृत्य भाषमाणः सः अस्माकं सुरक्षार्थं तदनिवार्यमासीत् इति  उत्प्रेक्ष्य सज्जीकृतस्वरक्षाजाग्रतादिकं अवालोकयत् च।
फ्लट् लईट् संविधानं सीमाभित्तेः समान्तरतया मार्गस्यनिर्माणं च सीमारक्षकेभ्यः उद्दिश्य क्रियते इतिच सह अवदत्। मुनबवो सीमा केन्द्रस्य सन्दर्शन काले एव सैनिकानां एतादृशं उक्तिं न्यवेदयत्। लोकाः  सर्वाः  एकस्मिन्  कुटुम्बे अन्तर्भवन्ति इति विचारयन्तः भवन्ति अस्माकं जनाः किन्तु वयं धीराः कार्यकुशलाश्च। शत्रोः

Sunday, October 9, 2016

 शान्तेः कृते नोबेल् पुरस्कारः कोलम्बियाराष्ट्रपतये।
ओस्लो - विश्वशान्त्यर्थं दीयमनाय नोबेल् पुरस्काराय अस्मिन् संवत्सरे कोलम्बिया देशस्य राष्ट्रपतिः हुवान् मानुवल् सान्टोसः अर्हति। राष्ट्रे द्विपञ्चाशत् वर्षाणि यावत् अनुवर्तितम् आभ्यन्तरयुद्धं शमयितुं कृताय प्रयत्नाय एव पुरस्कारः।
    आधुनिककाले विद्यमानेषु कालदैर्घे्येन बृहत्तमेषु आभ्यन्तरयुद्धेषु अन्यतमाय शान्तिसम्पूर्णं  शाश्वतपरिहारं कर्तुं सान्टोसः प्रयतितवान् इति पुरस्कारसमित्या निरीक्षितम्।

मात्यू प्रचण्डवातः - मरणानि उपसहस्रम्।
फ्लोरिडा > अमेरिक्काभूखणडे हेय्तिप्रदेशे ताण्डवनृत्तं कृतवान् मात्यु इत्यावर्तप्रचण्डवातः उपसहस्रं जनान् कालपुरीम् अगमयत्। दशसहस्राणां तद्देशवासिनां भवनानि विशीर्णमुपगतानि।
   इदानीं फ्लोरिडाप्रविश्यां प्रविष्टः मात्यू तस्य संहारनृत्तम् अनुवर्तते। फ्लोरिडायां एतदाभ्यन्तरे चत्वारि मरणानि सूचितानि। फ्लोरिडा, जोर्जिया, दक्षिणकरोलिना इत्येतासु प्रविश्यासु अपि राष्ट्रपतिना बराक् ओबामा वर्येण त्वरितशासनप्रक्रिया प्रख्यापिता। प्रतिहोरां ११० योजना वेगेनैव प्रचण्डवातः वाति।

 RN1आलियार् जलसमस्याविषये चर्चा नास्ति-तमिल्नाटु।
 नवदहली > परम्पिक्कुलम्-आलियार् जलवितरणविषये चर्चा आवश्यकी इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। विषयेऽस्मिन् चर्चायै ओक्टोबर् २१ दिनाङ्के संयुक्तजलक्रमीकरणयोग: सञ्चालनीय: इति केरलस्य निर्देशः तमिल्नाटु सर्वकारेण तिरस्कृतः। योगेऽस्मिन् तमिल्नाटु सर्वकारस्य भागभाक्त्वं न भविष्यतीति अधिकृतैः सूचितम्। परम्पिक्कुलम्-आलियार् पद्धतिमनुसृत्य केरलस्य कृते दीयमानं जलं लब्धुम् आवश्यकः व्यवहारः केन्द्रसर्वकारेण स्वीकरणीयः इति संसूच्य केरलसर्वकारेण निवेदनं दत्तमासीत्।

Saturday, October 8, 2016

शीतलपानीयेषु आरोग्यहानिकराः लोहाः। 

भारते विपणनं क्रियमाणेषु कोक्कोकोला, पेप्सी, स्प्रैट् मौण्टन् ड्यू, सेवन् अप्  इत्यादिषु शीतलपानीयेषु मानवस्वास्थ्यविनाशकारिणः पञ्चविधाः लोहांशाः अन्तर्भवन्तीति बहिरागतैः वृत्तान्तैः सूच्यते। लेड्, क्रोमियं, काड्मियं, डि ई एछ् पि ,फत्तालेट् एते लोहांशाः एव कोल्क्कत्तायां विद्यमानायां All India Institute of Hygiene and Public health नामिकायां संस्थायां कृते समीक्षणे प्रमाणीकृताः। केन्द्रस्वास्थ्यमन्त्रालयस्य निर्देशानुसारमासीत् समीक्षणम्।
      बालकेभ्यः रुच्यमानं पानीयम् इत्यस्मात् इदं परिशोधनाफलम् आशङ्काजनकं वर्तते। मस्तिष्क-वृक्कादि अवयवेषु प्रतिकूलतया प्रवर्तते इत्यतः बालकानां शारीरीक मानसिकास्वास्थ्यकारणं भविष्यति।

Friday, October 7, 2016

एष्यायाः बृहत्तमा कलामेला जनुवरिमासे

अनन्तपुरी> केरले अस्य संवत्सरस्य राज्यस्तरीयविद्यालयकलामेला २०१७ जनवरिमासे कण्णूर् जनपदे प्रचलिष्यति। कोच्ची मेट्रो निर्माणकारणेन पूर्वनिश्चितात् एरणाकुलं जनपदात् इदं परिवर्तनम्। राज्यस्तरीयविद्यालयकायिकमेला मलप्पुरं जिल्लायां भविष्यति।

गुट्टरस् ऐक्यराष्ट्रसभायाः नूतनाध्यक्षः भवितुमर्हति
युणैटड् नेषन्स् - पोर्चुगल् देशस्य भूतपूर्वप्रधानमन्त्री अन्टोणियो गुट्टरस् ऐक्यराष्ट्रसभायाः नूतनाध्यक्षः भवितुमर्हति। यू एन् रक्षासमित्यां सम्पन्ने षष्ठे मतदाने गुट्टरसः अग्रिमस्थानं प्राप्तः। अस्मिन् संवत्सरान्ते विरम्यमानस्य बान् कि मूण् वर्यस्य अनुगामी भवत्येषः।

Thursday, October 6, 2016

वार्तामुक्तकानि
अनन्तपुरी >केरलराज्यस्य न्यूनपक्षादेशस्य अध्यक्षरूपेण पि.के. हनीफः कर्तव्यतां स्वीकृतवान्। राज्यस्य दक्षतासंस्थायाःपञ्जिकाधिकारी - ,जनपदन्यायाधीशः इत्यादिरूपेणापि तेन सेवनमनुष्ठितम्। आदेशस्य वनितासदस्यारूपेण बिन्दु एम् तोमसः कर्तव्यताप्राप्तिम् आरूढवती।

नवदिल्ली >जम्मु काशमीरस्य मुख्यमन्त्रिणी मेहबूबा मुफ्ति प्रधानमन्त्रिणा नरेन्द्रमोदिना सह मेलनं कृतवती। सीमाविषयाः काश्मीरस्य संघर्षस्थितिः इत्यादयः चर्चिताः।
सोपानम्-13 News Presenting- By 
Sreelakshmi G 
Bhavans Varuna Vidyalaya
Thrikkakkara, Ernakulam.

कावेरीजलं दास्यतीति कर्णाटकम्। 
बङ्गुलुरू >कावेरीनदीतटे वर्तमानेभ्यः कृषकेभ्यः कार्षिकवृत्यर्थं नदीजलं दातुं सन्नद्धमिति कर्णाटकराज्येन निश्चितम् । एतदनुकूलं निश्चयपत्रं [प्रमेयः] कर्णाटकस्य द्वाभ्यां विधानसभाभ्यामपि अङ्गीकृतम्।
     कावेरीजलं तमिळ्नाट् राज्याय निश्चयेन देयमिति सर्वोच्चन्यायालयस्य कर्कशादेशस्य आधारे एवायं निश्चयः। विधानसभायाम् अवतारिते निश्चयपत्रे यद्यपि तमिळनाट् राज्यस्य नाम नोल्लिखितं तथापि तत्रत्यानां कृषकाणामपि जलं लभ्येत। किन्तु दीयनानस्य जलस्य परिमाणमधिकृत्य निर्णयः नाभवत्।
आर् बि ऐ संस्थया धनमूल्यानि न्यूनीकृतानि।
मुम्बई> रिसर्व् बेङ्क् संस्थायाः नवीनराज्यपालरूपेण ऊर्जित् पटेलस्य स्थानारोहणानन्तरं तेन प्रख्यापिते प्रथमे धन-ऋणनये आधारप्रमाणानि प्रतिशतं ०.२५ परिमितम् ऊनीकृतानि। यदि एनम् अपहारम् उपभोक्तृजनेभ्यः समर्पयितुं वाणिज्यवित्तकोशाः सिध्यन्ति तर्हि भवन- वाहन ऋणानां वृद्धिरपि न्यूनीभविष्यति।
    वाणिज्यबेङ्कानां कृते रिसर्व् बेङ्केन दीयमानानां ऋणानां वृद्धिरूपं रिप्पोमूल्यमेव प्रतिशतं ६.५ इत्यस्मात् प्रतिशतं ६.२५ प्रमाणत्वेन न्यूनीकृतम्। तथा च वाणिज्यवित्तकोशानां निक्षेपाय रिसर्वबाङ्केन दीयमानं वृद्धिरूपं"रिवेर्स् रिप्पो" एतस्मिन् अनुपाते ऊनीभूय प्रतिशतं ५.७५ इत्यभवत्।

Wednesday, October 5, 2016

 पाक् - भारतसीमा संघर्षभरिता - सीमासुरक्षाबलम्। दिल्ल्यां जाग्रतानिर्देशः। 
नवदिल्ली >भारत - पाकिस्थानयोः सीमाप्रदेशेषु सङ्घर्षावस्था वर्तते इति सीमासुरक्षासेनया स्पष्टीकृतम्। सीमायाः शतमीटर् समीपं यावत् पाकिस्थानस्य मानवरहितविमानानि दृष्टानीति सीमारक्षाबलस्य निदेशकप्रमुखः के के शर्मा अवदत्। मङगलवासरे प्रातःकाले अमृसरजनपदे रविनद्याः पाकिस्थानस्य नौकाः गृहीताः। अतः राष्ट्रराजधान्यां नवदिल्ल्यां कर्शनः जाग्रतानिर्देशः घोषितः। तथा च यं कमपि प्रतिसन्धिम् अभिमुखीकर्तुं भारतसेनाः सुसज्जाः इति वायुसेनाधिकारिणा अरूप् राहा वर्येणोक्तम्।

वार्तामुक्तकानि।

टोरण्टो [कानडा] >- त्रिदिनसन्दर्शनार्थं भारतवित्तमन्त्री अरुण् जेय्ट् ली कानडादेशं सम्प्राप्तवान्। उभयोरपि राष्ट्रयोर्मध्ये क्रियमाणं वित्तीयसन्धिम् अधिकृत्य चर्चिष्यति।

नवदिल्ली > बुक्कर् पुरस्कारजेत्री अरुन्धती राय् १९ संवत्सराणाम् अन्तरालानन्तरं तस्याः नूतनामाख्यायिकां [नोवल्] प्रसिद्धीकर्तुमुत्सहते। आगामिनि जूण् मासे *दि मिनिस्ट्री आफ् अट्मोस्ट् हाप्पिनस्*इत्याख्यः ग्रन्थः प्रकाशयिष्यते।

इम्फाल्> मणिप्पूर्- म्यान्मर् सीमायां इस्लामीयग्रामसमीपे गतदिने बोम्बस्फोटनं संवृत्तम्। आरक्षकैः असम रैफिल्स् संघेन च अन्वेषणम् आरब्धम्। स्फोटनकारणं न प्रकाशितम्।

स्टोक् होम् > जाप्पनीयशास्त्रज्ञः योषिनोरी ओसुमी इत्याख्यः वैद्यशास्त्रस्य नोबेल् पुरस्कारेण समादृतः। ओटोफागी  इत्यभिधेयं शरीरकोशानां पुनःचंक्रमणम् अधिकृत्य अनुसन्धानाय एवायं पुरस्कारः! अर्बुदं पार्किन्सण् प्रमेहः इत्यादीनां रोगाणां चिकित्सायां महती प्रगतिः ओसुमीवर्यस्य अनुसन्धानेन भविष्यतीति नोबेल् पुरस्कारसमित्या उल्लिखितम्!

Tuesday, October 4, 2016

आगोलतापनं विरुध्य भारतस्य युद्धप्रख्यापनम् - पारीस् अभिमतं स्थिरीकृतम्।
न्यूयोर्क्> पर्यावरणपरिवर्तनं सम्बध्य पारीस् अभिमतं प्रवृत्तिपथम् आनयिष्यतीति विज्ञापनं भारतेन ऐक्यराष्ट्रसभायै समर्पितम्। राष्ट्रपतिना प्रणब् मुखर्जी वर्येण हस्ताक्षरीकृतं स्थिरीकरणपत्रं गान्धिजयन्तीदिने भारतस्य स्थिरप्रतिनिधिः सय्यिद् अक्बरुद्दीनः ऐक्यराष्ट्रसभायाः सन्धिविभागाध्यक्षाय सान्टियागो विलाल् पाण्डवे समर्पितवान्।
     आगोलतापननियन्त्रणार्थंम् उद्दिष्टे अनुज्ञापत्रे भारतसहितानि १८५ राष्ट्राणि गतडिसंबरमासे पारीस् मध्ये हस्ताक्षरं कृतवतः आसन्। एषु ६१ राष्ट्रैः अनुज्ञापत्रस्य क्रियाविधिप्रख्यापनं कृतम्। अधुना भारतस्यापि स्थिरीकरणप्रख्यापनेन अस्मिन् संवत्सरे एव सन्धिः प्रवृत्तिपथम् आनेष्यति।

केरळे ऐ एस् शाखा - दशाङ्गसंघः  गृहीतः।
कण्णूर्>इस्लामिक् स्टेट् ऐ एस् इति भीकरसंस्थां प्रति युवकान् आकृष्टुं केरले प्रयोगाभ्यासं लब्धाः ३० अङ्गसंघः प्रवर्तते। अन्सार् उल् खलीफा इत्यस्मिन् नाम्नि एव ऐ एस् संस्थायाः केरळविभागः स्वयं व्यवह्रियते।
    गतदिने कण्णुरस्थे कनकमला, कोष़िक्कोटस्थे कुट्ट्याटि, तमिळ्नाटस्थे कोयम्पुत्तूर् तथा तिरुनल्वेली इत्यादिभ्यः प्रदेशेभ्यः दश युवकाः एन्  ऐ ए संस्थया प्रगृहीताः।
    कोच्चीमध्ये सम्पन्नस्य जमा अत्ते इस्लामी सम्मेलनस्य वेदिकां प्रति लोरियानविध्वंसनसहिताः नैकाः पद्धतयः तैः आकल्पिताः आसन्। केरलस्य चतुरः प्रमुखान् उन्मूलयितुमपि पद्धतिरासीत् इति सूचना वर्तते।

Monday, October 3, 2016

कर्णाटकसङ्गीतज्ञः  Mr. Chong Chiu Sen. Malaysia.
संस्कृतस्य वर्तमानचित्रं परिवर्तनमपेक्षते - चमू कृष्णशास्त्री।
कोच्ची> संस्कृतभाषायाः आधुनिकं मुखं  लोकाभिमुखं कर्तुम् आपादमस्तकं परिवर्तनमपेक्षते इति केन्द्र-मानवविभवशेषिमन्त्रालयस्य भाषा-उपदेष्टा तथा संस्कृतभारत्याः शिक्षणप्रमुखः च.मू कृष्णशास्त्रिवर्यः उक्तवान्। संस्कृतभाषामधिकृत्य पौराणिकसङ्कल्पनात् आधुनिक वैज्ञानिकतन्त्रस्य साङ्केतिकविद्यायाश्च अनुरूपं मुखचित्रं परिकल्पनीयमिति तेन उक्तम्। पूर्णवेदपुर्यां पण्डितरत्नस्य डो. जि गङ्गाधरन् नायर् महोदयस्य सप्ततिप्रणामसभाम् उद्घाटनं कुर्वन् भाषमाणः आसीत् सः।
    संस्कृतं पारम्पर्यरीत्या प्रपठ्य नूतनसङ्केतान् उपयुज्य भाषायाः लोकव्यापनाय उत्साहमानः क्रियावान् पण्डितश्रेष्ठो भवति डो. जि गङ्गाधरन् नायर् महाशयः इति कृष्णशास्त्रिवर्येण उक्तम्। "अमानी मानदो मान्यः"  इति भगवद्विशेषणानि तस्मिन्नपि अनुयुक्तमिति तेन प्रकीर्तितम्।
     विश्वसंस्कृतप्रतिष्ठानस्य अमृतभारती विद्यापीठस्य च संयुक्ताभिमुख्ये प्रवृत्ते सप्ततिप्रणामसमारोहे प्रोफ.तुरवूर् विश्वम्भरः अध्यक्षपदमलंकृतवान्। श्रीशङ्कराचार्य संस्कृतविश्वविद्यालयस्य उपकुलपतिः डो. एम् सि दिलीप् कुमारः सुवर्णवस्त्रं धारयित्वा समादृतवान्। केसरी पत्रिकायाः भूतपूर्वमुख्यसम्पादकः एम् ए कृष्णः शुभाशंसां व्याहृतवान्।

Sunday, October 2, 2016

RN 17धीरसैनिकेभ्यः आदरसूचकं  'विज्ञाप्यचलनचित्रम्'।
नवदहली > भारतस्य धीरसैनिकेभ्यः आदरसूचकतया हीरो मोटोकोर्प् इति स्थापनेन निर्मितं विज्ञाप्यचलनचित्रं प्रचारं प्राप्नोति। हीरो मोटोकोर्प् संस्थायाः "हीरो सल्यूट्स् दि रियल् हीरोस्" इति विज्ञाप्यचलनचित्रम् अवतरणवैशिष्ट्येन समकालीनप्राधान्येन च प्रेक्षकहृदयानावर्जयति। भूतल-व्योम-नाविकसेनानाम् उद्योगस्थान् जनाः धीरतया अभिवादनं कृत्वा स्वीकुर्वन्ति इत्येव चलनचित्रस्य इतिवृत्तम्। स्वराष्ट्रं तथा राष्ट्रसंरक्षकान्‌ सैनिकान् च प्रति भारतजनतायाः स्नेहादरौ चलनचित्रेऽस्मिन् व्यक्तौ भवतः।

RN18कावेरीजलविवादः- भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा उपवाससंग्रामम् आचरति।
 बंगलुरु > कावेरी नदीजलतर्के परिहारतया उच्चतरन्यायालयेन कृते आदेशे प्रतिषेधं प्रकटय्य भूतपूर्वः प्रधानमन्त्री एच्.डि.देवगौडा अनिश्चितकालम् उपवाससंग्रामम् आचरति। कर्णाटकनियमसभायाः पुरतः एव समरः आरब्धः। उच्चतरन्यायालयादेशस्य प्रबलीकरणेन राज्यं कर्षकमरणानि अभिमुखीकुर्यात् इति सः सूचयति। तर्केऽस्मिन् परिहारमार्गान् आलोचयितुं कर्णाटकसर्वकारेण अद्य सर्वदलयोग: निश्चितः वर्तते।

RN19भारतेन सह ऐक्यदार्ढ्यं प्रख्याप्य मालिद्वीप् सार्क् मेलनात् प्रतिनिवृत्तिं न्यवेदयत्। 
नवदहली > नवम्बर् मासे पाकिस्थाने निश्चितात् सार्क् मेलनात् मालिद्वीप् राष्ट्रमपि प्रतिनिवृत्तिं न्यवेदयत्। तथा प्रतिनिवर्तितानां राष्ट्राणां संख्या ६ अभवत्। उरी भीकराक्रमणात्परं भारतेन सार्क् मेलनं बहिष्क्रियते इति प्रख्यापितमासीत्। ततः परं बंगलादेश्‌, अफ्गानिस्थान्, श्रीलङ्‌का, भूट्टान् च मेलनबहिष्करणं प्रख्यापितवन्तः आसन्। ५ राष्ट्राणां बहिष्करणेन सार्क्  मेलनस्य समयपरिवर्तनं पाकिस्थानेन ह्यः प्रख्यापितमासीत्। मेलनस्य नूतनदिनाङ्‌कः पश्चात् विज्ञाप्यते इत्येव पाकिस्थानस्य प्रतिकरणम् ।

RN20संस्कृतभाषापण्डितस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः अद्य आघुष्यते।
Dr. G Gangadharan Nair
 तृपूणित्तुरा > संस्कृतभाषाप्रचारकस्य पण्डितरत्नस्य डॉ.जि.गङ्गाधरन् नायर् महोदयस्य सप्ततिसमारोहः रविवासरे सायं त्रिवादने वेदपूर्णपुर्यां लायं कूत्तम्बलं मध्ये आघुष्यते। विश्वसंस्कृतप्रतिष्ठानम् अमृतभारती विद्यापीठः च कार्यक्रमस्यास्य संघाटकौ भवतः। "सप्ततिप्रणामं" इत्येव  समादरणसमारोहस्य नाम दत्तं वर्तते। कार्यक्रमस्याऽस्य उद्‌घाटनं केन्द्रसर्वकारस्य भाषाविभागोपदेष्टा संस्कृतभारत्याः शिक्षणप्रमुख: च च.मू.कृष्णशास्त्री महोदयः करिष्यति। प्रफ. तुरवूर् विश्वम्भरः कार्यक्रमस्य अध्यक्षपदम् अलङ्‌करिष्यति। समारोहानुबन्धतया 'कर्णभारम् 'इति संस्कृतनाटकम् अन्ये संस्कृतकार्यक्रमाः च वर्तन्ते।
   संस्कृतशास्त्रग्रन्थेषु तथा रष्यन् भाषायाञ्च अगाधपण्डितः भवति डा.जि गङ्गाधरन् नायर् महोदयः। १९७९ तमे वर्षे अस्य महोदयस्य नेतृत्वे एव विश्वसंस्कृतप्रतिष्ठानम् संस्कृत-सम्भाषणशिबिरकार्यक्रमः आरब्धः। एतैः शिबिरै: लक्षाधिकाः जनाः संस्कृतसम्भाषणसामर्थ्यम् आर्जितवन्तः सन्ति।
      शताधिकानां गवेषणप्रबन्धानां तथा संस्कृतव्याकरणचरितं, संस्कृतप्रबोधनं, संस्कृतसन्दीपनी इत्येतेषां ग्रन्थानां कर्ता भवति गङ्गाधरन् नायर् महोदयः। तृपूणित्तुरा संस्कृतकलालये व्याकरणविभागाध्यक्षः आसीत् अयं महाभागः। अधुना गङ्गाधरन् नायर् महोदयः कालटी श्रीशङ्कराचार्यसंस्कृतविश्वविद्यालयस्य कार्यविचारसभाङ्ग: भवति। पोण्डिच्‍चेरी फ्रञ्च् शिक्षाकेन्द्रस्य प्रयुक्तिपुरुषः, अमृतभारती विद्यापीठस्य संस्थानाध्यक्षः, चिन्मया इन्टर्नाषनल् फौण्डेषन् - शोधसंस्थान् इति केन्द्रस्य निदेशकसमितेः अध्यक्षः, शारदागुरुकुलस्य कुलपति:, सम्प्रतिवार्तायाः रक्षाधिकारी  इत्येवं बह्वीनां संस्कृतप्रचारणपद्धतीनां कार्यनिर्वाहकः भवति अयं भाषापण्डितः। अपि च आधुनिकसाङ्केतिकमाध्यमैः आभारतं तथा विदेशराष्ट्रेषु च बहुभ्यः जनेभ्यः संस्कृतशास्त्रग्रन्थानधिकृत्य शिक्षणं ददात्ययं महोदय:।

विः१६५,२५० कोटिरूप्यकाणां व्याजधनम् प्रकाशितम्।
नवदिल्ली> केन्द्रसर्वकारेण पूर्वस्मिन् आयव्ययपत्रके प्रख्यापितायाः अलीकधनप्रकाशनपद्धत्याः आनुकूल्येन ६४,७२५ जनाः ६५,२५० कोटिरूप्यकाणाम् अलीकधनानि प्रकाशितवन्तः। एतादृशधनस्य प्रतिशतं ४५ भागः सर्वकाराय लप्स्यते। नीतिन्यायव्यवहारेभ्यः अलीकधनिकानां मोचनाय केन्द्रसर्वकारेण जूण् प्रथमे दिनाङ्के आरब्धा इयं पद्धतिः सेप्तम्बर् ३० दिनाङ्के पर्यवसिता।
   पद्धत्यानुकूल्यभोक्तॄणां संख्यां रूप्यकसंख्यां च विना नाप्यन्यो वृत्तान्तो बहिगमयिष्यतीति धनमन्त्रिणा अरुण् जय्ट्लि वर्येण उक्तम्।

रविः२जयललितायाः स्वास्थ्यमधिकृत्य अभ्यूहः।
चेन्नै>शारीरिकास्वास्थ्येन अप्पोलो आतुरालयं प्रविष्टायाः  तमिल् नाट् मूख्यमन्त्रिण्याः जयललितावर्यायाः स्वास्थ्यविषयमधिकृत्य अभ्यूहः प्रचलति। तस्याः चिकित्सार्थं लण्टन् देशतः रिच्चार्ड् जोण् बियाल् नामकः भिषग्वरः आतुरालयं प्राप्त इति ए ऐ ए डि एम् के दलस्य वरिष्ठनेता पन्टुट्टी रामचन्द्रः अवदत्। तथा च तमिल् नाट् राज्यपालः विद्यासागररावः अप्पोलो आतुरालयं प्राप्य जयललितां संदृष्टवान्।

Saturday, October 1, 2016

 भारतस्य प्रतिक्रिया - भीकरकेन्द्रेषु आकस्मिकाक्रमणम्।
नवदिल्ली > उरि भीकराक्रमणस्य सप्ताहद्वयाभ्यन्तरे भारतेन शक्ता  प्रतिक्रिया कृता। पाक् अधीनकाश्मीरे सप्त भीकरपरिशीलनकेन्द्राणि विनाश्य अष्टात्रिंशत् भीकरान् यमपुरीम् अनयत्।
     स्थलसेनायाः उत्तरकमान्ड् विभागस्य नेतृत्वे रात्रौ आसीत् अप्रतीक्षिताक्रमणस्य प्रारम्भः। २५०चतुरश्रकिलोमीटर् परिमिते विस्तृतौ एव भारतसैन्यस्य आक्रमणम्। द्वौ पाकिस्थानसैनिकावपि आक्रमणे हतौ।
   अनन्तरं सर्वकारेण सर्वदलसम्मेलनं कृत्वा सैनिकव्यवहारमधिकृत्य विशदीकृतम्। सर्वाणि राज्यनैतिकदलानि आक्रमणे सहयोगं प्रादर्शयन् च।

 बीहारे सम्पूर्णमदिरानिरोधः उच्चन्यायालयेन निरस्तः।
पाट्ना> बीहारराज्ये नितीष्कुमारसर्वकारेण एप्रिल्मासादारभ्य प्रवृत्तिपथमानीतः सम्पूर्णमद्यनिरोधः पाट्ना उच्चन्यायालयेन निरस्तः। मदिरायाः निर्माण-विपणन- उपभोगाः सम्पूर्णतया निरोद्धुम् आविष्कृतः नियम एव निरस्तः। पौराय यदिष्टं तद्भोक्तुं पातुं च स्वातन्त्र्यं निराकरोति अयं नियमः इति नीतिपीठस्य निरीक्षणम्। बीहारविधानसभानिर्वाचनकाले नितीष्कुमारेण दत्तेषु वाग्दानेषु अन्यतम अासीत् सम्पूर्णमदिरानिरोधः। अधिकारप्राप्त्यनन्तरम् अयमादेशः जनैः सामान्यजनैः स्वीकृतश्च। किन्तु मदिराव्यापारिणः, मद्यनिर्मातरः इत्यादयः सर्वकारादेशं विरुद्ध्य नीतिपीठम् उपगतवन्तः आसन्।
R15 बृहस्पतेः उपग्रहे  जलसान्निध्यम्।
वाषिङ्टण् - सौरयूथस्य बृहत्तमग्रहस्य बृहस्पतेः यूरोप्पाभिधेये उपग्रहे जलबाष्पगणानां सान्निध्यं दृष्टमिति 'नासा'! सौरयूथे जीवस्य नितराम् अनुकूलावस्था यूरोप्पायामिति शास्त्रज्ञानाम् अनुमानम्! नासासंस्थायाः ' दि हबिल् स्पेस्' दूरदर्शिन्या एव जलबाष्पकणाः दृष्टाः! एते बाष्पकणाः२०० कि.मी.यावत् उद्गम्य उपग्रहस्य उपरितलं प्रति वर्षन्तीति मन्यते! इदानीं यावज्जलसञ्याः भूसमुद्रेषु सन्ति ततो द्विगुणं जलम् उपग्रहसमुद्रेषु वर्तते! किन्तु एतत् अतिघनशैत्यसंयुतैः हिमफलकैः आवृतमस्ति! अतः एतान् बाष्पकणान् समाहर्तुं शक्यते चेत् हिमफलकानामधः विद्यमानस्य जलस्य सविशेषताः व्वच्छेत्तुं शक्यते इति गवेषकानां प्रत्याशा!