OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, March 31, 2019

सिआर् पि एफ् वाहनव्यूहस्य समीपं कार् यानं विस्फोटितम्।
श्रीनगरं >  जम्मू - श्रीनगरराजमार्गे केन्द्र आरक्षकबलवाहनव्यूहस्य समीपं किञ्चन प्रादेशिककार् यानं विस्फोटितमभवत्। राजमार्गेण अटन्तस्य यानस्य स्फोटने न को$पि व्रणित इति सूच्यते!
  कार् यानस्य अनिलकोशः स्फोटितः इति आरक्षकदलस्य प्राथमिकनिगमनम्! किन्तु चालकः झटित्येव धावितः इत्येतत् दुरूहतां जनयति! एतत् भीकराक्रमणमिति न स्पष्टीकृतम्!

Saturday, March 30, 2019

यानेभ्यः अतिसुरक्षा- क्रमाङ्कफलकं निर्बन्धम्। एप्रिल् प्रथमतः प्रबलः भविष्यति।
   तिरुवनन्तपुरम्> एप्रिल् मासस्य प्रथमदिनात् आरभ्य पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षा-
 निर्बन्धम्। नूतनतया पञ्जीकृतेभ्यः यानेभ्यः अतिसुरक्षायाः क्रमाङ्कफलकं याने संस्थाप्य दीयमानस्य  दायित्वं याननिर्मातॄणाम् एव। नियमः प्रबलः भविष्यति।
   पञ्जीकरणक्रमाङ्कः, यन्त्राराङ्कः, 'षासि' अङ्कः च विलिख्य विलिम्पनं पुरोभागस्य काजे पातनीयम्। एतस्य पुनःपरिवर्तनं न शक्यते। परिवर्तनाय प्रयासः करोति चेत् लिम्पनस्य नाशः भविष्यति। 
'होलोग्राम्' मुद्रितं भवति नूतनं संख्याफलकम् इत्यस्ति विशेषता। एषा व्यवस्थया आभारतं संख्याफलकस्य समानताम् उपस्थापयितुं  शक्यते। केन्द्र-उपरितल-गतागत मन्त्रालयस्य निर्देशानुसारं भवति नूतनप्रक्रमः।
(विलिम्पनं= sticker)
उपग्रहविक्षेपणं इदानीं जनाः द्रष्टुं प्रभवन्ति।
    नवदेहली- इतः परं ऐ एस् आर् ओ संस्थायाः उपग्रहविक्षेपणं जनाः साक्षात् द्रष्टुं प्रभवन्ति। मंगलवासरे पि एस् एल् वी सी ४५ उपग्रहविक्षेपण्यां एमिसाट्ट् २८ तथा विदेश उपग्रहाः च श्रीहरिकोट्टातः प्रेषिष्यन्ते।तदपि जनाः द्रष्टुं प्रभवन्ति इति ऐ एस् आर् ओ निदेशकेन के शिवन् महोदयेन अवोचत्। तदर्थं पञ्चसहस्रं जनानां उपस्थित्यनुगुणं दर्शनस्थानं तत्र निर्मितमस्ति। किन्तु मंगलवासरे उपस्थितिः केवलं सहस्रजनानां कृते एव। प्रातः सार्धनववादने विक्षेपणं भविष्यति। भारतीयानां तथा दशोपरि वयस्कानां कृते एव प्रवेशः। ऐ एस् आर् ओ संस्थायाः वेब्  तः प्रवेशनपत्रः लभ्यते च।
नीरवमोदिनः प्रातिभाव्यः पुनरपि निरस्तः। 

लण्टन् >  पि एन् बि वित्तकोशात् त्रयोदशसहस्रं कोटि रूप्यकाणि व्याजर्णरूपेण अपहृत्य देशान्तरं गतवतः नीरवमोदिनः प्रातिभाव्यः ब्रिट्टीष् नीतिपीठेन पुनरपि निरस्तः। गतदिने ब्रिट्टने 'वेस्ट् मिन्स्टर्' न्यायाध्यक्षनीतिपीठस्य न्यायाधीशेन एम्मा आर्बुत् नोट् इत्यनेनैव नीरवस्य प्रातिभाव्ययाचना निरस्ता। 
   प्रातिभाव्यः लभ्यते चेत् प्रमाणानि नाशयितव्यानि भविष्यन्ति, साक्षिणः स्वाधीनतां प्राप्स्यन्ते, उत व्यापादिताः भविष्यन्तीति वादः न्यायालयेन अङ्गीकृतः। निरस्तप्रातिभाव्यः नीरवमोदी 'वान्स् वर्त् ' कारागृहे बद्धः। अस्मिन् व्यवहारे आगामिवादः एप्रिल् २६ दिनाङ्के भविष्यति।

Thursday, March 28, 2019

ओडिशा/वनं रक्षणाय पञ्चसप्ततिः महिलाभि: समूहः निर्मितः, विंशतिः वर्षेभ्यः रक्षाकार्यं कुर्वत्यः सन्ति—
-साक्षी चौरसिया
पुरीस्थितायां महानदी-डेल्टायां पञ्चसप्ततिः प्रहलपरिमितं क्षेत्रं प्रसरित मैंग्रोव-वनं रक्षणाय अभियानं प्रवर्तितम् । प्रतिदिनं वारद्वयं अन्वीक्षणाय दण्डं स्वीकृत्य वनमागत्य महिलाः सीटिकावादनमपि कुर्वन्ति, सङ्कटम् अनुमीयते सति दूरभाषमाध्यमेन अन्यान् जनानपि आह्वयन्ति।

  भुवनेश्वर् > ओडिशायाः पुर्यां पञ्चसप्ततिः महिलाः गतविंशतिः वर्षेभ्यः मैंग्रोव-वनं रक्षणाय अभियाने सङ्लग्नाः सन्ति।  झंझावातानन्तरं वृक्षाणां महत्त्वं ज्ञायते। 1999तमे वर्षे ओडिशायाम् एकं सुपरसाइक्लोन इत्याख्य: चक्रवात: आगत: आसीत्। बहूनि गृहाणि, अन्नानि च नष्टानि जातानि। जनाः बहुकष्टम् अनुभूतवन्तः। जनाः ज्ञातवन्तः यत् तेषां जीवनं वृक्षैः (मैंग्रोव वनेनैव) सुरक्षितम् अस्ति। कस्मिंश्चिदपि मूल्ये वनस्य सुरक्षायाः सङ्कल्पं कृत्वा महिलाः समूहं निर्मितवत्यः।
   52वर्षीया चारुलता बिस्वालः कथयति यत् —“भारतं पुनश्च अन्यदेशाः चक्रवातस्य विषये जानन्ति। एतेन गृहऽन्नादि नष्टाः जाताः। मृदपि कट्वभवत्। वनस्य महत्त्वं ज्ञातवन्तः।  2001 तमे वर्षे गुंडाबेलायाः सप्ततिः महिलाभिः वनरक्षा-समितिः निर्मिता। प्रत्येक-गृहतः महिलानां प्रतिभागमासीत्। एताः प्रतिदिनं कार्याणि समाप्य ग्रामं ग्रामं गत्वा वनरक्षायाः लाभान् सम्बोधयन्ति। वनतः काष्ठानि नेतुं दिनमेकं सुनिश्चितं कुर्युः, एवं वनस्यापि रक्षणं भविष्यति पुनश्चास्माकं समयोऽपि अधिकं नागमिष्यति।
वनविशेषज्ञा रहीमा बीबी कथयति यत्— मैंग्रोव वने कसूरियाना नाम्ना वृक्षोऽस्ति यः मृदां संरक्षति तथा च वायोः आर्द्रतां नष्टं भवितुं रक्षति। एतेन सम्पूर्ण-जैव-विविधता प्रभाविता भवति। 
     महिलाभि: गत-वर्षेषु ये वृक्षाणां अवैधरूपेण हननं कुर्वन्ति ते निगडने अधिग्रहीता:। महिलाभिः अपराधिनः दण्डिताः अपि। आवश्यकतायै अधुना समूहस्य महिलानां पार्श्वे दूरभाषमपि वर्तते। प्रश्नेऽस्मिन् यत् महिलाः वने भयं नानुभवन्ति किल ?, बिस्वालः वदति यत् वनं तु अस्माकं गृहसदृशम् अस्ति। वृक्षाः अस्माकं बालाः। कोऽपि अस्माकं बालानां हननं करिष्यति, कथं द्रष्टुं शक्नुमः वयम्। वृक्षैः सह अस्माकं सम्बन्धः माता-पुत्रवत् अस्ति।
संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, माहाराष्ट्रम्

   नमांसि, सर्व: अपि संस्कृतज्ञ: प्रथमं स्वगृहं संस्कृतगृहं कुर्यात्। परन्तु तदर्थं प्रबला इच्छाशक्ति: अपेक्षिता। पूर्वं कश्चन संस्कृतशिक्षक: अस्माभि: प्रार्थित: आसीत् यत् "स्वगृहं संस्कृतगृहं करोतु" इति। तदा तेन उक्तं-"मम समय: नास्ति"। 
    तन्नाम गृहे सर्वेषां संस्कृतपाठनाय समय: नास्ति इत्यर्थ: । तस्य आशय: आसीत् यत् संस्कृतपाठनाय गृहसदस्या: सर्वे निश्चितसमये पुस्तकं गृहीत्वा पाठश्रवणाय उपविशेयु:  इति। वस्तुत: तदर्थं पुस्तकपाठनस्य आवश्यकता नास्ति। स: गृहे यद् यद् सम्भाषणं करोति तदेव संस्कृतेन करोतु। तावता एव इष्टसिद्धि: भविष्यति। मित्राणि, वयं अस्माकं गृहं संस्कृतगृहं कुर्म:। जयतु  संस्कृतम् जयतु भारतम् । *, प्रान्तमन्त्री, संस्कृतभारती, विदर्भप्रान्त: ।*
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
   नमांसि, स्वगृहं संस्कृतगृहं कर्तुं बहव: उपाया: सन्ति। गृहे सर्वेषां वस्तूनाम् उपरि संस्कृनाम लिखित्वा स्थापनम्, दैनन्दिनव्यवहारोपयोगिनां वाक्यानां भित्तिपत्ररूपेण लिखित्वा स्थापनम्- इति एतेन उपायद्वयेन गृहसदस्यानां सर्वेषामपि स्वल्पै: दिनै: एव तेषां शब्दानां वाक्यानां च अभ्यास: भवति, विना श्रमेण। दिने कश्चन समय: निश्चेतव्य: । यथा- सायङ्काले भोजनसमय:, भोजनोत्तरसमय: वा, प्रात: सप्तवादनत: अष्टवादनपर्यन्तम्- इत्येवम्। तस्मिन् निश्चिते समये संस्कृतेन सम्भाषणाय प्रयत्न: करणीय:। क्रमश: तस्य अवधे: विस्तारणं च करणीयम्। मित्राणि, वयं संस्कृतगृहनिर्माणाय प्रयतामहे। जयतु  संस्कृतम् जयतु भारतम् । 
अत्युष्णः अनावृष्टिश्च  वर्धते ; केरले अतीवजाग्रतानिर्देशः
समाश्वासप्रवर्तनाय समितित्रयं रूपवत्कृतम्। 
अनन्तपुरी >  केरले अत्युष्णस्य शमनं नास्ति। गतदिने उपपञ्चाशत् जनाः तापव्रणिताः , द्वौ सूर्याघातितौ च। एतत्सप्ताहपर्यन्तं अत्युष्णः अनुवर्तिष्यते इति पर्यावरणविभागेन पूर्वसूचना दत्ता। एप्रिल् प्रथमसप्ताहपर्यन्तं दक्षिणभारते अत्युष्णः सामान्यतः द्विचतुर्डिग्री तावत् वर्धिष्यते। 
  अत्युष्णानावृष्टिसम्बन्धानां दुष्प्रभावानां समाश्वासप्रवर्तनाय केरलसर्वकारेण   कर्मसमितित्रयं रूपवत्कृतम्। अनावृष्टिः पानजलदौर्भ्यम् इत्यादीनां समाश्वासप्रवर्तनाय जलविभवविभागस्य तथा राजस्वविभागस्य च मुख्यकार्यदर्शिनोः नेतृत्वे प्रवर्तनानामेकोपनं विधास्यते। जलजन्यसांक्रमिकरोगाणां प्रतिरोधाय स्वास्थ्यविभागस्य नेतृत्वे कर्मसेना प्रवर्तिष्यते। जलदौर्लभ्येन जनावासस्थानम् अतिक्रम्यमाणान् वन्यमृगान् प्रतिरोद्धुं वनविभागश्च वर्तिष्यते।
भारतेन उपग्रहवेध अग्निसायकक्षमता अवाप्ता - प्रधानमन्त्री।
    नवदिल्ली> उपग्रहानपि आक्रमणं कृत्वा पातयितुं क्षमता प्राप्ता, उपग्रहवेध अग्निसायकेन परीक्षा विजिता इत्यपि प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तम्। राष्ट्रं प्रति अभिसंबोधनं कृत्वा एव वार्तेयं प्रधानमन्त्रिणा उद्घोषिता। इमां क्षमताम् प्राप्तेषु चतुर्थं राष्ट्रं भवति भारतम्। मिषन् शक्तिः इति नामाङ्कितम् दौत्यं निमिषत्रयेण लक्ष्यं प्राप्तम्। बाह्याकाशे संस्थितस्य उपग्रहस्य नाशः आसीत् अग्निसायकस्य दौत्यम्। डि आर् डि ओ संस्थया स्वयमेव निर्मितम् आसीत् सायकम्।
    विश्वे अमेरिका, रष्य, चीनाराष्ट्राणां पार्श्वे  एव  एतादृशसायकानि विद्यन्ते। इदानीं भारतम् अपि बाह्याकाशस्य आक्रमणानि प्रतिरोद्धुं शक्तिः सम्पादिता इत्यपि प्रधानमन्त्रिणा उक्तम्।

Wednesday, March 27, 2019

 संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्
डीन्, कविकुलगुरु कालिदास- विश्वविद्यालयः, महाराष्ट्रम्
चित्रकारः नवीन् सक्करियः
     नमांसि,  लोके केचन तादृशा: अपि भवन्ति, ये च भाषाविषये प्रमादान् कुर्वन्त: अपि नाधिकं लज्जन्ते। 'मम स्थानप्रभावादिमाहात्म्यं मत्कृतान् प्रमादान् क्षमार्हान् करोति' इति न केनापि चिन्तनीयम्। अस्माभि: कृतानाम् अशुद्धप्रयोगाणां कारणत:भाषा अपि वेदनाम् अनुभवति-' अल्पज्ञ: अयं माम् एवं निर्दयं प्रहरति ननु?' इति। भाषा अस्माकं प्रीतिविषय: स्यात्, आदरविषय: स्यात्, आराधनाविषय: च स्यात् । अस्मत्त: अल्प: अपि अपचार: यथा न घटेत तथा जागरूकता वोढव्या अस्माभि:।मित्राणि,कविवाक्यं स्मराम:।
" सुरससुबोधा विश्वमनोज्ञा ललिता हृद्या रमणीया। अमृतवणी संस्कृतभाषा नैव क्लिष्टा न च कठिना"।।जयतु  संस्कृतम् जयतु भारतम् ।  ।
अरुणाचलः भारतस्य भागः - भूमानचित्रं चीनेन खण्डनं कृतम्।  
   नवदिल्ली> अरुणाचलप्रदेशं  भारतस्य भागः इति सूचितं विश्व-भूमानचित्रं चीनेन अवखण्डनं कृतम्। ३०,००० संख्यातीतानि चित्राणि चीनेन खण्डितनि। अरुणाचलं भारतस्य भागतया भूमानचित्रे आलेखितम् इत्यासीत् चीनस्य रोषस्य कारणम्। ताय्वानराष्ट्रं चीनस्य भागः इत्यपि भूमनचित्रे न लेखितम्।
भारतस्य पूर्वेत्तरभागेषु वर्तमानः अरुणाचलप्रदेशः त्रिविष्टपस्य (Tibet) भागः इत्यस्ति चीनस्य मतम्। 
      भारतस्य राष्ट्रनेतृणाम् अरुणाचलसन्दर्शनानि यस्मिन् अवसरे स्युः तस्मिन्नेव अवसरे सन्दर्शनं विरुद्ध्य चीनेन तेषाम् विप्रतिपत्तिः प्रकाशिता आसीत्। समीपकाले प्रधानमन्त्रिणा नरेन्द्रमोदिना कृतं सन्दर्शनं विरुद्ध्य चीनेन प्रतिषेधः प्रदर्शितः आसन्। अरुणाचलः भारतस्य अविभाज्यभागः चीनस्य प्रतिषेधः विग्ण्यते इति भारतेन तदा उक्तम्।

Tuesday, March 26, 2019

केरले उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि
मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्। उष्णः अतितीव्रः ; सूर्यातपेन चत्वारि मरणानि। 
कोच्ची >  केरले ग्रीष्मकालीनः आतपः अतितीव्रः जायमानः अस्ति। विविधप्रदेशेषु चत्वारः  जनाः सूर्यातपेन मृताः। अस्मिन् मासे एतावत्पर्यन्तं ११८ जनाः दाहव्रणिताः अभवन्। आगामिदिनेषु उष्णः त्रिचतुरडिग्री परिमितं वर्धिष्यते इति देशीयदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। 
  कण्णूर्, एरणाकुलम्, अनन्तपुरी, पत्तनंतिट्टा जनपदेषु एकैकः मृत्युमुपगतः। सुर्यातपात् रक्षां प्राप्तुं दिनकाले एकादशवादनादारभ्य त्रिवादनपर्यन्तं सूर्यरश्मीणां साक्षात्पतनम् अपाकरणीयमिति विज्ञैः निगदितम्।
संस्कृताभियानम् 
प्रा. डॉ. विजयकुमार: मेनन्, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम् ।
 
नमांसि, वयं संस्कृतज्ञा: - छात्रा:,शिक्षका:, प्राध्यापका:, संस्कृतानुरागिण: च - सर्वे अपि संस्कृतस्य कार्यकर्तार:। वयं यावत् अधिकं प्रभाविरुपेण कार्यं करिष्याम: तावता अधिकप्रमाणेन संस्कृतस्य विकास: अपि भविष्यति। वयं सामान्यरूपेण उत्तमा: जना: , सज्जना: , विद्वांस:, च भवाम: चेत् न पर्याप्तम्, अपेक्षितस्य परिणामस्य फलस्य च साधयितार: भवेम। वयं समर्था (Efficient)कार्यकर्तार:स्म: चेत् न पर्याप्तम्, अस्माभि: प्रभावि(Effective)कार्यकर्तृभि: अपि भवितव्यम्। मित्राणि, स्मरतु-
"कार्यगौरवं स्मरन् 
विघ्नवारिधिं तरन्
लक्ष्यसिद्धिमक्षिसात् करोति सोद्यम: स्वयम्"। जयतु  संस्कृतम् जयतु भारतम् । 
भारतस्य जूतकेन्द्रान् प्रति भीकराक्रमणसूचना।
     नवदिल्ली> रहस्यान्वेषकाणां प्रतिवेदने इस्लामिक् स्टेट् अल् ख्वयिदा इत्येते भीकरसंघटने आक्रमण पद्धतिः सज्जीकरुतः इत्यस्ति। अतीव श्रद्धा देयेति नवदेहली मुंबई गोवा इत्यादि राज्येषु आरक्षकान्  प्रति रहस्यान्वेषकविभागेन निर्देशः दत्तः। इस्रायेल् ऐंबसी कृते सुरक्षा वर्धिता। राष्ट्रे स्थितानां सिनगोग तथा स्मृतिमण्डपानां च सुरक्षा अपि वर्धयितुं निर्देशः अस्ति। मार्च् मासे विंशति दिनाङ्के प्रथमा सूचना आगता।ऐ एस् भीकरेण अबु हसनेन दत्ता सूचना रहस्यान्वेषकैः स्वीकृता अभवत्। पुनः मार्च् त्रयोविंशति दिनाङ्के समाना  सूचना आगता। तेषां सूच्यां गोवाराज्यस्य जूतानां कानिचन क्षेत्राणि अपि वर्तन्ते। तत्रापि निरीक्षणं सुरक्षा च सशक्तमकरोत्।
वि वि पाट्ट् -अधिकानां पत्रखण्डानां गणना अनिवार्यतया कार्या -निर्वाचनायोगं प्रति उच्चतरन्यायालयः।
    नवदेहली>  मतदानयन्त्रैः साकं घटितेषु वि वि पाट्ट् इति यन्त्रेषु आगतानां पत्रखण्डानां गणना केेन काारणेन न वर्धनीया इति निर्वाचनायोगं प्रति उच्चतरन्यायालयः अवोचत्। दिनत्रयाभ्यन्तरे   अस्मिन्  सत्यप्रस्तावना दातव्या इति न्यायालयेन उक्ता। मतदान यन्त्रस्य संख्यया साकं वि वि पाट्टस्य पञ्चाशत् प्रतिशतं गणनाीयमिति निर्दिश्य एकविंशति प्रतिपक्षदलैः दत्तं निवेदनं परिगणयन्नासीत् न्यायालयः। 

   वि वि पाट्ट् पत्राणां गणनसंख्या वर्धनीया इति अस्माकं निर्देशः। युष्माकं निर्णयेन एव इदानीं गणना प्रचलति। सा वर्धनीया।  प्रति मण्डलानां वि वि पाट्ट् पत्रखण्डानां गणना प्रचलति। निर्वाचन संविधानं समीचीनतया प्रचलति इति विश्वसितुं हेतवः नः सविधे वर्तन्ते। पुनरपि तत् संवर्धयिष्यामः इति आयोगेन न्यायालये अवदत्।
      न्यायविभागेन सह कापि संस्था निर्देशेभ्यः दूरं न गन्तव्यमिति समस्यायाः समाधानरूपेण मुख्यन्यायाधिपेन रञ्जन् गोगोई महोदयेन उक्तम्। भवतां अधिकं विश्वासं अस्ति चेत् किमर्थं वि वि पाट्टस्य आनयनं कृतम्? वि वि पाट्ट् सुविधा केनापि प्रतिषिद्धं वा इति न्यायालयेन आयोगः पृष्टः। ऐप्रिल् प्रथमे दिनाङ्के याचिकायाः परिगणनान्दर्भे न्यायालयस्य साहाय्यं कर्तुं कञ्चन प्रौढकार्यकर्तारम् उपस्थापनीयमिति निर्वाचनायोगः  न्यायालयेन आदिष्टः।
भारतेन निर्मितानि  तेजस् युद्धविमानानि साभिमानं मलेष्याराष्ट्रे।
-बिजिलाकिषोरः
   क्वालालंपुर्> भारतेन निर्मितानि तेजस् नाम लघुयुद्धविमानानि  मलेष्याराष्ट्रे प्रदर्शनाय सज्जीकृतानि।लड्कावि अन्ताराष्ट्र मारिटैं आन्ट् एय्रोस्पेस्  इति प्रदर्शने  लोकश्रद्धामावेक्ष्यन्ते इति प्रतीक्षा। कदाचित् मलेष्यासर्वकारेणेदं स्वायत्तीक्रियेत इति विश्वासः। विमानद्वयस्य प्रदर्शनार्थं पञ्चाशत् कुशलाः वैमानिकाः गतवन्तः।
  पाकिस्थान-चीनयोः जे एफ्‌ १७, दक्षिण-कोरियेन निर्मितम् एफ्/ ए ५० विमानेनसाकं तेजस् अपि मलेष्याराष्ट्रेण  क्रेष्यन्ते। भारतात् ३५० अङ्गयुक्तातानि संघानि एल् ऐ एं एप्रदर्शनार्थं गतवन्तः।

Monday, March 25, 2019

इदाई प्रचण्डवातः साहाय्येन प्रथमं भारतमागतम्।
-डा. अभिलाष् जे
    नवदेहली> आफ्रिक्क राष्ट्रेषु नाशं कृत्वा सप्तशत जनानां मृत्युहेतुभूतायां इदाई प्रचण्डवाभूमौ साहाय्यार्थं प्रथमतया भारतीयनाविकसेना आगता। जलप्लवात् १९२ जनान् अरक्षत् एवम् स्वास्थ्य शिबिरे १३८१ जनान् वैद्यसाहाय्यम् अयच्छन् इति नाविकसेनया उक्तम्।
   मोसांबिक्कात् साहाय्याभ्यर्थनात् परं भारतीय नाविकसेनायाः तिस्रः युद्धनौकाः तत्र अगच्छन्। ऐ एन् एस् सुजाता, ऐ सी सी एस् सारथी,  ऐ एन् एस् सारथी इति नौकाः तत्र रक्षाप्रवर्तनेषु भागभाजः अभजन्। भारतस्य चेतक् हेलिकोप्टर् तत्र निरीक्षणं करोति। तद्वारा भोजनवितरणं औषधवितरणं च प्रचलति।अधिकसाहाय्यार्थम् ऐ एन् एस् मगर् इति नौका अपि विना विलम्बं गमिष्यति। इदानीमपि प्रचण्डवातस्य बाधा वर्तते इत्यतः मरणसंख्या वक्तुं न शक्यते।

Sunday, March 24, 2019

न्याय. पि सि घोषः सत्यशपथमकरोत्। 
न्या. पि सि घोषस्य सत्यशपथम्। 
नवदिल्ली >  राष्ट्रस्य प्रथमलोकपालरूपेण सर्वोच्चनीतिपीठस्य भूतपूर्वः  न्यायमूर्तिः पिनाकि चन्द्रघोषः सत्यशपथं कृत्वा पदं स्वीकृतवान्। राष्ट्रपतिभवने सम्पन्ने कार्यक्रमे राष्ट्रपतिः रामनाथकोविन्दः प्रतिज्ञावाक्यानि प्रतिज्ञापयत्। 
  उपराष्ट्रपतिः वेङ्कय्यनायिडुः, प्रधानमन्त्री नरेन्द्रमोदी , भारतस्य मुख्यन्यायपतिः रञ्जन् गोगोय् इत्यादयः कार्यक्रमे सन्निहिता आसन्। 
  अण्णा हसारे वर्यस्य नेतृत्वे प्रचालितः प्रक्षोभः आसीत् २०१४ तमे वर्षे लोकपाल् नियमस्य आविर्भावः। किन्तु विपक्षनेत्रभावः इति साङ्तिकत्वं सम्भाव्य  नियुक्तिप्रक्रमाः विलम्बन्ते स्म। अन्ते सर्वोच्चन्यायालयस्य शक्तः व्यवहार एव अस्य सर्वकारस्य   काले लोकपालस्य नियुक्तये मार्गः अभवत्।

Saturday, March 23, 2019

यु ए ई राष्ट्रे इदं प्रथमतया वनिता न्यायाधिपे नियुक्ते| 

      दुबाय्> संयुक्त अरब्राष्ट्रस्य न्यायालये द्वे वनिता न्यायाधिपे नियुक्ते। खदीजा खामिस् खलीफ अल् मलास,  सलामा राषिद् सालिं अल् केत्बि च भवति प्रप्रथमे न्यायाधिपे। यू ए ई राष्ट्रपतिना षेय्ख् खलीफ बिन् सायिद् अल् नह्याना नामकेन एतस्याः नियुक्तादेशः  अगमयत्। यू ए ई राष्ट्रेषु  विविधराज्य-न्यायालयेषु वनिता न्यायाधिपाः पूर्वस्मिन् काले एव  नियुक्ताः आसन्। किन्तु संयुक्तन्यायालये इदं प्रथमतया भवति वनिता न्यायाधिपयोः नियुक्तिः ।

Friday, March 22, 2019

पाक् राष्ट्रेण कृते आक्रमणे  भारतसैनिकस्य वीरमृत्युः!
श्रीनगरम् >  जम्मु काश्मीरे रजौरि जनपदे सुन्दर्बनी प्रविश्यायां पाकिस्थानराष्ट्रेण कृते  आक्रमणे भारतसैनिकः वीरमृत्युं प्राप। जम्मौ उधंपुरस्वदेशीयः याष् पोल् नामक एव मृतः।
  एतदाभ्यन्तरे काश्मीर् प्रविश्यायां विभिन्नस्थानेषु सम्पन्ने संघट्टने त्रयः भीकराः व्यापादिताः। पञ्च सैनिकाः व्रणिताः च।
संस्कृताभियानम्
प्रा. डॉ. विजयकुमार मेनन्, 
डीन् , कविकुलगुरु कालिदास विश्वविद्यालयः

नमांसि, भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत।  जयतु  संस्कृतम् जयतु भारतम् ।
भारतं विरुद्ध्य भीकराक्रमणानि अनुवर्तिष्यन्ते चेत् कार्याणि जटिलानि भविष्यन्ति - यु एस् राष्ट्रम्।

    वाषिङ्टन्> आतङ्कवादान्  विरुद्ध्य फलप्रदमार्गाः स्वीकरणीयाः इति पाकिस्थानं प्रति अमेरिका अवदत्। भारतं विरुद्ध्य पुनरपि भीकराक्रमणानि अनुवर्तिष्यते चेत् कार्याणि जटिलानि भविष्यन्ति इति पाकिस्थानाय अमेरिका पूर्वसूचनाम् अयच्छत्। आतङ्कवाद सङ्घटनां प्रति प्राधान्येन जैष् ए मुहम्मद् , लष्कर् तोयिब दले विरुद्ध्य निशितप्रक्रमाः स्वीकुर्वन्ति इति दृष्टुं वयम् अभिलषामः। अनेन अस्मिन् मण्डले प्रक्षुब्धावस्था शान्ता भविष्यति इति  वैट् हौसस्य वरिष्ठकार्यकारी माध्यमान् प्रति अवदत्I

Thursday, March 21, 2019

भारतस्य बालमरणेषु भूरि निवारयितुं शक्यमासीत् - अध्ययननिरूपणं प्रकाशितम्।
      कोच्ची> भारते पञ्चवयस्कादारभ्य पञ्चदशवयस्क-पर्यन्तं शिशुभ्यः दुरापन्नानां मृत्यूनां मानं न्यूनीकर्तुं शक्यमासीत् इत्यस्ति अध्ययननिरूपणम्। साङ्क्रमिकव्याधयः, जलेनिमज्जयित्वा मृत्युः, अपघातक्षतः, अर्बुदं च  भारतस्य शिशुमरणानां कारणत्वेन आवेदने वदति। लान् सेट् इति स्वास्थ्य मासिकायाम् अध्ययनं प्रकाशितम् अस्ति। कानडा राज्यस्य टोरन्टस्थे सेन्ट् मैकिल् आतुरालयस्य डा. षाह फाडलस्य नेतृत्वे आसीत् अध्ययनम्। पञ्च वयस्कपर्यन्तानां मृत्युमानस्य न्यूनीकरणे सफलता अस्ति। चेदपि ततः उपरिवयस्केभ्यः रक्षायै  प्रयत्नः  कोऽपि नास्ति इति आवेदने अस्ति।  भारतं, चीन, ब्रसील्, मेक्सिक्को राष्ट्रेषु भवति शिशूनां निधनमानेषु  अधिकतमाः।

Wednesday, March 20, 2019

दक्षिणाफ्रिक्कन् राष्ट्रेषु जलोपप्लवः -
मरणसंख्या सार्धसहस्रमतीता।

चिमानिमानि (सिम्बाब्वे) >  मोसाम्बिक् , सिम्बाबवे , मलावी इत्यादिषु दक्षिणाफ्रिक्कन् राष्ट्रेषु 'इडायी' चक्रवातदुष्प्रभावस्य अनन्तरं सञ्जाते जलोपप्लवदुरन्ते मृत्युसंख्या १५०० अतीतेति सूच्यते। केवलं मोसाम्बिक् राष्ट्रे एव सहस्राधिकाः जनाः मृत्युवशं प्राप्ताः इति राष्ट्रपतिः फिलिप् न्यूसि असूचयत्। 
   दक्षिणाफ्रिक्कायां विंशति संवत्सराणामाभ्यन्तरे अनुभूतः महत्तमः जलोपप्लवः भवति इडायिचक्रवातमनुबन्ध्य सञ्जातः। गुरुवासरं यावत् वृष्टिरनुवर्तिष्यत इति पूर्वसूचनाप्यस्ति। किन्तु रक्षाप्रवर्तनाय दुस्साध्यरूपा स्थितिः वर्तते। 
  सिम्बाब्वे राष्ट्रे अपि जलोपप्लवदुष्प्रभावेण अयुताधिकं जनाः दुरितमनुभवन्तीति यू एन् संस्थया निगदितम्।
संस्कृतरक्षायै सैनिकाः समुद्भवेयुः
(आचार्यवाचस्पति-उपाध्यायस्मारकव्याख्यानमाला)
   नवदिल्ली> राजधान्यां  श्रीलालबहादुरशास्त्रि-राष्ट्रियसंस्कृत-विद्यापीठस्य आधुनिकविद्यासङ्कायेन मार्चमासस्य ऊनविंशे दिने आचार्यवाचस्पति-उपाध्याय-स्मारकव्याख्यानमाला समायोजिता। विद्यापीठस्य कुलपतिः प्रो. रमेशकुमारपाण्डेय: कार्यक्रमस्याध्यक्ष्यम् अकरोत्। अत्रावसरे कुलपतिमहोदयेन विद्यापीठस्य संस्थापककुलपते: डॉ.मण्डनमिश्रमहोदयस्य विद्यापीठसंस्थापनायै निहितसंस्कृतसपर्या उपस्थापिता। तदीय: सङ्कल्प: आसीत् यत् संस्कृतरक्षायै सैनिका: विद्यापीठत: समुद्भवेयु:, सैव सङ्कल्पना सम्प्रति मूर्तस्वरूपं सम्प्राप्तास्ति। अनन्तरं कुलपतिमहोदयेन आचार्यवाचस्पत्युपाध्यायस्य विद्यापीठायावदानं शास्त्रपारङ्गतता ज्ञानगाम्भीर्यं च संस्मृतम्। विद्यापीठस्य ज्ञानपताकां सन्नेतुम् आचार्योपाध्ययेण विहितकार्याणि अपि साररूपेणोपस्थापितानि । इन्दिरागाँधी राष्ट्रियमुक्तविश्वविद्यालयस्य आचार्य: प्रो.कपिलकुमार: मुख्यवक्तृत्वम् उपस्थापयत्। स्वीयद्बोधने मुख्यवक्तृणा राष्ट्रवादमुद्दिश्य भारतस्याखण्डस्वरूपमुपस्थापितम् । अन्ताराष्ट्रियपरिदृश्ये प्रतिवेशिराष्ट्राणां व्यवहार: विशदेन वर्णितम्। साम्प्रतिके परिवेशे राष्ट्रवादविषयकम् अस्माकं सैन्यबलानां शौर्यं, राष्ट्रं प्रति  जनसामान्यस्योत्तरदायित्वमुपस्थापितम्, येन भारतस्यैक्यं सर्वदा भवेदिति।   शोधविभागाध्यक्षस्य डॉ. शिवशङ्करमिश्रस्य सफलसंयोजकत्वे व्याख्यानमाला समायोजिता।

Tuesday, March 19, 2019

नीरव मोदिनं विरुद्ध्य लन्टन् न्यायालयस्य ग्रहण-समादेशः।
     नवदिल्ली> पञ्चाब् राष्ट्रिय-वित्तकोश-व्याज -प्रबन्धेन राष्ट्रं परित्यक्ताय  विवादवणिजे नीरव् मोदिने ग्रहणसमादेशः ख्यापितः। लण्डनस्थः न्यायालयेन एव  ग्रहणसमादेशः ख्यापितः। अस्मिन् मासस्य २५ दिनाङ्के एनं  बन्दिनं सनिर्बन्धं उपस्थातव्यम् इति न्यायालयेन आदिष्टम्। नीरवं हस्तान्तरं करणीयमिति एन् फोर्स्मेन्ट् निर्देशकालयस्य प्रार्थनानुसारं भवति एषः प्रक्रमः। पञ्चाब् राष्ट्रिय  वित्तकोशात् ११३४६ कोटि रूप्यकाणां  दुर्वृत्तिं कृत्वा एव नीरवः भारतात् निलीय पलायनं कृतवान्
३५अङ्गपरिमिते गोवाराज्ये  उपमुख्यमन्त्रिणौ द्वौ!
पनजी >  निर्यातस्य मुख्यमन्त्रिणः मनोहरपरीक्करस्य स्थाने मख्यमन्त्रिपदम् अलंकुर्वतः  प्रमोदसावन्तस्य मन्त्रिसभायाम् उपमुख्यमन्त्रिणौ द्वौ!  । अद्य उषसि द्विवादने आसीत् शपथक्रिया। भाजपादलस्य मित्रदलाभ्यां एकैकम् उपमुख्यमन्त्रिपदमपि अधिकारसुस्थित्यर्थं दत्त्वा एव निशानिशं शपथसमारोहः कृतः।  चत्वारिंशदङ्गसंख्यायुक्तं लघुराज्यमस्ति गोवा। त्रयस्त्रयसामाजिकैरुपेताभ्यां 'गोवा फोर्वेड् पार्टी' तथा 'महाराष्ट्रवादी गोमन्तक् पार्टी' इत्येताभ्यां दलाभ्यामेव उपमुख्यमन्त्रिस्थाने दत्ते। ४० अङ्गयुक्तायां विधानसभायां इदानीं ३५ सामाजिकाः विद्यन्ते।  वस्तुतः भजपादलस्य अङ्गबलम्  इदानीं १२एव। विपक्षदलस्य कोण्ग्रसः १४ सामाजिकास्सन्ति। कथञ्चिदपि शासनसुस्थितिव्यग्रता एव दृष्टा! 
  अधिकारप्रतिग्रहणाय कोण्ग्रस्दलेनापि अधमानि राजनैतिकतन्त्राणि प्रयुक्ष्यन्ते इति नात्र सन्देहः!
गोवस्य मुख्यमन्त्रिरूपेण प्रमोद-सावान्तः सत्यापनं कृतवान्।
     पनाजि> गोवस्य मुख्यमन्त्रिरूपेण प्रमोद सावन्तः सत्यापनं कृतवान्। ह्यः अधरात्रिपर्यन्तं दीर्घिताः  चर्चायाः अन्ते आसीत् सावन्तस्य सत्यापनम्। गोवस्य नियमसभायाः अध्यक्षः आसीत् एषः।
  मुख्यमन्त्रिणा सह ११ मन्त्रिणः च सत्यापनं कृतवन्तः। उपस्थितमुख्यमन्त्रिणः मनोहर परीकरस्य निधनेन एव तत्स्थाने नूतन मुख्यमन्त्रिरूपेण प्रमोद सावन्तः चितः। गोव फोर्वेड् दल नेता विजय् सर् देशायि, , महाराष्ट्रवादि गोमन्तक् दलस्य नियमसभा सामाजिकः सुदिन् धावालिकर् च उपमुख्यमन्त्री रूपेण सत्यापनं कृतवन्तौ। रात्रो १२ वादने राज्यपालस्य सन्निधौ भा ज पा नेतारः चर्चाम् अकुर्वन्।
मसूदः आगोलभीकरः - अन्ताराष्ट्रिय सम्मर्देन चीनस्य मृदुत्वम् I
    नवदिल्ली> जैष्-ए- मोहम्मद् इति भीकरदलस्य नेतारं मसूद् असरम् आगोल भीकरः इति प्रख्यापयितुं ऐक्यराष्ट्रसभया कृतः प्रक्रमः चीनेन निरोधितः।  अत एव  चीनं विरुद्ध्य विश्वराष्ट्राणां प्रतिषेधः शक्तः अभवत्|  
     सन्दर्भेस्मिन् चीनस्य राजदूतः लुवो षावोहुई  रोषं शमयितुम् अनुरञ्जन-भाषणेन सह समागतवान्।  "मां विश्वसतु" असरस्य विषयं शीघ्रमेव परिहर्तुं  शक्यते। तस्य विषयस्य स्थगनम् अल्पकालाय भवति। असरम् अधिकृत्य जायमान-सस्या-परिहाराय अधिकः समयः आवश्यकः इति कारणेन आसीत् प्रक्रमस्य निवारणम् इति राजदूतेनोक्तम्।  भीकारानुकूलं भवति इतःपर्यन्तं चीनस्य प्रवर्तनानि इति राष्ट्रान्तरसमूहस्य अभिमतानि परिगणय्य आसीत् राजदूतस्य भाषणम्। गतदिने चीनस्य विदेशकार्य मन्त्रालयवक्ता लु काङ् च विषयमिदं मृदुलं कर्तुं उद्युक्तवान्।  विषयं समीचीनतया अध्ययनं कृत्वा शीघ्रमेव परिहरिष्ये इति तेनोक्तम्।

Monday, March 18, 2019

संस्कृताभियानम्
प्रा. डा. सि. जि. विजयकुमारः, 
डीन्, कविकुलगुरु कालिदास विश्वविद्यालयः, महाराष्ट्रम्।

  नमांसि, व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति। तद्यथा - शवतिर्गतिकर्मा काम्बोजेष्वेव भषितो भवति, विकार एनामार्या भाषन्ते शव इति। हम्मति: सुराष्ट्रेषु, रंहति: प्राच्यमध्येषु, गमिमेव तु आर्या: प्रयुञ्जते।  दातिर्लवनार्थे प्राच्येषु, दात्रम् उदीच्येषु।' गच्छति' इति वक्तुं कम्बोजा: 'शवति' इति वदन्ति स्म सौराष्ट्रा:' हम्मति' इति प्राच्यमध्या: ' रंहति' इति च प्रयोगं कुर्वन्ति स्म। केवलं भाषितभाषासु पर्यायशब्दा: तत्तत्प्रदेशे रूढा: भवन्ति, न तु ग्रान्थिकभाषायाम्। किञ्च ' काम्बोजेष्वेव भाषितो भवति' इति वाक्ये पतञ्जलि: 'भाषितो भवति' इति प्रयुक्तवान् (भाष् - व्यक्तायां वाचि) न तु पठितो भवति, लिखितो भवतीति वा। मित्राणि, एतस्मात् वयम् अवगन्तुं शक्नुम: यत् संस्कृतं बहुत्र व्यवहारभाषा आसीत् इति। 

संभाषणचित्रं- अभिनव पिल्लै - सेन्ट् मेरीस् यू पि विद्यालयः - कोच्ची।
    भाषितभाषासु एव दृश्यमाना: केचन शब्दा: सन्ति। अद्य तान् शब्दान्  पश्याम:। लूनयवम्-केदारे कर्तनसमय: , खलेयवम्- यस्मिन् काले खले धान्यं भवति स: काल:। खलेबुसम्- खलत: धान्यनयनानन्तरं खले यदा बुसं भवति स: काल:। वहद्गु- कर्षणकाल:(वहन्ति हलं गाव:-बलीवर्दा: यस्मिन् काले स:) तिष्ठद्गु-दुग्धदोहनकाल:(तिष्ठन्ति गाव: दोहनार्थं यस्मिन् काले स:) इत्येवम् एते शब्दा: सामान्यानां जनानां तत्रापि कृषीवलानां परस्परं व्यवहाराय सीमिता:, कृषीवलसंवादमात्रगोचरा: च सन्ति। आयान्ति गावो गृहं यस्मिन् काले स आयती गवं कालविशेष:। अपण्डितेषु एते विलक्षणा: शब्दा: ये प्रसिद्धा: आसन् ते पश्चात् रूढिवशात् शिष्टैरपि परिगृहीता: अभवन्। मित्राणि, एष: विषय: श्व: अनुवर्तेत। 
न्याया. पि सि घोष् प्रथमः लोकपालः भवेत्। 

नवदिल्ली >  सर्वोच्चन्यायालयस्य भूतपूर्वः न्यायाधिपः न्याय. पिनाकी चन्द्र घोषः भारतस्य प्रथमः लोकपालः भविष्यतीति सूचना। पि सि घोषस्य नाम प्रधानमन्त्रिणः आध्यक्ष्ये वर्तमानस्य निर्वाचनसमितेः सजीवपरिगणनायामस्तीति अधिकृतैरुक्तम्। किन्तु अस्मिन् विषये सर्वकारस्य प्रख्यापनं नागतम्। इदानीं राष्ट्रिय मानवाधिकारायोगे अङ्गेषु अन्यतमः पि सि घोषः २०१७ मईमासे सर्वोच्चनीतिपीठात् निवृत्तः अभवत्।

Sunday, March 17, 2019

मनोहर परीकरः दिवंगतः।

  पनाजि>  गोवामुख्यमन्त्री मनोहर परीकरः दिवंगतः। राष्ट्रपतिना रामनाथकोविन्देना इयं वार्ता प्रमाणीकृता। ६३ वयस्क: परीकरः विगते संवत्सरे यावत्  अर्बुधरोगमुक्तये चिकित्सायाम् असीत्। विदेशेपि चिकित्सां कृत्वा प्रत्यागतः सः नवदिल्ली ऐम्स् मध्येऽपि चिकित्सां कृतवान्। गोवायाः शक्तः मुख्यमन्त्री आसीत् परीकर् महाभागः। 
आगोलतापनं - छात्रान्दोलनाय सहयोगः वर्धते। 
गतशुक्रवासरे न्यूसिलान्ट् राष्ट्रे संपन्नम् आन्दोलनम्। 
लण्टन् > भूमेः आगामिवंशस्य रक्षायै आविश्वं छात्रसमूहैः क्रियमाणाय अध्ययनविरामान्दोलनाय सहयोगः संवर्धते। आगोलतापनं न्यूनीकर्तुं फलप्रदाः पदक्षेपाः स्वीकर्तव्याः इति विश्वनेतॄन्  प्रति अर्थयन् उपशतं राष्ट्राणां छात्राः गतशुक्रवासरे अध्ययनविरामं कृत्वा नगरवीथिषु आन्दोलनं कृतवन्तः आसन्। 'फ्रैडे फोर् फ्यूचर्' [भविष्यत्कालाय शुक्रवासरः] इति संघटनमाश्रित्य एव प्रतिशुक्रवासरं विद्यार्थिनः पथान्दोलनं कुर्वन्तः सन्ति। 
 "उर्वीस्थाने अन्यन्नास्ति" , भविष्यत्कालो$स्माकं ध्वंसव्यो न युष्माभिः" , "पूर्विकान् अनुवर्तस्व" इत्यादिभिः घोषणावाक्यैः उपशतं राष्ट्राणां नगरेषु गतशुक्रवासरे दशलक्षाधिकाः छात्राः पथसञ्चलनमकुर्वन्निति निर्णीतम्! 
 आन्दोलकाः छात्राः न्यूसिलान्ट् प्रधानमन्त्रिण्या जसिन्डा आर्डेण् महाभागया अभिनन्दिताः! यू एन् संस्थायाः निदेशकमुख्येन अन्टोणियो गुट्टेरस् वर्येण च आन्दोलनाय सहयोगः प्रख्यापितः।

Saturday, March 16, 2019

मानवानाम् अकाले मृत्युः भविष्यति वा ?
       अस्य शताब्दस्य मध्यकाले लक्षषशः जनानाम् अकाल-मृत्युः भविष्यति इति यू एन् आवेदनम्I परिस्थिति संरक्षणाय प्राधान्यं न दीयते चेत् एष्य, पश्चिमेष्य, आफ्रिक्क भूखण्डेषु जनानाम् अकालमृत्युः  भविष्यति इत्यस्ति पूर्वसूचनाI  
    70 संख्याधिकेभ्यः राष्ट्रेभ्यः  250 वैज्ञानिकाः मिलित्वा कृतम् आवेदनं भवति सिक्स्त् ग्लोबल् एन्वयन्मन्टल् औट्लुक् (Sixth Global Environmental Outlook)  इति। पर्यावरण-संबन्धिनीः सकलाः समस्याः  अस्मिन्  विविच्य विचारिताः इत्यनेन आवेदनस्य अतिप्राधान्यं कल्पितम् अस्ति।
      170 राष्ट्रेभ्यः सभाजितानां ऐक्यराष्ट्र-सभामेलने आयोजिते पर्यावरणोपवेशने आवेदनं प्रस्तुतम्। 
शुद्धजलस्रोतसां मलिनीकरणं सूक्ष्मजीविनः नाशहेतुः भविष्यति। अनेनकारणेन मनुष्याणाम् अकालमृत्युः भविष्यति। स्री पुरुष-वन्ध्यता, शिशूनां नाडीविकासे क्षमताराहित्यं च अस्मिन् आवेदने प्राधान्यत्वेन संसूचितम् अस्ति।

Friday, March 15, 2019

संस्कृताभियानम्
-प्रा. डॉ. विजयकुमार: मेनन्,  
    नमांसि, पूर्वं संस्कृतं कदापि व्यवहारभाषा न आसीत् इति कथयितार:, तत्र तत्र विरलतया केचन लभ्यन्ते। पक्षे विपक्षे च समर्थनाय बहव: अंशा: स्यु:। वयं तु संस्कृतं व्यवहारभाषा आसीत् इत्येव मन्यामहे। । न केवलम् अभिमानेन तथा अपि तदेव सत्यं प्रमाणयति।व्याकरणमहाभाष्ये प्रथमाह्निके पतञ्जलि:" संस्कृतं सर्वेषु प्रदेशेषु अपि व्यवहारे आसीत्" इति वदन् केचन शब्दा: तावत् तत्तत्प्रदेशे एव आधिक्येन प्रचारे आसन् इति स्पष्टं निर्दिशति-'एतस्मिन्श्चातिमहति शब्दस्य प्रयोगविषये ते ते शब्दा: तत्र तत्र नियतविषया: दृश्यन्ते' इति । मित्राणि, एष: विषय: श्व: अनुवर्तेत।
 जयतु  संस्कृतम् जयतु भारतम् ।
कपिशावरणेषु धनं प्रतिदिनं गृहं प्राप्नोति। अज्ञातं दानशीलम् अन्विष्यते ग्रामीणैः।
     स्पेयिन् राष्ट्रस्य विल्लाऱमियेल् इति ग्रामस्यजनाः सोत्भुतम् अन्विष्यते सः परोपकारी अज्ञातः मनुष्यः कः इति। आवश्यकानां गृहस्य पुरतः निलीय आगत्य धननिभृतं कपिशावरणं (Brown Cover) समर्प्य गच्छन् मनुष्यः कः इति ज्ञातुमेव भवति तेषां जिज्ञासा। मातामह्याः कथायां विद्यमाना रोबिन् हुड् इति कारुणिक कथापात्रमिव कारुण्य शीलम् एनं दृष्टुम् उत्सुकाः ते ग्रामीणाः। 
   विगते बुधवासरात् आरभ्य भवति दरिद्राणां ग्रामवासिनां कृते एवं धननिभृतावरणं लब्धुमारभत। पञ्चदश संख्याकानां गृहाणां पुरतः एवं धनराशिः समागता। आवरणस्य उपरि धनार्हाणां नामानि अपि लिखितानि सन्ति। केषाञ्चनावरणानाम् अन्तः १०० 'यूरो' धनम् अपि आसीत्। लब्धं धनं व्याजं वा इति ज्ञातुं केचन जनाः आरक्षकान् वित्तकोशान् च समुपगम्य धनपत्रस्य परीक्षा अपि कृता। धनपत्रं यथार्थमिति ज्ञात्वा जनाः तम् अज्ञातम् इदानीं नायकत्वेन कल्पितवन्तः।

Thursday, March 14, 2019

बोयिङ् ७३७ माक्स् विमानानां भारतव्योम्नि डयनं निरुद्धम्। 
नवदिल्ली >  यावत् सुरक्षाविषये पूर्णसिद्धतां प्राप्नुवन्ति तावत् बोयिङ् ७३७ माक्स् विमानानि भारतस्य व्योमसीमाभ्यन्तरे डयितुम् अनुमतिः निरुद्धा। भारतस्य 'सिविल् एवियेषन्' संस्थायाः निदेशकमुख्येनैवायं निर्देशः कृतः। राष्ट्रान्तराणामपि अस्मिन् विभागे वर्तमानानि विमानान्यपि भारतव्योमाभ्यन्तरे डयनं न कार्यमिति आदिष्टम्। 
  एत्योप्यायां अस्य श्रेणीविमानस्य दुर्घटनया १५७ जनाः मृताः आसन्निति विषयमाधारीकृत्य एव 'डि जि सि ए' संस्थया एतादृशः निर्देशः कृतः। भारते 'स्पेस् जट्' तथा 'जट् एयर् वेय्स्' संस्थाद्वयेन निर्देशमनुसृत्य २० सेवनानि निरस्तानि। अद्य इतोप्यधिकाः  विमानसेवाः निरस्ताः भविष्यन्ति इति स्पेस् जट्' अधिकृतैः निगदितम्।
द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम्।             
  नवदिल्ली> मङ्गलवासरे रात्रौ पाकिस्थानस्यय- द्वे युद्धविमाने नियन्त्रण रेखाम् उपागच्छताम् इत्यावेदनम्। घटनायाः पृष्ठभूमौ भारतस्य प्रतिरोधसंविधानानि पूर्ण रूपेण सज्जीकृतानि सन्ति। पाक्अधीनस्य काश्मीरस्य पूञ्च्-मण्डले नियन्त्रण-रेखायाः दशकिलोमिट्टर् समीपे पाक् विमाने  समुपागच्छताम् इति भारतसेनया निरीक्षितम्। अतः प्रतिध्वनिग्राही प्रतिरोधायुधानि च  सज्जीकृत्य सैनिकाः सीमनि एव तिष्ठन्ति।

Wednesday, March 13, 2019

सीमनि पाकिस्थानेन सैनिकविन्यासः क्रियते।


    नवदिल्ली >  सिन्धूध् प्रविश्यायां हैदराबाद् प्रदेशतः स्कर्दु पर्यन्तं विस्तृते पश्चिम-सीमनि पकिस्थानेन महान् सैनिकविन्यासः क्रियते इत्यस्ति नूतनावेदनम्। प्रतिध्वनिग्राह्यादि सुविधा द्वारा भवति सैनिकविन्यासः। एफ् -१६ इति युद्घविमानानि पूर्वसीमा मण्डलेषु विस्तारितं इति द्योतकानि उपग्रह चित्राणि उपलब्धानि सन्ति। भारतात् आक्रमणानि स्युः इति भीत्या भवति पाकिस्थानस्य इदानीन्तन प्रक्रमस्य कारणम्। भारतसैनिकाः अपि नियन्त्रणरेखायां घटीबद्धाः भूत्वा तिष्ठन्तः सन्ति। व्योमाक्रमण-सम्भाव्यता परिगणय्य भवति इयं सज्जता इत्यस्ति विवरणम् ।
    जैष्-ए मुहम्मदादीनां आतङ्क सङ्घटनानाम् आक्रमणानि च स्युः इति बाैद्धिकदलीयाः पूर्वसूचना प्रदत्तवन्तः इति च सैनिकसज्जतायै भारतं प्रेरितम्।
*प्रतिध्वनिग्राही- radar

Tuesday, March 12, 2019

भाससमारोहः समारब्धः

  तिरुवनन्तपुरम्> केरल-राज्ये केरल -विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्रेण द्विदिवसात्मकः आन्ताराष्ट्रियः भास-समारोहः तिरुवनन्तपुरे आरब्धः। अस्य उद्घाटनाभिभाषणे संस्कृत-सेवकः बलदेवानन्दसागरः भास-नाटकानां समधिक-व्यापकरीत्या प्रयोगावश्यकताः सबलं व्याहृतवान्। सुख्यातः भासनाटकविशेषज्ञः प्रो. उण्णिकृष्णः भासमहाकवेः वैशिष्ट्यं प्रतिपादितवान्। अवसरेऽस्मिन् केरल-विश्वविद्यालयस्य वेदान्ताध्ययन-केन्द्राध्यक्षा डॉ. विजयाकुमारी महाभागा  डॉ. उण्णिकृष्णन् च ऐषमः राष्ट्रपति-पुरस्कार-प्रापकौ आचार्यं  मुरलीमाधवन्-वर्यं बलदेवानन्दसागरं च प्रशस्तिफलकाङ्गवस्त्रप्रदान-पुरस्सरं सभाजितवन्तौ। अस्मिन् आन्ताराष्ट्रिये भास-समारोहे अनेके शोधार्थिनः निज-शोधपत्राणि प्रस्तुवन्ति।

Monday, March 11, 2019

स्थानाशिनः तेषाम् अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  
दृश्यमाध्यमेषु पत्रिकासु च त्रिवारं ज्ञपनीयम्।
    नवदिल्ली> लोकसभा निर्वाचने स्पर्धिष्यमाणाः स्थानाशिनः स्वस्य  अपराधित्व-पृष्ठवर्ति-कार्याणि ज्ञापनीयम्I  दृश्यमाध्यमेषु तथा पत्रिकासु च न्यूनातिन्यूनं त्रिवारं ज्ञपनीयम्। राजनैतिक-दलानि तेषां स्थानाशिनः अपराधित्व-पृष्ठवर्ति-कार्याणि अधिकृत्य प्रचारणं करणीयम्। प्रमुख-पत्रिकासु दृश्यवाहिनिषु च  विविधेषु   तिथिषु राजनैतिक दलैः वा स्थानाशिभिः वा एव त्रिवारं विज्ञप्तिः प्रकाशनीया। अपराधित्व-पृष्ठवर्ति-कार्याणि न सन्ति चेत् तदपि विशेषतया सूचनीयम्। पत्रिकासु दत्तानां विज्ञप्तीनां प्रतिलिप्यः  चित्रमुद्रखण्डाणि च स्थानाशिभिः निर्वाचनायोगस्य पुरतः समर्पणीयानि। प्रति राज्यं कति अपराधित्व-पृष्ठवर्तिनः सन्तीति विवरणानि राजनैतिकदलेन पृथक् पृथक् समर्पणीयानि। निर्वाचनायोगास्य एतादृश निर्देशः इदं प्रथमतया भवति। निर्देशोऽयं सामान्यजनैः सामोदं स्वीकृतः
भारते निर्वाचनकाहलम् उद्घुष्टम्। 

* सप्त सोपानानि  ** प्रारम्भः एप्रिल् ११ * अन्तिमसोपानं मई १९ ** मतगणना मई २३!
नवदिल्ली  >  भारते जनहितमहायुद्धाय काहलम् उद्घुष्टम्! १७ तमलोकसभानिर्वाचनस्य दिनाङ्काः भारतनिर्वाचनायोगेन प्रख्यापिताः। सप्तसोपानयुक्तं निर्वाचनं एप्रिल् ११, १८, २३, २९ , मई ६, १२, १९दिनाङ्केषु सम्पत्स्यते। मतगणना मई २३ दिनाङ्के भविष्यति।
  आन्ध्रप्रदेशः, ओडीषा, अरुणाचलप्रदेशः, सिक्किम् इत्येतेषु राज्येष्वपि विधानसभानिर्वाचनानि लोकसभानिर्वाचनेन सह प्रचालयिष्यन्ति। ३४ विधानसभामण्डलेषु उपनिर्वाचनान्यपि प्रचालयिष्यन्ति। किन्तु जम्मूकाश्मीरस्य विधानसभानिर्वाचनं अधुना न प्रचालयिष्यति। सुरक्षाविषय एव हेतुः। 
भारते जनतन्त्रस्य महोत्सवः समागच्छति - प्रधानमन्त्री नरेन्द्रमोदी।
       नवदिल्ली >  निर्वाचन प्रख्यापनमधिकृत्य भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना स्वाभिमतं प्रकाशितं यत् भारते जनन्त्रस्य महोत्सवः समागच्छति इति। निर्वाचनायोगेन लोकसभा निर्वाचनतिथीनां प्रख्यापनानन्तरं  ट्विट्टर् माध्यमद्वारा आसीत् मोदिनः मोदप्रकाशनम्। २०१९ तमस्य लोकसभा निर्वाचनं सम्पुष्टीकर्तुं भारतान् अभ्यर्थयामि। समागते निर्वाचने सम्पूर्णमतदानं भविष्यति इति मे विश्वासः। मतदानाय नूतनतया अधिकारं लब्धवन्तः अभिलेखनीयं मतदानं करणीयम्। गत ७० संवत्सरेण विगणिताय आधारसुविधा-विकासाय विगत-पञ्चवर्षाणि यावत् केन्द्रसर्वकारेण प्रयतितानि  इत्यपि  मोदिना टिट्वर् मध्ये लिखितम्। 

Sunday, March 10, 2019

भारते निर्वाचनोत्सवः समारब्धः।
       नवदिल्ली >  भारतस्य १७ तम लोकसभा-निर्वाचनतिथिः विज्ञापिता। सप्तश्रेणिषु आयाेक्ष्यमाणस्य निर्वाचनस्य प्रथम श्रेणिः एप्रिल् मासस्य प्रथमे दिनाङ्के समारप्स्यते। अन्तिमश्रेणिः मेय् मासस्य १९ दिनाङ्के इति निश्चिता।  मेय् मासस्य २३ दिनाङ्के निर्वाचनस्य मतदानानां गणना, फलप्रख्यापनं च भविष्यति। अद्य आरभ्य निर्वाचन-मान्यतानियमः प्रबलः अभवत्।
        निर्वाचनस्प्र थम श्रेणी एप्रिल् ११ , द्वितीया श्रेणी एप्रिल् १८ तृतीया श्रेणी एप्रिल् २३ चतुर्थश्रेणी एप्रिल् २९ पञ्चमश्रेणी  मेय् ६  षष्टाश्रेणी मेय् १२  सप्तमश्रेणी मेय् १९ दिनाङ्केषु  भविष्यति। ९० कोटिजनाः मतदानार्हाः सन्ति इति निर्वाचनायोगस्य मुख्याध्यक्षः सुनिल् अरोर अवदत् ।  १० लक्षं मतदानगृहाणि निर्वाचनाय सज्जीक्रियते इत्यपि तेनोक्तम्। ८.५ कोटि जनाः नूतन-मतदायिनां गणे सन्ति। स्थानाशिनां चित्राणि अपि मतदानयन्त्रे भविष्यन्ति इत्यस्ति अस्य निर्वाचनस्य विशेषता।
नीरव् मोदिनः ब्रिट्टने आडम्बरजीवनं वज्रव्यापारश्च। 

नीरवमोदी पूर्वम् 
लण्टन् >  भारते पञ्चाब् नेषणल् वित्तकोशात् १३,५०० कोटिरूप्यकाणि ऋणव्याजेन अपहृत्य देशान्तरं गतः वज्रव्यापारी नीरव् मोदी ब्रिट्टन् देशे  आडम्बरपूर्णं सुखजीवनं नयतीति ब्रिट्टीष् दिनपत्रिकया 'डेय्ली टेलिग्राफ्' इत्यनया प्रस्तुतम्। पश्चिमलण्टन्नगरे अशीति लक्षं पौण्ट् [प्रायः ७३कोटि रूप्यकाणि] मूल्यपरिमिते भवने एव तस्य वासः। समीपे एव तस्य वज्रव्यापारशाला अपि वर्तते। 

नीरवमोदी अद्य 

नीरव् मोदिना आरब्धस्य वज्रव्यापारस्य सूचनाः ब्रिट्टीष् सर्वकारस्य 'कम्पनी कार्यालये' पञ्जीकृताः सन्ति। घटिकानामाभरणानां च स्तूपविक्रयः इत्येव सूचितम्। किन्तु व्यापारसंस्थायाः निदेशकपट्टिकायां नीरवस्य नाम न दृश्यते। 
   नीरवस्य महाराष्ट्रे खिं समुद्रतीरस्थं ३०,००० चतुरश्रपादपरिमितं सौधं स्फोटकवस्तुभिः गतदिने सर्वकारेण भञ्जितम्। तं निगृहीतुं इन्टर्पोल् संस्थया निर्देश अपि कृतः अस्ति।

Saturday, March 9, 2019

जम्मु-काश्मीरे सैनिकः भीकरैरपहृतः।
   श्रीनगरं> जम्मुकाश्मीरे विरामकालमुपयुज्य स्वग्रामं प्राप्तः सैनिकः भीकरैरपहृत इति सूचना। जम्मुकाश्मीर् 'लइट् इन्फन्टरि' विभागे वृत्तिं कुर्वन् मुहम्मद् यासीन भट्ट् नामकः बद्गां जनपदस्थात् गृहात् अपहृतः। गतसप्ताहे एवेयं घटना प्रवृत्ता। विरामेण खाकिपोराग्रामस्थं गृहं प्राप्तः यासीनः कतिपय किलोमीटर् दूरस्थं काननप्रदेशमानीतः इति परिवाराङ्गैः सूचितम्। सैन्येन सविशेषकर्मसंघेन च अपहृताय पर्यवेषणमारब्धम्। गतवर्षे जूण् १४ तमे दिनाङ्के इतरः सैनिकः औरङ्गसीबाख्यः पुल्वामा जनपदस्थात् गृहात् अपहृतः व्यापादितः चासीत्।
मानवान् बाह्याकाशं प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् सज्जतामेति।

      वाषिङ्टण् > मानवान् बाह्याकाशं प्रति प्रेषयितुम् अमेरिक्कस्य नूतनपेटकम् 'स्पेस् एक्स् ड्रागण् क्रू काप्सूल्' बाह्याकाशनिलयात् भूमिं प्रति प्रस्थितः। चत्वारि *वायूछत्राणि* उपयुज्य अट्लान्टिक् समुद्रे अवतरितम्।  पेटकस्य सुरक्षितावतरणेन स्पेस् एक्स् संस्थया सह नासा संस्थायाः भाविनिकालयोजनायाः शुभारम्भः अभवत्। मानवम् उपावेश्य यात्रायाः  पूर्वं पेटकस्य क्षमतां परीक्षितुम् आसीत् मार्च् मासस्य द्वितीय दिनाङ्के ड्रागण् काप्सूल् इति आकाश पेटकस्य विक्षेपणम्। मङ्गलग्रहे मानवं प्रेषयितुम् आयोजिता योजना स्पेस् एक्सस्य नियन्त्रणे भवति।
* वायूछत्रम् ,  Parachute

Friday, March 8, 2019

'पुल्वाम' अनुवर्तिष्यते - पूर्वसूचना ।
    श्रीनगरम् > पुल्वाम-समानः आत्मघाद्याक्रमणानि पुनरपि अनुवर्तिष्यते इति प्रणिधि विभागस्य आवेदनम्। त्रिचत्वारि दिनाभ्यन्तरे जम्मुकाश्मीरे आक्रमणं कर्तुं प्रयतते जैश् ए मुहम्मदेन इत्यस्ति आवेदनम्। पाकिस्थानस्य बालाकोटे भारतेन कृतं व्योमाक्रमणं विरुद्ध्य  अचिरादेव प्रत्याक्रमणं कर्तुं जैष् ए मुहम्मदः सज्जतां कुर्वन्तीति सूचना अस्ति। सुरक्षादलीयाः जाग्रतायां भवन्तु इति प्रणिधिवर्गैः निरदिशत्I
विश्वसंस्कृतपुरस्कारसमारोह: - सुषमास्वराजमहाभागया  स्वीय भाषणं संस्कृतेन कृतम्।
-पुरुषोत्तम शर्मा
   नवदेहली> जगति संस्कृतस्य प्रचाराय विशिष्टयोगदानार्थं भारतीयसांस्कृतिकसम्बन्धपरिषदा २०१५ तमख्रीस्ताब्दादारभ्य प्रतिवर्षं विश्वसंस्कृतपुरस्कार: प्रदीयते। अस्मिन् क्रमे गतवर्षीयो विश्वसंस्कृतपुरस्कारसमारोह: गुरुवासरे नवदिल्लयां समायोजित:। समारोहे विदेशमन्त्रिण्या सुषमास्वराजेन प्रो.अशोकनरहर अक्लुजकर: पुरस्कारेणानेन सभाजित:। तस्मिन्नवसरे संस्कृतजगति गणमान्यजना: शोधार्धिन: संस्कृतसेविनश्चोपस्थिता: अवर्तन्त। 
   कार्यक्रमे विदेशमन्त्रिण्या स्वीयसम्बोधनं संस्कृतभाषायाम् उपस्थापितम्। तयोक्तं यत्

Thursday, March 7, 2019

बस् निस्थाने विस्फोटः एकः हतः अनेके व्रणिताः। 

  श्रीनगरम्> जम्मुकाश्मीरे श्रीनगरे बस् निस्थाने विस्फोटः | एकः निहतः अनेके व्रणिताश्च। बस्निस्थानस्य अतिसम्मर्दभागे एव 'ग्रेनेड्' उपयुज्य विस्फोटनमकरोत्|   धावित्वा आगतः एकः आपणं प्रति ग्रनेड विस्फोटकं प्राक्षिपत्। तदनन्तरम् अपासरत् च|  व्रणितान् अनुरालयं प्राविशत् । दोषीं प्रत्यभिज्ञातुम् आरक्षकाः पर्यटनं कुर्वन्तः सन्तिः।
आरक्षक-मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावोनेता हतः। 
    कोच्ची> वयनाड् जनपदे लक्किटि देशे आरक्षक मावोवादि दलयोः मध्ये जाते गोलिकाप्रहारे मावो  नेता हतः। बुधवासरे रात्रौ आरब्धः गोलिकाप्रहरः गुरुवासरे प्रभातात् पूर्वं चतुर्वादनपर्यन्तं आनुवर्तितः।  मावोवादि दलनेता सि पि जलील् इत्यख्यः इति सूच्यते आरक्षकवृन्तैः।
   तद्देशीये निजीय-शय्यागृहस्य समीपे आसीत् घटना। शय्यागृहे विद्यमानानां जनानां पार्श्वतः धनम् आहर्तुम् आगताः आसन् मावोवादिनः । 'तण्डर् बाल्ट्' इति आरक्षक-सुरक्षा सेनानिन्यः मावोवादिनः आक्रमणान् प्रतिरोद्धुं कृते गोलिका प्रहारे एव मृतः मावोवादिनेता अन्ये दलस्थाः वनान्तर्भागे विस्फोटक गोलिकाशस्त्रादिभिः सह निलीनाः सन्ति।
श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठे समायोजिता  एकदिवसीया राष्ट्रिया सङ्गोष्ठी
      नवदेहली> श्रीलालबहादुरशास्त्रिराष्ट्रियसंस्कृतविद्यापीठस्य आधुनिकविद्यासंकायेन मार्चमासस्य षष्ठे दिने परम्परागत-संस्थानानां परिप्रेक्ष्ये आधुनिकविषयाणामध्ययनाध्यापनसमाह्वानानि विषयमधिकृत्य एकदिवसीया राष्ट्रिया सङ्गोष्ठी समायोजिता। अस्यां सङ्गोष्ठ्यां विद्यापीठस्य कुलपति: प्रो.रमेशकुमारपाण्डेय: औद्घाटनिकसत्रस्य आध्यक्ष्यं निरवहत्। स्वीयोद्बोधने कुलपतिमहोेदयेन विद्यापीठे आधुनिकविद्यासंकायस्य स्थापनाया: उद्देश्यानि वर्तमानसमये पारम्परिकशास्त्राध्ययनस्य च वैशिष्ट्यम् उपस्थापितम्। मुख्यातिथित्वेन समागत: इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्य: प्रो. वी.आर.जगन्नाथन: विशेषवक्तव्यं प्रास्तौत्। कार्यक्रमस्य सञ्चालनं विद्यापीठस्य मानविकीविभागाध्यक्षा आचार्या प्रो.सविता कृतवती। सङ्गोष्ठ्यां द्वितीये सत्रे प्रो.वी.आर.जगन्नाथन: भाषाध्ययनस्य महत्त्वं विशदेन उपस्थापयत्। श्रीमत्या मीनूकश्यपेन धन्यवादज्ञापनं कृतम्। सङ्गोष्ठ्यां तृतीये सत्रे इन्दिरागान्धिराष्ट्रियमुक्तविश्वविद्यालयस्य पूर्वाचार्येण प्रो. अमियाभूषणशर्मणा साम्प्रतिके काले भारतीयपरिदृश्ये आङ्गलसाहित्यस्याध्ययनाध्यापनविषये निजवक्तव्यं सम्प्रस्तुतम्। डॉ. अभिषेणतिवारिणा च सत्रस्यास्य साफल्येनसञ्चालनं कृतम्।

Wednesday, March 6, 2019

भारतस्य व्यापार-अधिमानता अमेरिक्केन अवसीयते|
       वाषिङ्टन् > व्यापार मण्डलेषु भारताय दीयमाना व्यापार-अधिमानता स्थगितुम् अमेरिक्काराष्ट्रेण निश्चिता। तदर्थं निर्देशः अमेरिक्कराष्ट्रस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेण दत्तः। अवतारण-सेवनकरः न्यूनीकरणीयः इति निर्देशः भारतेन न पालितः इत्यनेन कारणेन एव भवति ट्रम्पस्य निश्चयः इति सूचना अस्ति। भारत अमेरिक्कयोः कठिनव्यापार संघट्टनानन्तरमेव निर्णयोऽयं स्वीकृतम् इति ट्रम्पेण उक्तम्।             भारतस्य व्यापारमण्डले अमेरिक्क-राष्ट्राय योग्याः  अवसराः निर्णीय दातुं भारताय न शक्यते इति यु एस् प्रतिनिधिसभायाः नेतृभ्यः प्रेषिते पत्रे ट्रपेण लिखितम् अस्ति।  

Tuesday, March 5, 2019

मसूदस्य वैश्विकातङ्किघोषणा सम्बद्धे प्रस्तावे पाकिस्तानं स्वविरोधं प्रत्यावर्तिष्यतीति सम्भाव्यते I
-साक्षी चौरसिया
    इस्लामाबादः > पाकिस्थानेन प्रतिबन्धितानां संगठनानां विरूद्धे अंतिमनिर्णयङ्कर्तुं चिन्तयति। पाक जनसंचारस्य सूत्रानुसारेण, सर्वकारः जैश-ए-मोहम्मदं विहाय अन्येषां प्रतिबन्धितसंगठनानां विरूद्धे निर्णयं कर्तुं चिन्तयति। इत्यस्यारिक्तं पाकसर्वकारः संयुक्त-राष्ट्र-सुरक्षा-समित्यां प्रस्तुतं प्रस्तावे स्वविरोधं खण्डितुं शक्नोति, यस्मिन् अजहर-मसूदं वैश्विक-आतंकी घोषणाय याचनाऽस्ति इत्यस्यातिरिक्तम्। 

मसूद अजहरे प्रतिबन्धितुं संयुक्त राष्ट्रस्य सुरक्षा परिषदे अमेरिका, फ्रांस अपि च ब्रिटेन्, एतैः देशैः प्रस्तावाः परिषदि। मसूदं प्रतिबन्धङ्कर्तुं संयुक्तराष्ट्रे (यूएन) प्रस्तुते प्रस्तावे चीनदेशेन कापि प्रतिक्रिया न कृता। फ्रांस, अमेरिका वा ब्रिटेनेन स्वप्रस्तावे मसूदस्य वैश्विक-यात्रासु प्रतिबन्धितुं व तस्य सर्वाः सम्पत्तिः संरक्षणाय याचनां कृता । 

सर्वकारेण निर्धारणं भविष्यति यत् कश्चन जनस्य महत्ता अधिका, वा देशस्य, सुरक्षा अधिकारी पाकिस्थानस्य एक्सप्रेस ट्रिब्यूनिति समाचारपत्रस्य एकस्मिन् वार्तायां कथितं यतेकं बृहद् नीतिगतनिर्णयानुसारेण पाकिस्थान अजहरमसूदस्य विरूद्धे अंतिमनिर्णयं कर्तुं शक्ष्यति। यदेकं वरिष्ठसुरक्षाधिकारिणः पक्षतः समाचारपत्र-माध्यमेनोक्तं यतधुनैतत् स्पष्टं नास्ति यत् कीदृशं निर्णयं कर्तुं चिन्तनं प्रचलति। अधिकारिणोक्तं यत् सर्वकारेण निर्णयः करणीयः यत् कश्चन जनस्य महत्ता अधिकमस्ति वा देशस्य !
जैषे सङ्घटनं विरुद्ध्य प्रक्रमाः भविष्यन्ति- पाकिस्थानः।
     इस्लामाबाद्>  जैष्-ए-मुहम्मद् इति भीकर सङ्घटनं विरुद्ध्य प्रक्रमाः स्वीकरिष्यन्ते इति पाकिस्थानेन निगदितम्। पुलवाम आक्रमणस्य आधारेण पाकिस्थानं विरुद्ध्य राष्ट्रान्तरात् सम्मर्दः जयते इत्यनेन एव नूतनप्रक्रमः। पाकिस्थानस्य वार्तावितरणमन्त्रिणा एव इयं वार्ता प्रकाशिता। राष्ट्रेविद्यमानान् सर्वान् भीकरसंघटनान् विरुद्ध्य  प्रक्रमाः भविष्यन्ति। किन्तु भारतेन निर्दिष्टः समयः न स्वीकार्यः इत्यपि तेनोक्तम्। एतस्मिन्नन्तरे जैषे नेता मुहम्मद्‌असर् इत्याख्यः मृतः इति वार्ता बहिरागता। किन्तु वार्ता त्रुटिता इति उक्त्वा जैषे दलीयानाम् उक्तिः तैः बहिः प्रेषिता।

Monday, March 4, 2019

तीक्ष्णो ग्रीष्मः अभिमुखीक्रियते। 

अनन्तपुरी >  केरलम् अचिरेण तीक्ष्णं ग्रीष्मकालम् अभिमुखीकरिष्यतीति राज्यदुरन्तनिवारणसंस्थया पूर्वसूचना दत्ता। द्वाभ्यामारभ्य चत्वारिडिग्री परिमाणपर्यन्तं तापः वर्धिष्यत इति सूचना। 
  कैन्द्रपर्यावरणविभागस्य अवलोकनानि उद्धृत्य एवायं निर्णयः। अधोदत्ताः निर्देशाः पालनीयाः इति दुरन्तनिवारणसंस्थया निर्दिष्टम्। *
* प्रभाते ११ वादनादारभ्य अपराह्ने त्रिवादनपर्यन्तं सूर्य प्रकाशस्य साक्षादनुभवः निवारणीयः!
* निर्जलीकरणनिवारणाय सदा पानजलं संकलय!
* यावच्छक्यं शुद्धजलमेव पीयताम्! 
* परीक्षाकाल इत्यतः छात्राणां विषये सविशेषश्रद्धा दातव्या!
    पाक्सैन्येन मानसिकं पीडनमभवदिति अभिनन्दन वर्तमः।
 नवदिल्ली > पाकिस्थान् सैन्येन बद्धः भारतीयवैमानिकः अभिनन्दन् वर्तमः निगदितवान् यत् सः त्रीणि दिनानि सैन्येन मानसिकं पीडनम् अनुभूतवान्। किन्तु शारीरिकपीडनं न अनुभूतम्। 
  दिल्लीस्थे व्योमसैनायाः मुख्ये स्वास्थ्यकेन्द्रे 'डी ब्रीफिङ्' नामकस्य परिशोधनस्य मध्ये आसीत् अभिनन्दनस्य निवेदनम्। फेब्रुवरी २७ तमे दिनाङ्के आसीत् भारतस्य मिग् २१ बैसण् नामकविमानस्य सारथिः अभिनन्दन् वर्तमानः पाक् अधीनकाश्मीरस्य भीम् बेर् जनपदे होरा ग्रामवासिभिः बद्धः। ततः पाक्सेनया निग्रहीतः सः भारतस्य आवेदनस्य आधारेण दिनत्रयानन्तरं विमोचितः।

Sunday, March 3, 2019

अध्ययनासमर्थता निराकर्तुं शक्यते इति नूतनं अध्ययनफलम्।

    कोच्ची> अध्ययनासमर्थता इदानीं  छात्राणां समस्या एव। शैक्षणिक-विमर्शकानां विचिन्तने इयं समस्या आसीत्।  इदानीं कैश्चन विद्वद्भिः ताः समस्याः परिहृताः।  मस्तिष्के समागतान् विवरणान् विशेषसमयक्रमेषु विविच्य क्रोडीक्रियते चेत् ह्रस्वकालीनान् स्मृतिशकलान् दीर्घकालीना स्मृतिः इति परिणमयितुं शक्यते। नूतनम् अध्ययनफलं भवति इदम्। सिंगपूर राष्ट्रियविश्व-विद्यालयस्य नाडिकावैज्ञानिकस्य डा. सजिकुमार श्रीधरस्य नेतृत्वे सम्पन्ने अध्ययने भवति इदं फलम्। अमेरिक्क-राष्ट्रस्य Proceedings of National Academy of Science इत्यस्य नूतनपुस्तके अध्ययनफलं प्रकाशितम् अस्ति। 
     मस्तिष्के समागतानां विवरणानाम् तीव्रताम् अनुसृत्य भवति, तानि दीर्घकालीनं वा ह्रस्वकालीनं वा इत्यस्य आधारः इति डा सजिकुमारः उक्ततवान् ।

Saturday, March 2, 2019

सीमाक्षेत्रे इदानीमपि कूटसंग्रामः प्रवर्तते। चत्वारः सुरक्षाभटाः वीरमृत्युमुपगताः
      श्रीनगरम्> जम्मु काश्मीरस्थे कुप्वार क्षेत्रे भीकरेण सह संवृत्ते कूटसंग्रामे चत्वारः भारतसुरक्षासैनिकाः वीरमृत्युमुपगताः। अन्येषु एकः सीमारक्षिदलाधिकारी आसीत्। अन्येषु एकः सैनिकः द्वौ आरक्षकौ च अभवताम्। नव व्रणिताः तेषु एकः CRPF आदेशकः अभवत्।  जम्मू काश्मीरस्य आरक्षकाः सीमारक्षिदलीयाः च मिलित्वा कृते अन्वेषणे आसीत् घटना। तत्र विद्यमानस्य भग्नगृहस्य अन्ते निलीय आसीनाः आतङ्किनः एव गोलिकाप्रहरं कृतवन्तः।
      भारतवीरसैनिकम् अभिनन्दन वर्तमानं भारताय प्रत्यर्पणवेलायां  पाकिस्थानस्य सीमायां पाक् सैनिकाः गोलिकाप्रहरनिरोधव्यवस्था उल्लङ्घिता। रजौरी-नौषेराक्षेत्रे मेन्धार् , बालकोट्, कृष्णघट्टी क्षेत्रेषु अपि अतिरूक्ष-गोलिका प्रहाराः समारब्धाः। षेल् इति शस्त्रमुपयुज्य आक्रमणे काश्मीरे एका माता अपत्यद्वयेन साकं निहता।