OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, March 6, 2019

भारतस्य व्यापार-अधिमानता अमेरिक्केन अवसीयते|
       वाषिङ्टन् > व्यापार मण्डलेषु भारताय दीयमाना व्यापार-अधिमानता स्थगितुम् अमेरिक्काराष्ट्रेण निश्चिता। तदर्थं निर्देशः अमेरिक्कराष्ट्रस्य राष्ट्रपतिना डोणाल्ड् ट्रम्पेण दत्तः। अवतारण-सेवनकरः न्यूनीकरणीयः इति निर्देशः भारतेन न पालितः इत्यनेन कारणेन एव भवति ट्रम्पस्य निश्चयः इति सूचना अस्ति। भारत अमेरिक्कयोः कठिनव्यापार संघट्टनानन्तरमेव निर्णयोऽयं स्वीकृतम् इति ट्रम्पेण उक्तम्।             भारतस्य व्यापारमण्डले अमेरिक्क-राष्ट्राय योग्याः  अवसराः निर्णीय दातुं भारताय न शक्यते इति यु एस् प्रतिनिधिसभायाः नेतृभ्यः प्रेषिते पत्रे ट्रपेण लिखितम् अस्ति।