OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, July 31, 2016

माध्यमप्रवर्तकान् प्रति आरक्षकाणाम् अतिक्रमः।
कोष़िक्कोट् > केरळेषु पुनरपि माध्यमप्रवर्तकानां विरुद्धतया अक्रमः। अस्मिन् सप्ताहे आरक्षकेभ्य एव इयं दुर्गतिः जाता।
   विवादभूतस्य ऐस्क्रीं पार्लर् व्यवहारस्य वृत्तान्तलेखनाय जिल्लान्यायालयाङ्कणं  प्राप्तान् माध्यमप्रवर्तकान् आरक्षकाः बन्धीकृत्य आरक्षकस्थानं नीतवन्तः। होराद्वयं यावत् ते बन्धने स्थिताः।
अतिवृष्टिः - जनजीवनं दुष्करम्।
mumbai rains hits traffic, mumbai rains news today, mumbai rains news latest, mumbai rains today,, mumbai local train problem today, rains in mumbai today, heavy rains in mumbai today, rain news today in mumbai, mumbai rain latest news  बङ्गलुरु > अनुस्यूततया वर्षमानया वृष्ट्या बङ्गलुरुनगरे जीवनं दुष्करं जातम्। गुरुवासरे शुक्रवासरे च जातया अतिवृष्ट्या नगरस्य विविधेषु भागेषु जलोपप्लवम् अपि सञ्जातम् । मालिन्यजलनिर्गमनसंविधानं बहुत्र भग्नं जातम्। अतिशक्तेन वातेन गतागतमार्गेषु वृक्षाः पतिता:। जलोपप्लवेन बहवः जनाः गृहेषु कार्यालयेषु च वर्तन्तः सन्ति। बहुत्र गृहोपकरणानि , भक्ष्यवस्तूनि, वाहनानि च उपयोगशून्यानि अभवन्। बहुत्र यात्रायै मार्गेषु यन्त्रनौकाः च उपयुज्यन्ते। बङ्गलुरु नगरे इव राष्ट्रे हैदराबाद्‌, मुंबई,नवदहली,हरियानायां गुड्गाव् इत्यादिषु महानगरेषु अतिवृष्ट्या जनाः कष्टतां अनुभवन्ति। आसाम् मध्ये प्रलयेन एतावता १८ जनाः मृताः च।

 व्योमसेनाविमानस्य अन्वेषणाय अमेरिकायाः साहाय्याय भारतम्।
   नवदहली > गतसप्ताहे चेन्नैतः यात्रामारभ्य अप्रत्यक्षस्य व्योमसेनाविमानस्य अन्वेषणाय भारतेन अमेरिकायाः साहाय्यम् अभ्यर्थितम्। प्रतिरोधसचिवः मनोहरपरीकर: एतत् न्यवेदयत् । अप्रत्यक्षात् पूर्वं विमानात् कापि सूचना अमेरिकायाः उपग्रहेभ्यः लब्धा वा इति परिशोधयिष्यतीति प्रतिरोधसचिवेन उक्तम्। विमानस्य अप्रत्यक्षे शत्रवेभ्यः जायमानस्य दुष्कृतस्य साध्यताः तेन तिरस्कृताः।   'सिन्धुध्वज्' नामिका अन्तर्वाहिनी , नाविक सेनाया: १० महानौका: च अन्वेषणं कुर्वन्तः सन्ति।

उभयपक्षचर्चा नास्ति।
  नवदहली > इस्लामाबाद्‌ मध्ये आगस्त् ४ दिनाङ्के जायमाने सार्क राष्ट्राणां योगे पाकिस्तान् नेतृभिः सह चर्चा कापि नास्तीति विदेशकार्यमन्त्रालयः। सार्कयोगे भारतं प्रतिनिधीकृत्य आभ्यन्तरसचिवः राजनाथसिंहः भागभागित्वं वहति। तस्यां वेलायां पाक् प्रधानमन्त्रिणा नवास् षेरीफेण , आभ्यन्तरमन्त्रिणा चौधरी निसार् अलिखानेन च सह राजनाथसिंहः चर्चां करिष्यतीति वार्ता: प्रचरिताः सन्ति। अत एव नूतनविशदीकरणं विदेशकार्यमन्त्रालयपक्षतः कृतं वर्तते। विदेशकार्यवक्ता विकासस्वरूपः एव विदेशकार्यमन्त्रालयाय विशदीकरणम् अयच्छत्। किन्तु पाकिस्तानपक्षतः भीकरप्रवर्तनानि उपेक्षणीयानि इति सार्कयोगे आभ्यन्तरसचिवेन अभ्यर्थ्यते इत्यपि विदेशकार्यमन्त्रालयेन सूचितम्।
पादवार्षिकपरीक्षा आगस्ट् २९ आरभ्य।
अनन्तपुरी >केरळे विद्यालयेषु प्रथमपादवार्षिकपरीक्षा आगस्ट् नवविंशति दिनाङ्कादारभ्य सेप्तम्बर् सप्तमदिनाङ्के पर्यवसति। नीचतरस्तरेषु  मध्यमतरस्तरेषु च (एल्  पि,यूपि कक्ष्यासु) आगस्ट् त्रिंशत्तमदिनाङ्के एव प्रारम्भः।
    कलाकायिकपरीक्षाः अर्ध वार्षिक परीक्षया सहैव भवेत्। सेप्टम्बर् पञ्चमदिनाङ्के (अध्यापकदिनम् ) परीक्षा न भविष्यति।  किन्तु प्रवृत्तिदिनं भवेत्।

 कर्णाटकमुख्यमन्त्रिणः पुत्रः विदेशयात्रामध्ये मृतः।
बङ्गलुरु > कर्णाटकमुख्यमन्त्रिणः सिद्धरामय्यवर्यस्य पुत्रः कोण्ग्रस् दलस्य युवजनविभागस्य नेता च राकेष् सिद्धरामय्यः बल्जियं राष्ट्रे मृत्युमुपगतः।
    स्वस्य जन्मदिनं सुहृद्भिः सह आघोषयितुं गते रविवासरे बल्जियं गतवानासीत् राकेषः। किन्तु आग्नेयग्रन्थौ सञ्जातेन रोगेण बल्जिये आन्ट् वेर्प् विश्वविद्यालय चिकित्सालये प्रविष्टः आसीत्।  मूर्छितरोगः सः ह्यः दिवंगतः मरणसमये पितरौ , पत्नी , अपत्यानि , सोदरश्च समीपस्थाः आसन्। अन्त्येष्टिक्रियाः अद्य जन्मदेशे मैसुरुसमीपे सिद्धनहुण्टि प्रदेशे भविष्यति।

Saturday, July 30, 2016

आधारपत्रम् - निर्बन्धाः नास्ति।
 नवदहली > प्रतिपक्षदलानां प्रतिषेधेन आधार पत्रविषये केन्द्रसर्वकारस्य निर्णये परिवर्तनम्। सर्वकारस्य आनुकूल्यादिकं प्राप्तुम् आधार पत्रम् अवश्यं भवेदिति केन्द्रसर्वकारेण विज्ञापितमासीत् । किन्तु राष्ट्रे आधार् पत्रसम्पादनाय जनाः अधुना अपि प्रयत्नं कुर्वन्तः सन्तीति प्रतिपक्षदलैः विधानसभायाम् आरोपितमासीत्। एतत्समये ईदृशं विज्ञापनं सर्वकारं प्रतिकूलतया बाधते इति प्रत्यभिज्ञानमेव विज्ञापनस्य परिवर्तने मुख्यं कारणम् ।आधार पत्रवितरणस्य पूर्णतां प्राप्य एव एतद्विषये निर्बन्धः स्वीक्रियते इति सर्वकारेण विधानसभायां निवेदितम्।

रियो ओलिम्पिक्स् - नरसिंहस्य स्थाने प्रवीण् राणा।
 नवदहली > उत्तेजकौषधविवादेन बहिर्गन्तुं प्रेरितस्य नरसिंहस्य स्थाने रियो ओलिम्पिक्स् कृते बाहुयुद्धसङ्घे प्रवीण् राणस्य योजनं क्रियते इति भारतीया ओलिम्पिक्स् समितिः। किन्तु स्वस्थानपरिवर्तने गूढालोचना सञ्जाता इति नरसिंहेन प्रस्तावितमासीत्। सः एतत्प्रस्तावनायां दृढः एवेति नाडा न्यायालयस्य पुरतः तेन उक्तम्। एतद्विषये संवादाय अधिकः समयः आवश्यकःइति न्याय वादिभिः न्यायालये सूचितम्। तथापि नरसिंहस्य अनुकूलतया निर्णय: भविष्यतीति विश्वासः अस्तीति बाहुयुद्धसमित्‍याः कार्यदर्शिना वि. एन् प्रसूदेन उक्तम्।



मायावतीम् अधिक्षेपं कृतवान् भाजपा नेता करश्रृङ्खलाबद्धः।
 लख्नौ> बि एस् पि दलस्य नेत्रीं मायावतिवर्याम् आक्षिप्य विवादे संलग्नः उत्तरप्रदेशभाजपा दलस्य भूतपूर्व उपाध्यायक्षः दयाशङ्कर् सिंहः आरक्षकैः बद्धः। मायावतीमधिकृत्य विवादप्रस्तावानन्तरं दलात् बहिष्कृतः दयाशङ्करः निलीयमानः आसीत्। बीहारे बुक्सर् शर्कराव्यवसायानुबन्ध आवासस्थानादेव सः बद्ध अभवत्।

Friday, July 29, 2016

रहस्यान्वेषणसूचना - प्रधानमन्त्रिणं प्रति ड्रोण् आक्रमणसाध्यता । 
 नवदहली > प्रधानमन्त्रिणं नरेन्द्रमोदिनम् आक्रमितुं भीकराणाम् आलोचना इति रहस्यान्वेषणसङ्‌घेन सूचना दत्ता। प्रधानमन्त्रिं प्रति जनरहितविमानम् (ड्रोण्) उपयुज्य आक्रमणं कर्तुम् आतङ्वादसङ्‌घाभ्यां पर्यालोच्यते इत्येव सूचना । आगस्त् १५ तमे दहलीस्थे रक्तदुर्गे निश्चिते स्वातन्त्र्यदिनोत्सवकार्यक्रमसमये एव आक्रमणं निश्चितम्‌ इति रहस्यान्वेषणसङ्‌घः सूचयति। लष्कर् इ तोयिबा , जय्षे मुहम्मद् इत्याद्योः आतङ्गवादसङ्‌घयोः संयुक्ताक्रमणमेव निश्चितं वर्तते इति सूचना।

 'अहं पाकिस्तानीय: , भारतीयानां वधः मुख्यं लक्ष्यम्' - बन्धितः आतङ्गवादी सौफुल्ला बहादूर्।
  नवदहली > बुधवासरे जम्मु-काश्मीर् मध्ये सङ्‌घर्षणे सैनिकैः बन्धितः आतङ्गवादी स्वम् अधिकृत्य वस्तुताः प्रत्यक्षीकृतवान्। पाकिस्तान् देशीयस्य स्वस्य मुख्यं लक्ष्यं भारतीयानां वधः एवेति सौफुल्ला बेहादूरेण उक्तम्। सः लष्कर् ई तोय्बा नामकस्य आतङ्गवादसङ्‌घस्य प्रवर्तकः इति एन् ऐ ए सङ्घेन स्थिरीकृतम्। तेन सह भारतम् आगतौ साद्‌ बाय् , दर्भाबाय् इति नामकौ द्वौ आतङ्गवादिनौ भारतसेनया हतौ इत्यपि तेन उक्तम्। एन् ऐ ए न्यायालये एव आतङ्गवादिनः अपराधसम्मतम्।
ट्रम्प - हिलरी युद्धरङ्गः सज्जीकृतः। 
फिलाडेल्फिया >अमेरिक्कायाः राष्ट्रपतिनिर्वाचने डेमोक्राटिक् दलस्य प्रत्याशिपदे भूतपूर्वविदेशकार्यसचिवा हिलरी क्लिन्टणः तथा रिप्पब्लिक् दलाय डोणाल्ड् ट्रम्पः च स्पर्धायै सन्नद्धौ। गतसप्ताहे  ट्रम्पस्य गतदिने हिलर्याः च प्रत्याशित्वं प्रख्यापितमासीत्।
     अमेरिक्काराष्ट्रस्य इतःपर्यन्तचरिते प्रप्रथमतया एव काचन वनिता प्रधानदलेन राष्ट्राध्यक्षपदाय स्पर्धते।  नवंबरमासस्य अष्टमे दिनाङ्के एव निर्वाचनं भविष्यति।

महाश्वेता देवी परं महादीप्तिः। 

  कोल्कत्ता > प्रमुखा बङ्गाली लेखिका ज्ञानपीठपुरस्कारजेत्री च महाश्वेता देवी दिवङ्गता। सामाजिकसेवा मण्डले चिरपरिचिता सा मासद्वयात्मककालं यावत् चिकित्सायाम् आसीत्। सा ९१ वयस्का आसीत्I कोल्ककत्तायां वय्यक्तिके आतुरालये आसीत् मृत्यु:। समूहस्य दुर्बलविभागानां शब्दः आसीत् इयं साहित्यप्रेमी। पद्मविभूषणः, माग्ससे पुरस्कारः , केन्द्रसाहित्य अकादमी पुरस्कारः इत्यादिभिः बहुभिः पुरस्कारैः आदृता भवति महाश्वेता देवी। प्रमुखकविः लेखकः च मनीष् घट्टक् पिता लेखिका सामूहिकप्रवर्तका च धरित्री देवी माता च आस्ताम्। प्रसिद्धः चलनचित्रप्रवर्तकः ऋत्विक् घट्टक् पितृसहोदरः च भवति। तस्याः देहवियोगे  राष्ट्रपतिः, प्रधानमन्त्री, बङ्गालस्य मुख्यमन्त्रिणी ममता बानर्जी इत्यादयः बहवः अनुशोचनं न्यवेदयन्।


अपकीर्तिनियमः राष्ट्रियायुधः न - उच्चतरन्यायालयः।
  नवदहली > सर्वकारपक्षतः जायमानं दुर्व्यवहारं प्रति विमर्शनाय अथवा अभिप्रायप्रकटनाय पौरस्य अधिकारः अस्तीति उच्चतरन्यायालयः। एवं विमर्श्यतामुपरि अपकीर्तिनियममाश्रित्य न्यायालयव्यवहारः न स्वीकरणीयः इति उच्चतरन्यायालयेन उद्‌बोधितम्। एवं स्वीक्रियमाणः व्यवहारः समाजे विपरीतफलं जनयति। सर्वकारं विरुद्ध्य वा विमर्श्य वा अभिमतप्रकटनं कूर्वतां सामाजिकानां,उद्योगस्थानां, सामान्यजनानां च उपरि न्यायालयव्यवहारस्वीकारः सर्वकारस्य प्रवर्तनादिकं प्रतिकूलतया बाधते - उच्चतरन्यायालयेन स्मारितम्। तमिल्नाटु सर्वकारं प्रत्येव उच्चतरन्यायालयस्य विमर्शः।


यु एन् रक्षासमित्यां स्थिराङ्गत्वम् - भारतं प्रति आघातः।
   न्यूयोर्क > यु एन् रक्षासमित्‍यां स्थिराङ्गत्वसम्पादनाय प्रयत्नं कुर्वतां राष्ट्राणां निराशा। गतदिने अवसिते योगे रक्षासमित्‍याः पुनःसंघटनम् अधिकृत्य चर्चा नावश्यकीति यु एन् सामूहिकसभया निश्चितम्। एतत्संबन्धचर्चाः अग्रिमवर्षे भवन्तु इत्येव योगस्य निर्णयः। निर्णयोऽयं दौर्भाग्यदायकः इति भारतेन तथा ब्रसील्,जपान्,जर्मनी इत्यादिभिः राष्ट्रैः च अभिप्रेतम्। यु एन् मध्ये विद्यमानेषु १९३ राष्ट्रेषु १५ राष्ट्राणि रक्षासमित्‍याम् अन्तर्भवन्ति।एवं चेदपि स्थिराङ्गत्वसम्पादनाय प्रयत्नः अनुवर्तते इति भारतेन सूचितम्।

Thursday, July 28, 2016

कर्मनैपुण्यवर्धनाय केन्द्रसर्वकारस्य नूतनपरिष्कारः।  
नवदहली > केन्द्रसर्वकारोद्योगिनां कर्मनैपुणिं वर्धयितुं केन्द्रसर्वकारस्य नूतनपरिष्कारः। स्व कर्मसु अभिवृद्धिः न प्राप्ता चेत् आधारवेतने क्रियमाणं वाषिकवर्धनं संग्रहीतुं केन्द्रसर्वकारस्य नूतने आज्ञापत्रे सूचितं भवति। उद्योगं प्रविश्य निश्चितसमयपरिधौ निबन्धनानुसारेण अभिवृद्धिः कर्ममण्डले न प्राप्ता चेत् वार्षिकवर्धनस्यापि आवश्यकता नास्तीति आज्ञापत्रं सूचयति। कार्यशेषिम्၊ अनुसृत्यैव उद्योगस्थानां स्थानोन्नतिः, वार्षिकवर्धनम् इत्यादिकं कार्यम् इति वेतननिर्णयसमित्या निर्दिष्टम् आसीत्।

वनितासमितेः अध्यक्षां प्रति न्यायालय-व्यवहारः।
  नवदहली > देहली वनितासमितेः अध्यक्षायाः उपरि नीतिन्यायवादः स्वीकृतः। देहल्यां कतिपयदिनेभ्यः पूर्वं क्रूरतया पीडितायाः बालिकायाः नाम नाम माध्यमेभ्यः प्रकाशितम् इत्येव व्यवहारः। इयं बालिका दलितविभागीया भवति। एतेषु सन्दर्भेषु पीडनमनुभवतां व्यक्तीनां नाम बहिः न वक्तव्यम् इति नियमानुशासनं वर्तते। पीडितायाः बालिकायाः नाम  देहली वनितासमितेः अध्यक्षया स्वाती मलिवाल् महोदयया उक्तमिति आरोप्य एव न्यायाल- व्यवहारः स्वीकृतः वर्तते। पीडनात्परम् अपराधिनः विषपानमपि बालिकां अकारयन् । न केवलं तत् सा बालिका गतदिने मृता अभवत्।

जि एस् टि - राज्यानां नष्टं केन्द्रसर्वकारः वहेत्।
  नवदहली > भारसेवनकरव्यवस्थया(जि एस् टि) राज्येभ्यः आगम्यमानः नष्टः पञ्चवर्षात्मककालपर्यन्तं केन्द्रसर्वकारेण वहेत्। एतत् संबन्धी निर्णयः राज्यस्तरीयानाम् आर्थिकसचिवानाम् उन्नताधिकारसमित्या स्वीकृतः। जि एस्‌ टि व्यवस्थां प्रति परिवर्तनवेलायां विविधैः राज्यैः बृहन्नष्टम् अभिमुखीक्रियते इति आर्थिकसचिवैः सूचितमासीत्। जि एस् टि समीपनविषये प्रधानतया द्वावंशौ उन्नताधिकारसमित्या अङ्गीकृतौ वर्तेते। तयो: एकस्तु सामान्यजनानां करभारस्य न्यूनीकरणम्, अपरस्तु राज्यानां करात्मकधनसम्पाद्यस्य दृढीकरणम् च। एतत्सम्बन्धतया भरणसंहितापरिवर्तनपत्रिका विधानसभायाम् अनुमतये समर्पयिष्यति। करव्यवस्थायाः स्वरूपं, अनुपातः इत्यादीनां विषये समितेः अग्रिमयोगः निर्णयं स्वीकरोति।

निकषस्पर्धाग्रे आगतानाम् मध्ये - प्रथमस्थानं प्रतिग्राह्य रविचन्द्र अश्विन्।
  दुबाय् > ऐसिसि निकषस्पर्धाग्रे आगतानां मध्ये पट्टिकायां पुनरपि प्रथमस्थानमारुह्य  रविचन्द्र अश्विन् भारतस्य यशः उन्नीतवान्। पाकिस्तानस्य यासिर् षां तरणं कृत्वा एव अश्विनस्य स्थानारोहणम्। वेस्ट् इन्टीस् सह अवसितायां प्रथमनिकषस्पर्धायाम् अश्विनेन सप्त द्वारकाणि प्राप्तानि। अश्विनस्य कृते इदानीं ८७६ अङ्काः सन्ति। इङ्ग्लण्टस्य आन्डेर्सन्, स्टुवर्ट् बोर्ड् च यथाक्रमं द्वितीयतृतीयस्थानयोः वर्तेते।
लखनऊ> खगोल- विषयकं ज्ञानं भवतु वा अंकानां ज्ञानं समेषां मूलं ज्योतिषमस्ति। अद्यापि जनेषु ज्योतिषे रुचिः वर्धमाना दृश्यते इति उद्गारः लखनऊ नगरस्थिते उत्तर-प्रदेश-संस्कृत-संस्थाने जुलाई मासस्य 27 दिनांके आयोजिते एकमासात्मकं ज्योतिष - प्रशिक्षण - शिबिरस्य समापनावसरे मुख्यातिथिना पं. राधेश्याम शास्त्रिणा उक्तम्। शिविरेस्मिन् 150 प्रशिक्षणार्थिनः प्रशिक्षणं प्राप्तवन्तः।कार्यक्रमे तेभ्यः प्रमाणपत्रस्य वितरणमपि जातम्। त्रयाणां प्रशिक्षकदैवज्ञानां सम्माननमपि अभवत्। अस्मिन्नवसरे संस्थानस्या अध्यक्षा निदेशकश्च उपस्थतौ आस्ताम्।

 छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता
नवदिल्ली> २७-०७-२०१६ तमे दिनांके राजधान्यां नवदिल्ल्यां डी.ए.वी.अशोकविहार विद्यालये दिल्लीप्रशासनेन उत्तर- पश्चिम- मण्डलीय-प्राशासनिक- विद्यालयानां छात्रेभ्यः संस्कृत-गानालपन-प्रतियोगिता समायोजिता।
प्रतिस्पर्धायामस्यां ३० विद्यालयानां छात्राः सम्मिलिताः अवर्तन्त। माध्यमिकस्तरे ४९ छात्रैः अथ च  उच्चमाध्यमिकस्तरे ४३ छात्रैः  भागः स्वीकृतः,यत्र हि छात्रैः विविधछन्दरसाप्लावितगीतानि प्रस्तुतानि। येन समुपस्थितजनमनस्सु संस्कृतभाषानुरागः दृग्गोचरीभूतः।

Wednesday, July 27, 2016

चिरं जीवति ए पी जे अब्दुल् कलामः
अद्य भूतपूर्व राष्ट्रपतेः ए पी जे अब्दुल् कलामस्य चरमदिनम् 
शैशवानां राष्ट्रस्य राष्ट्रपतिः अधुनापि बालिका बालकानां हृदि जीवति
एतस्य महोदयस्य  स्मृतौ श्रद्धाञ्जलयः




 इरों शर्मिलायाः षोडशवर्षाणां निराहारसमरं पर्यवसति।
 नवदहली > मणिप्पूर् राज्यस्य समरनायिका इरों शर्मिला षोडशवर्षाणां स्व ऐतिहासिकं निराहारसमरं समाप्य मणिप्पूर्  निर्वाचनप्रक्रियायां श्रद्धां ददाति। तदर्थम् आगस्त् ९ दिनाङ्‌के निराहारसमरं समापयिष्यतीति तया सूचितम्। किन्तु स्वराष्ट्रीयदलं किमिति वक्तुं सा सन्नद्धा नाभवत्। मणिप्पूर् राज्ये सैनिकदलाय दत्तः सविशेषाधिकारः अफ्‌स्पा प्रतिनिवर्तनीय: इति प्रख्याप्य २००० नवंबर् २ दिनाङ्के एव इरों शर्मिलया निराहारसमरः आरब्धः। सर्वकारपक्षतः प्रस्तुत-समस्यापरिहाराय अनुकूल-प्रतिकरणाभावे एव निर्वाचनरङ्गप्रवेश: इति ४४ वयस्कया तया सूचितम्।

कुप्वारायां पाक् आतङ्गवादी बन्धने।
  श्रीनगर् > काश्मीरे कुप्वारायां बन्धित:आतङ्गवादी पाक् देशीय: इति केन्द्र आभ्यन्तरसहसचिवेन हन्सराजगङ्‌गाराम् आहिर् महोदयेन सूचितम्। भारतस्य युद्धविरामप्रक्रियाणाम् उपरि पाकिस्थानेन क्रियमाणं सर्वमपि विध्वंसकप्रवर्तनादिकं भारतसेनया अवश्यं प्रतिरोधयिष्यतीति तेन संयोजितम्। अद्य प्रातः नौगं मण्डले भारतसेनया सह संवृत्‍ते संघर्षे एकः बन्धितः, चत्वार: आतङ्गवादिनः हताः च आसन्।

 lSRO उपरि अन्ताराष्ट्रन्यायालयात् प्रत्याघातः।
   नवदहली > विवादे आन्ड्रिक्स्-देवास् विनिमयसम्बन्धे अन्याये lSRO संस्थां प्रति हेग् मध्ये प्रवर्तमानस्य अन्ताराष्ट्रन्यायालयस्य दण्डनव्यवहारः। १०० कोटि डोलर् धनं दण्डनव्यवहारत्वेन प्रख्यापितम् इति माध्यमप्रवर्तकाः सूचयन्ति। भारतस्य बहिराकाशसंस्थायाः वाणिज्यविभागः भवति आन्ड्रिक्स्। विभागोऽयं बङ्गलुरु केन्द्रीकृत्य प्रवर्तमानया देवास् इति संस्थया सह कृतस्य स्पेक्ट्रं विनिमयस्य असाधुत्वेन आरब्धे अन्याये एव इदानीम् अन्ताराष्ट्रन्यायालयस्य कल्पना आगता वर्तते।

 दक्षिणभारतस्य बृहत्तमा मृगशाला तृश्शिवपेरूरे।
                 तृश्शिवपेरूर् (केरळम्) > दक्षिणभारतस्य बृहत्तमा मृगशाला वर्षद्वयाभ्यन्तरे  तृश्शिवपेरूरे पूर्तीकरिष्यतीति सर्वकारः। मृगशालायाः निर्माणप्रवर्तनानि षड्मासाभ्यन्तरे आरप्स्यन्ते इति वनविभागसचिवः के राजुः कृषिसचिवः वि एस्‌ सुनिलकुमारः च सर्वकारपक्षतः अवदताम्। ३३६ एकर् परिमितौ वनभूमावेव मृगशाला निर्मीयते। प्रारम्भनिर्माणप्रवर्तनेभ्यः १५ कोटि रुप्यकाणि दीयन्ते। प्रारम्भनिर्माणपूर्तीकरणाय १५० कोटि रूप्यकाणां व्ययः निश्चितः वर्तते।

 प्रथमपुरुषं  प्रशंस्य प्रधानमन्त्री।
 नवदहली > राष्ट्रस्य प्रथमपुरुषस्य पदवीं निर्वहन्तं प्रणबकुमारमुखजीं प्रशंस्य प्रधानमन्त्री नरेन्द्रमोदी। नवदहल्याः राजनैतिकमण्डले नवमुखस्य स्वस्य मातृकापुरुषः भवति राष्ट्रपतिः प्रणबकुमारमुखजीं महोदयः इति प्रधानमन्त्रिणा नरेन्द्रमोदिना अभिप्रेतम्। राजनैतिकमण्डले स्व रक्षिता तथा मार्गदर्शकश्च भवति 'प्रणाब् भाई' इति मोदिना उक्तम्। प्रणबकुमारमुखर्जी महोदयः राष्ट्रस्य प्रथमपुरुषस्य पदवीं प्राप्य वर्षचतुष्टयम्‌ अभवत्।

 वन्यजीविकेन्द्रे वनिताः व्याघ्रेण गृहीताः, एका निहता।
बीजिंग्> चीनादेशे वन्यजीविसंरक्षणकेन्द्रं सन्द्रष्टुमागताः वनिताः व्याघ्रैः दंशिताः। एका हता। बीजिङ्नगरे बदालिङ् वन्यजीविसंरक्षणकेन्द्रे कार् यानादव रूढवत्यः महिलाः व्याघ्राणाम् आक्रमणविधेयाः अभवन्। अत्र सञ्चारिणः कार् याने सञ्चरन्तः मृगान् निरीक्षणं कर्तुंम् अर्हन्ति। यानाद्बहिः गन्तुम् अनुज्ञा नास्ति। किन्तु यानाद्बहिर्गतामेकां झटित्येव व्याघ्र अग्रहीत्। तां रक्षितुं बहिः प्राप्तामन्याम् अन्यः कश्चन व्याघ्रः व्यापादयति स्म।

Tuesday, July 26, 2016

अहंकारं त्यक्त्वा पत्रकारिता विनम्रतां धारयेत् – राममाधवः
पुणे > पत्रकारिता कदाचित् काले व्रतम् आसीत् अपि अधुना तया व्यावसायिकतामपि लङ्घितम् अस्ति। अधुना पत्रकारिता अहंकारपरिप्लुता वर्तते। तस्मात् पत्रकाराः विनम्रतां धारयितुम्। यदि पत्रकारिता संवेदशीला भवति तर्हि एव सा सफला भविष्यति, इति 'भारतीय जनता पक्ष'स्य राष्ट्रिय सरचिटणीसः अपि प्रख्यातः विचारकः राम माधव प्रतिपादितम्।

विश्व संवाद केन्द्र, पश्चिम महाराष्ट्र प्रान्त अपि च डेक्कन एज्युकेशन सोसायटी संस्थाया प्रतिवार्षिकाः 'देवर्षी नारद पत्रकारिता पुरस्काराः' राममाधवमहोदयेन शनिवासरे पुणेनगरे प्रदत्ताः। कार्यक्रमेsस्मिन् भाषमानः सः एतत् विचाराः प्रकटितवान्। सन्दर्भेsस्मिन् ज्येष्ठपत्रकार पुरस्कारेन दिलीप धारूरकरवर्यः, युवापत्रकार पुरस्कारेण मुस्तफा अतारवर्यः, छायाचित्रकारपुरस्कारेन गणेश कोरेवर्यः तथा च प्रथम 'सोशल मीडिया' पुरस्कारेन शेफाली वैद्यमहोदया च सन्मानिता।

 सन्दर्भेsस्मिन् राममाधवमहोदयः अवदत्, “पत्रकारः प्रतिपुरस्कारम् उत्तरदायित्वं मन्येत्। स्वतंत्रता संघर्षकालेsस्मिन् पत्रकारिता एकं व्रतमासीत्। प्रत्येकः नेतारः साधना-रुपेण पत्रकारिता प्रयुक्ता। अपि अधुना पत्रकारिता एकः उद्योगः अस्ति। पत्रकारितायां तत्कालीन व्रतभावस्य पुनरागमनम् आवश्यकम्।”

तेन कथितम्, यत् साम्प्रतम् पत्रकारिता आंदोलकपत्रकारिता वर्तते। ”पत्रकारिता अहंकारपरिप्लुता वर्तते। अधुना समाजः बुद्धिमान् अस्ति। तस्मात् अधुना जनाः विनम्रतां अपेक्ष्यन्ते। अभिव्यक्तीस्वतंत्रता महती खलु, अपि जीवनाधिकारः उच्चतमः अस्ति।” तेन एतदपि सूचितम् यत् विनम्रता धृत्वा माध्यमानि देशविकासतत्परानि भवेयुः, न चेत् विकासविरोधकाः चेत् जनाः न सहिष्यन्ति।
कश्मीरस्य जनता अस्माकमेव
कश्मीरविषये सः अवदत् यत् अस्मानम् कृते कश्मीरस्य न केवलं भूमि अपि तत्रस्थ जनाः अपि स्वीकरितुम् आवश्यकमस्ति। कश्मीरप्रान्तः भारतदेशस्य अभिन्नभागः अस्ति अपि च एतद्विषये का अपि चर्चा न संभाव्यते। तत्रस्था केचित् जनाः पाकिस्तानदेशप्रियाः सन्ति अपि ते अल्पसंख्यका सन्ति। तत्रस्थ राष्ट्रवादीबलं दृढीकरणार्थं अस्माभिः कश्मीरजनहृदयानि विजेयितव्य।
कावालं नारायण पणिक्कर् महोदयस्य
 शाकुन्तलम् नाटकाविष्कारः
 -शकुन्तला- विख्याता नटी मञ्जु वारियर्।

भारतीया युवती मोचिता।  
काबूल् > काबूल् तः अज्ञातैः बन्धिता भारतीया युवती मोचिता। गतमासे नवमदिनाङ्के बन्धिता आसीत् ४० वयस्का जूडित् डिसूसा नामिका युवती। सा आगा खान् फौण्डेषन् इत्यस्याः सन्नद्धसंस्थायाः वरिष्ठोपदेष्टा भवति। विदेशकार्यसचिवा सुषमा स्वराजमहोदया युवत्या: मोचनवृत्तान्तं न्यवेदयत्। अफ्गान्‌ पुनर्निर्माणसम्बन्धतया प्रवर्तमाना संस्था भवति आगा खान् फौण्डेषन्। काबूल् देशस्य तैमानी मण्डलादेव सा बन्धनस्था अभवत्। किन्तु मोचनसम्बन्धाः विशदांशाः अधिकृतैः न प्रत्यक्षीकृता:।


सर्वकारातुरालये विद्युतद्विघातः - २१जनाः मृताः।
 हैदराबाद् > तेलुङ्काना राज्ये सर्वकारातुरालये विद्युद्विघातेन २१ जना: मृताः। गान्धी मेडिक्कल् कोलेज् मध्ये एव अपायः सञ्जातः। मृतेषु नवजातशिशव: अपि अन्तर्भूताः। तीव्रपरिचरणविभागं प्रविष्टा: रोगिणः एव मृताः।विद्युद्विघातेन शुक्रवासरादारभ्य  विद्युज्जनकान्याश्रित्यैव आतुरालयस्य प्रवर्तनानि कृतानि। किन्तु निरन्तरोपयोगेन एतेषु कानिचन यन्त्राणि प्रवर्तनरहितानि अभवन्। अनेन तीव्रपरिचरणविभागस्य प्राणवायुप्रवेशकयन्त्राणि तथा नवजातशिशूनां परिचरणविभागस्य संरक्षकयन्त्राणि च प्रवर्तनरहितानि अभवन्। एतत्तु मरणस्य मुख्यं कारणम् अभवत्।



केरळेषु संस्कृत-जागरणम्   
                                                                कोषिक्कोट् > केरळेषु प्रति जिल्लायां संस्कृत-जागरणं प्रवर्तमानमस्ति। कार्यक्रमोयं केरल-संस्कृतअध्यापक फ़ेडरेशन् द्वारा आयोजितः। अस्मिन् कार्यक्रमे पूर्वजाः संस्कृत-कार्यकर्तारः, अध्यापकाः, संस्कृत-प्रेमिणः, च भगभाजः आसन् इदानीम् जनाः संस्कृतपठनं आवश्यकम् इति चिन्तयन्ति। फ़ेडरेशन् निजीयदलस्य मुख्य सचिवः संतोष्कुमारः अवदत् आधुनिक-वैज्ञानिक-मण्डले भागं स्वीकर्तुं संस्कृतं इदनीमपि सज्जाः इत्यपि सः अवदत् ।


तिरोभूतानां केरळीयानाम् ऐ एस् सम्बन्धः स्थिरीकृतः।
कोच्ची> केरळीयानां तिरोधानविषये इस्लामिक स्टेट् भीकरसंस्थायाः सम्बन्धः आरक्षकदलेन निर्णीतः। कोच्चीतः अप्रत्यक्षा मेरिन् नामिकां मरियमिति नाम्नि ऐ एस् प्रति आपयति स्म इति न्यायालयाय न्यवेदयत्।
   मुम्बय्यां केरळारक्षकैः बन्धनस्थौ  अर्षिद् खुरैषी, रिस्वान् खान् इत्येतौ अधिकृत्य ग्रहणावेदनपत्रे (Remand report) एव आरक्षकदलस्यायं परामर्शः। केरळीयानां तिरोधानविषये ऐदंप्राथम्येनैव ऐ एस् बन्धः स्थिरीकृतः। खुरेषी रिस्वानः च १४ दिनात्मके आरक्षकरक्षणे निक्षिप्तौ।
    कोच्ची स्वदेशिनी मेरिन् निर्बन्धित धर्मपरिवर्तनाय विहिता इति परामृष्टम् अस्ति। तस्याः पतिना यह्या नामकेनैव एतत् साधितम्। मेरिनायाः सोदरः अपि धर्मपरिवर्तनाय प्रेरित इति , एतेषां सर्वेषां प्रमाणानि स्वसकाशे सन्तीति च आरक्षकावेदनपत्रे परामृष्टमस्ति।

Monday, July 25, 2016

कण्डकसूकरमीनः जाले बद्धः

विषिञ्ञम् (केरळम्)>सागरमुखे  कण्डकसूकरमीनः जाले बद्धः सलिलात् बहिरानीतः सूकरमीनः झटुत्येव पादकन्तुकसमं शरीरस्य आकारम् उद्पादितवान् ,  कण्डकानि शारीरमखिलम् प्रदर्श्य भाययितुमारब्द्धवान् , जनाः आश्चर्यभरिताः अभवत् श्वेतवर्ण- बृहदाकारमुख-गोलाकारनेत्र-युक्तोടयम् Porcupine fish इति आङ्गलेये अभिज्ञायते।
बहरिन् मध्ये संस्कृत-आन्दोलनम् 
शिबिर-गणेषु एकम्
बहरिन् > गतसप्तहे बहरिन् मध्ये आयोजिते संस्कृत-संभाषण-शिबिरे आहत्य पञ्चसप्तत्यधिकाः छात्राः अभवन्।  एकैकस्मिन् गणे पञ्चविंशति छात्रान् सन्निवेश्य गणत्रयेषु शिबिरं चालितवन्तः।  एतत् सर्वम् अधुनाधुनकाले अपि संस्कृतं जीवति परं विहरति सर्वत्र इति दृष्टुं शक्नुमः इति दुबाईतः आगतः संस्कृत-सेवाव्रती सुब्रह्मण्यमहोदयः अवदत्। संस्कृत-भारत्या तत्र संभाषण शिबिरम् आयोजितम्।


साक्कीर् नायिकम् अधिकृत्य अन्वेषणावेदनम् आगामी सप्ताहे।
मुम्बई > इस्लामपण्डितं साक्कीर् नायिकं विरुध्य आरोपणानि अधिकृत्य  मुम्बई आरक्षकदलस्य सविशेषविभागः आगामी सप्ताहे आवेदनपत्रं समर्पयिष्यति। प्रस्तुतावेदनस्य आधारे  तं विरुद्ध्य व्यवहारसंबन्धः निर्णयः भविष्यति।
    बांग्लादेशस्य धाक्कायां भीकराक्रमणविषये गृहीतेष्वेकः साक्किर् नायिक्कस्य प्रभाषणेनैव  स्वयम् ऐ एस् प्रति आकृष्ट इति उक्तमासीत्। तदनुसृत्य साक्किर् नायिकं तथा इस्लामिक् रिसर्च् फौण्टेषन् इति संस्थां च विरुघ्य अन्वेषणाय मुख्यमन्त्री देवेन्द्र फड्नविसः आदेशं दत्तवान्।
   किन्तु केरलानाम् आरक्षकसंघस्य साहाय्येन महाराष्ट्र भीकरविरुद्धसंघः साक्किरस्य द्वौ अनुयायिनौ नविमुम्बईतः कल्याण् तः च गृहीतौ। एताभ्यां लभ्यमानानां प्रमाणानाम् आधारे एव आवेदनपत्रं सज्जीकुर्यादिति वरिष्ठेन आरक्षकोद्योगस्थेन व्यक्तीकृतम्।

Sunday, July 24, 2016

 भारतं प्रति हाफिस् सयीदस्य युद्धभीषणिः।
                        इस्लामाबाद्  > भारतं युद्धाय आह्वानं कृत्वा पाकिस्तानस्थस्य जमात्-उद्-दवा इति आतङ्गवादसङ्घस्य नेता हाफिस् सयीद्। भारतेन काश्मीर् समस्यानां परिहाराय एस् ऐ एस् गीलानिनः चत्वारः निर्देशाः अङ्गीकरणीयाः अथवा युद्धाय सज्जं भाव्यम् इत्येवम् आह्वानं कृत्वा हाफिस् सयीदस्य कानिचनदृश्य-मुद्रिकांशः प्रत्यक्षीकृतानि। विघटनवादिनां नेत्रा २००८ तमस्य मुम्बय् आतङ्गवादाक्रमणस्य मुख्य सूत्रकारः इति कथ्यमानया च आसिया अन्त्राबिया सह तथा सैनिकैः हतेन बर्हान् वानिना च सह बन्धुत्वमस्तीत्यपि दृश्य-मुद्रिकांशद्वारा  सूचयति सः। प्रमुखवार्ताप्रेषणसङ्घेन ए एन् ऐ द्वारा एव दृश्य-मुद्रिकांशः प्रत्यक्षीकृताः वर्तन्ते।

तात्कालिककर्मचारिभ्यः सवेतना प्रतिवारनिवृत्तिः।
                      नवदिल्ली> येषु कार्यालयेषु प्रतिसप्ताहे पञ्च प्रवृत्तिदिनानि सन्ति तत्रत्येषु तात्कालिककर्मचारिभ्यः एकदिवसीया सवेतननिवृत्तिः दातव्येति केन्द्रसर्वकारेण आदिष्टम्। इदानीं प्रतिसप्ताहे षट्दिनप्रवृत्तियुक्तेषु कार्यालयेषु एव एकदिननिवृत्तिः अङ्गीकृता। तस्य परिवर्तनं कर्तुमेवायं निर्णयः।

अफ्गानिस्ताने आत्मघाति आक्रमणं - एकषष्ठि जनाः हताः।
                       काबूल्>अफ्गानिस्तानस्य राजधान्यां काबूलनगरे न्यूनपक्षीयाणां षियाविभागानां पथसञ्चलनं प्रति संवृत्ते आत्मघात्याक्रमणे ६१ जनाः मृताः द्विशताधिकं जनाः आहताः। आक्रमणस्य उत्तरदायित्वं आगोलभीकरसंस्थया इस्लामिक् स्टेट् इत्यनया स्वीकृतम्। षिया हसारविभागः अधिकतया अधिवसति प्रदेशे एव स्फोटनं संवृत्तम्। तुर्कमेनिस्तान देशात् काबूल् प्रति स्वकीयावासमण्डलेन आगच्छत्याः ५०० के वि   विद्युत्प्रसारणसरण्याः गतिः परिवर्तनीया इत्यभियाच्यमानम् आसीत् पथसञ्चलनम्।

Saturday, July 23, 2016

 संस्कृतस्य उत्कृष्ट सेवायै उत्तरप्रदेशस्य संस्कृतविद्वासः पुरस्कृताः।
 विश्वभारतीपुरस्कारः अभिराजराजेन्द्र-मिश्राय
लख्नौ > उत्तरप्रदेशस्य माननीयमुख्यमन्त्रिणा श्रीमता अखिलेशयादवेन तमे 23 जुलाई 2016 तमे दिनांके स्वकीये आवासे आयोजिते विद्वत्सम्मानसमारोहे संस्कृतविद्वासः पुरस्कृताः। उत्तर-प्रदेश-संस्कृत-संस्थान लखनऊ द्वारा 2015 वर्षस्य पुरस्कारेषु एकसहस्राधिक पंचलक्षात्मकः (5,10000 रूप्यकात्मकः) विश्वभारतीपुरस्कारः शिमलावास्तव्याय प्रोफ. अभिराजराजेन्द्र-मिश्राय प्रदत्तः। वाल्मीकिपुरस्कारः प्रयागवास्तव्याय प्रोफ. रहसविहारी द्विवेदिने प्रोफ. राधेश्याम चतुर्वेदिने च व्यास पुरस्कारः प्रदत्तः। प्रत्येकस्यराशिः एकसहस्राधिकद्विलक्षात्मकः (2,10000 रूप्यकात्मकः) भवति।
 इमे सर्वे पुरस्काराः संस्कृतस्य उत्कृष्ट सेवायै प्रदत्ताः वर्तन्ते।
अस्मिन्नेव दिने सायं 05 वादनवेलायां उत्तर-प्रदेश-संस्कृत-संस्थानपरिसरे विशेष- विविधपुरस्कारभाजां विदुषां कृते ग्रन्थलेखनक्षेत्रे पुरस्काराः प्रदत्ताः। संस्थाने आयोजितास्य पुरस्कारसमारोहस्य आध्यक्ष्यं संस्थानस्य अध्यक्षा डॉ. साधना मिश्रा कृतवती मुख्यातिथित्वं च प्रोफ. अभिराजराजेन्द्र मिश्रेण निव्यूढ़म्। प्रोफ. मीरा द्विवेदी, प्रोफ. वागीश शर्मा दिनकर,प्रोफ. जर्नादन प्रसाद पाण्डेय ‘‘मणि’’प्रोफ. बनमाली विश्वालः एते विद्वांसः विशिष्टपुरस्कारेण सत्कृताः। डा. प्रणव शर्मा च विशेषविशिष्ट पुरस्कारेण सभाजितः।
ग्रन्थलेखनक्षेत्रे सम्मानितानां विदुषां सूचिः
 पं. सत्यनारायण शास्त्री नामित पुरस्कार (बाणभट्ट)
 डॉ. राम नारायण द्विवेदी नामित पुरस्कार (पाणिनी/सायण)
वेद पण्डित पुरस्कारः प्रत्येकस्मै   सम्मानराशिः 5,1000 रूप्यकाणि।
1 श्री विवेक कुमार शर्मा 2 श्री दुर्गा प्रसाद गौतम 3 श्री वेद प्रकाश चतुर्वेदी 4 श्री रविन्द्र शर्मा वेद 5 श्री सर्वेश कुमार मिश्रा 6 श्री ज्योति स्वरूप तिवारी 7 श्री नितिन कुमार पाण्डेय 8 श्री विवेक पाठक 9 श्री तोयराज उपाध्याय 10 श्री श्याम शंकर द्विवेदी च समादृताः।
२९ जनैः सह व्योमसेनाविमानम् अप्रत्यक्षमभवत्। 
चेन्नई> सैनिकोद्योगस्थसहितैः २९ जनैः सह चेन्नै ताम्बरं व्योमनिलयात् अन्तमानस्थं पोर्ट् ब्लेयर निलयं प्रति प्रस्थितं भारतव्योमसेनायाः ए एन् ३२ इति विमानम् अप्रत्यक्षम् अभवत्। ह्यः प्रभाते ८.३०वादने प्रस्थितात् विमानात् ८.४६वादने अन्तिमः सन्देशः आगतः। विमानं वंगसमुद्रे पतितमिति प्राथमिकनिर्णयः । विमानाय अन्वेषणं शीघ्रतया पुरोगम्यते।

मिस्टर् वेल्ड् पुरस्कारः भारतीयस्य कृते ।
  लण्टन् > रोहित् खण्डेल्वालः मिस्टर् वेल्ड् २०१६ । विश्वसुन्दरीपुरस्कारः भारतीयवनिताभिः बहुधा प्राप्तः वर्तते। किन्तु विश्वसौन्दर्यमत्सरे पुरस्कारः एकेन भारतीयेन पुरुषेण इदम्प्रथमतया एव प्राप्यते। २६ वयस्कः हैदराबाद् देशीयः रोहित् खण्डेल्वाल: एव २०१६ वर्षस्य विश्वसुन्दरः अभवत्। ब्रिटणे सौत्पोर्ट् मध्ये आसीत् सौन्दर्यमत्सरः। मत्सररङ्‌गे विविधेभ्यः राष्ट्रेभ्यः ४७ मत्सरार्थिनः आसन्। रोहित् प्रतिरूपाभिनेता वर्तते। पुरस्कारधनत्वेन ३०लक्षं रूप्यकाणि रोहितस्य कृते लभन्ते।

रियो डि जनीरो मध्ये रष्या नास्ति।
  लोसान् > ब्रसील् आतिथ्यं वहन्तं २०१६ ओलिम्पिक्स् मध्ये ट्राक् & फील्ड् विभागे रष्यायाः भागभागित्वं न भविष्यति। कतिपयदिनेभ्यः पूर्वम् उत्तेजकौषधविवादः रष्यायाः सङ्‌घस्योपरि आरोपितः आसीत्। तेन च अत्लटिक्स् भरणसमितिः सङ्‌घस्योपरि निरोधनं प्रख्यापितमासीत्। निरोधनस्य प्रतिग्रहणाय सङ्घेन समर्पितं निवेदनम् अन्ताराष्ट्र-कायिकतर्कपरिहार न्यायालयेन (कास्) ह्यः तिरस्कृतम्। रष्यासर्वकारस्य अनुमत्या क्रियमाणः उत्‍तेजकौषधोपयोग: अङ्गीकर्तुम् अशक्य एवेति निवेदनस्य परिगणनावेलायां न्यायालयेन सूचितम्। एवञ्च आरोपणविधेयानां ६८ क्रीडकाणाम् अर्हता नष्टा जाता।

Friday, July 22, 2016

श्री अरविन्द महर्षिः - संस्कृतविवरणम्
गतकालः अत्यधिकतापयुक्तः।

 वाषिङ्‌टण् > गत जूण् मासः १३७ वर्षाणां चरित्रे अत्यधिकः तापयुक्तः मासः आसीत् इति अमेरिकाया: कालभेदनिरीक्षणसङ्घः। आगोलतापनम् अनुस्यूततया अभिमुखीकृतेषु मासेषु चतुर्दशतमः मासः अपि जूण् आसीत् इत्यपि नाषणल् ओष्यानिक् अट्मोस्फेरिक् अड्मिनिस्ट्रेषनेन (एन् ओ ऐ ए ) प्रस्तावितम्। १८८० तः रेखीयमाने आगोलतापनानुपाते अतिशक्तः आसीत् जूण्मास: इति एन् ओ ऐ ए असूचयत् । २०तम शताब्दस्य अनुपातापेक्षया २०१६ जूण्मासे ताप: ०.९०॰c अधिकः रेखीकृतः वर्तते।
 
 कोटीश्वरपुत्रः कोच्चीमध्ये भोजनालयकर्मकरः।
  कोच्ची > प्रयत्नस्य प्राधान्यं तथा जीवितानुभवान् च सम्पादयितुं कोटीश्वरपुत्रः कोच्चीनगरे भोजनालयकर्मकरस्य उद्योगं कुर्वन् अस्ति। कोच्चीनगरे मध्यवर्गश्रेणीयुक्ते एकस्मिन् भोजनालये एव दिवसवेतनकर्मकरस्य उद्योगे कोटीश्वरपुत्रस्य प्रवेशः। सः गुजरातराज्ये ६००० कोटि रूप्यकाणां सम्पाद्यमनुभवतः गुजरातराज्यस्थस्य साव्जी धोलाकिया इति नामकस्य रत्नव्यापारे: कनिष्ठः पुत्रः इति सूचना। द्रव्य इति नामक: सः एम् बि ए बिरुदधारी च भवति। आडम्बरपूर्णजीविताय विद्यार्थिनः अपि अधार्मिकप्रवर्तनेषु भागभाक्त्वं स्वीकुर्वति अस्मिन् काले अयं युवक: मातृकाजीवनेन श्रद्धेयः अस्ति।

'कबाली ' प्रदर्शनम् आरब्धम् ; उत्सवलहर्यां तमिळीयाः!
चेन्नै > रजनीकान्तस्य नूतनं महदर्थव्ययीकृतं चलच्चित्रं कबाली अद्य प्रदर्शनम् आरब्धम्। लोके सर्वत्र प्रदर्शनं विद्यते।
    केवलं तमिळ् नाटुराज्ये द्विसहस्राधिकेषु रजतफलकेषु अस्य रजनीचित्रस्य प्रदर्शनं प्रचलति। केरळे तु त्रिशतं चित्रशालासु प्रदर्शनमारब्धम्।
  अद्य प्रभाते चतुर्वादने एव तमिळदेशे प्रथमं प्रदर्शनम्। केरळे तु ५.३० वादने। यू ए ई, ओमान्, खत्तर्, बह्रिन् कुवैट् इत्यादिषु   यवनराष्ट्रेषु ह्यः एव प्रदर्शनं सम्पन्नम्।

  बीहार् मुख्यसचिवस्य मण्डले पाक् पताकारोहणम् ।
  पट्ना > बीहार् मुख्यसचिवस्य नितीष्कुमारस्य मण्डले नलन्दायां करोटिमोहल्ले प्रदेशे एकस्य भवनस्योपरि एव पाकिस्तानस्य पताकायाः आरोहणम् अभवत्। ह्यः प्रभाते षड्वादने प्रदेशस्य आरक्षकालयं पताकारोहणमधिकृत्य दूरवाणीसन्देशः आगतः। सन्देशदायकमधिकृत्य सूचना कापि नास्ति।आरक्षकाः आगत्‍य पताकायाः दूरीकरणम् अकुर्वन् । विषयस्योपरि समग्रान्वेषणाय सर्वकारेण निर्देश: दत्त:।
राजधान्यामपि अभिभाषकाणां राक्षसीया चेष्टा।
अनन्तपुरी> ह्यः केरळस्य उच्चन्यायालयाङ्कणे प्रदर्शितानाम् अतिक्रमाणाम् अनुसन्धानेन राजधानीनगरे वञ्चियूर् जिल्लान्यालयपरिसरे अपि माध्यमप्रवर्तकान् प्रति अभिभाषकराक्षसानां किरातवृत्तिः।
     गतदिने कोच्चीनगरे काञ्चन महिलां प्रति अक्रमं कृतवन्तं सर्वकाराभिभाषकं धनेष् मात्यू माञ्ञूरान् नामकम् अधिकृत्य वार्ताद्वारा प्रकाशनं कृतान् माध्यमप्रवर्तकान् विरुद्ध्य एव अक्रमस्य आरम्भः। न्यायवादिनां संबन्धितया अप्रियवार्ताप्रसारणेन क्रुध्यमाना संघटना न्यायालयबहिष्करणाय आह्वानं कृतवती आसीत्। तद्वार्तामुद्घोषयितुं सन्नद्धान् प्रसारणमाध्यमान् प्रति प्रकोपनं विना अक्रमं कृतवन्तः आसन्।
   वञ्चियूर् न्यायालये माध्यमप्रकोष्ठः  शौचालयमिति फलकं स्थापयित्वा बन्धितः आसीत्। पाषाण लोष्ट मदिराचषक दण्डदीपखण्डैः माध्यमप्रवर्तकान् प्रति क्षेपितवन्तः। अनेके व्रणिताः । होराभ्यः यावत् न्यायालयपरिसरः संघर्षपूरितः आसीत्

मासत्रयाभ्यन्तरे अतिवेगजलमार्गः याथार्थ्यं प्राप्स्यति ।
  कोच्ची > केरलराज्यस्य प्रधानानि त्रीणि नगराणि संयुज्य अतिवेगजलमार्गः प्रवर्तनक्षमः भविष्यति। मासत्रयाभ्यन्तरे सेवनमारभ्यतेति अधिकारिभिः सूचितम्।कोष़िक्कोट्, कोच्ची, तिरुवनन्तपुरम् इत्यादीनि नगराणि संयुज्यैव सेवनं भविष्यति ।प्रथमं कोच्ची -कोष़िक्कोट् यात्रा एव आरभ्यते। अनेन राष्ट्रस्य प्रथमम् अतिवेगजलगतागत सेवनम् इति ख्याति अस्याः पद्धतेः लप्स्यते।

 होकी इतिहासः मुहम्मद् षहीद् दिवङ्गतः।
  नवदहली > भारतीयहोकीसङ्‌घस्य मान्त्रिकः इति विख्यातः मुहम्मद् षहीद् (५६ वयः) दिवङ्गतः। मूत्राशयसम्बन्धरोगेण पीडित: सः गुड्गाव् मध्ये आतुरालये चिकित्सायामासीत्। उत्तरप्रदेशस्य वाराणसी एव जन्मदेशः। स्व एकोनविंशतितमे वयसि विश्वचषकहोकीमेलया एव तस्य रङ्‌गप्रवेशः आसीत्। कालक्रमेण भारतसङ्‌घस्य नायकः अपि अभवत्। असाधारणवेगेन , ड्रिब्लिङ् सामर्थ्येन च श्रद्धेय: आसीत् मुहम्मद् षहीद्।

Thursday, July 21, 2016

काश्मीर् समस्या भारतस्य आभ्यन्तरसमस्या न - नवास् षेरीफ्।
                  इस्लामाबाद् > काश्मीरे जायमानेषु प्रक्षोभकार्येषु भारतम् अचिरादेव पराजयम् अङ्गीकरिष्यतीति पाकिस्तान् प्रधानमन्त्री नवास् षेरीफ्। काश्मीरं प्रति ऐक्यदार्ढ्यं प्रख्या पयित्वा कृते प्रतिषेधयोगे एव तेन एवं सूचितम्। काश्मीरजनानाम् अवकाशान् आदृत्य जनहितपरिशोधनायै भारतं सज्जं भवतु इति तेन अभ्यर्थितम्। समस्येयं भारतस्य आभ्यन्तरविषयः न, सः प्रदेशः तर्कप्रदेशः अथवा विवादप्रदेश एवेति ऐक्यराष्ट्रसंस्थया अपि उक्तः भवतीति तेन स्मारितम्।

रियो ओलिम्पिक्स् : व्रणप्रतिरोधाय अपि 'आप्‌'।
  टोकियो > रियो ओलिम्पिक्स् भागभागिनाम् आश्वासाय नूतनम् 'आप्‌'निर्मितम्।अभ्यासवेलायां मत्सरवेलायां च सम्भाव्यमानानां व्रणादीनां प्रतिरोधाय उपयुक्तं भवदिदम् 'आप्'। 'लोगिन्' इति नाम दत्तम् तत् आप् जपान् केन्द्रीकृत्य प्रवर्तमानेन' रैट्‌ ब्लू ' इति नामकेन सङ्‌घेन एव निर्मितम्। मत्सरानुबन्धतया क्रीडकेभ्यः आरोग्यसम्बन्धा: उपदेशा:, निर्देशा: , उपायाः च अनेन आप् द्वारा लभन्ते। विश्वकायिकमेलायै इतः १६ दिनान्येव अवशिष्यन्ते।

 सि बि एस् ई विद्यालयानां निरीक्षणं सर्वकारस्य दायित्वम् - बालावकाशसमिति:।
    तृश्शूर्  (केरलम्) > राज्ये सि बि एस् ई विद्यालयानां निरीक्षणादिकं कर्तुं सर्वकारपक्षतः श्रद्धा आवश्यकीति राज्यस्तरीया बालावकाशसअन्यानि चमितिः। सि बि एस् ई विद्यालयानां उपरि विरुद्धाभिप्रायाः प्रतिदिनं वर्धमानाः सन्तीति समितेः अङ्‌गौ ग्लोरी जोर्ज, बाबु नरिक्कुनिः च सूचितवन्तौ। सि बि एस् ई विद्यालयेषु अनियन्त्रितं पठनशुल्कवर्धनम्, अकारणतया भर्त्सनं, मानसिकपीडनं, शुल्काय उपस्थितेः न्यूनीकरणम् इत्येवं बहूनि अधार्मिकप्रवर्तनानि सन्तीति संसूच्य बहवः अन्यायाः समितेः पुरतः लब्धा: इति समितिः अवदत् । विद्यालयेषु पाठ्यपद्धतिः या कापि भवतु किन्तु छात्रसंरक्षणमानदण्डाः सर्वेभ्यः समानाः एवेति समित्‍या अभिप्रेतम्। विद्यालयानुमतिः सर्वकारेण दीयमानावस्थायाम् अनुमतेः असाधुत्वम् अपि कर्तुं सर्वकारस्य अधिकारः वर्तते इति समित्‍या स्मारितम्। सि बि एस् ई मध्ये शनिवासरेषु पञ्चमकक्षापर्यन्तम् अध्ययनं मा भवतु इति समित्या पूर्वं सूचितमासीत्।

 वास्तुशिल्पी सिड्नी कोरी निर्यातः ।
कोच्ची>लोकप्रशस्तवास्तुशिल्पी द्वितीयलोकमहायुद्धभटश्च सिड्नी कोरी वर्यः - ९३- दिवमगात्।
    आधुनिक षिल्लोङ् नगरस्य शिल्पिना कोरि वर्येण  मेघालयामुख्यमन्त्रिणः औद्योगिकवसतिसहिताः सर्वकारवाससमुच्चयाः अन्यानि च अनेकानि  भवन- चिकित्सालय- कलालयादिमन्दिराणि शिल्पवैदग्ध्यवशात्  रूपवत्कृतानि। सैनिकसाङ्केतिकविदग्धे सति ब्रिट्टीष् बर्मायां द्वितीये लोकमहायुद्धे भागभागित्वं कृतवान् । ततः ब्रिट्टन् सर्वकारस्य बर्मतारं पुरस्कारेण आदृतः। केरलानां वनम् अधिकारी डो. ब्रान्सन् कोरी इत्यस्य पुत्रः अस्ति।

संस्कृतं विज्ञानस्य भाषा च- राष्ट्रिय-संस्कृत-पत्रकार-संगोष्ठी
 लखनौ>उत्तरप्रदेशसंस्कृतसंस्थाने आयोजितायां द्विदिवसीयराष्ट्रियसङ्गोष्ठी संपूर्णमभवत्। संस्कृतं केवलं साहित्य-सांस्कृतिकभाषा न वैज्ञानिकभाषा च इति डा. बलदेवानन्दसागरः स्वस्य भाषणे अवदत् । संस्कृत-पत्रकारिताया: विविधा: आयामा: (इतिहास-प्रकाशन-सम्पादन-पाठक-ग्राहक-लेखन-विज्ञापन-मानकभाषा-सम्बद्धा:) अभिलक्ष्य विंशति: शोधपत्राणि सङ्गोष्ठ्यां उपस्थापितानि।

Wednesday, July 20, 2016

 अष्टादशि नाम योजनायाः आवेदनतिथिः अवसितः। केरलस्य कृते योजनन् प्रेषयितुं सर्वकारीय कार्यालये कोपि नास्ति
नवदिल्ली>राष्ट्रिय संस्कृत संस्थानस्य 'अष्टादशि' नामिकायाः  योजनायाः आवेदन पत्रस्वीकारस्य अन्तिमतिथिः ह्यः अवसितः। संस्कृत-भाषायाः प्रचुर प्रचारमुद्दिश्य  आयोजिता इयं योजना। संस्कृत भाषायाः प्रचाराय क्रियमाणानां प्रवर्तनानां कृते आर्धिकसाह्यः अनया योजनया क्रियते । भिन्न भिन्न राज्येषु संस्कृत प्रवर्तकाः स्वस्व योजनानि राज्य-सर्वकारद्वारा प्रेषिताः। किन्तु   केरलस्य कृते पद्धतिविवरणं प्रेषयितुं सर्वकारीय कार्यालये तत्पराः उद्योगिनः नास्ति। यथा कालं योजनां प्रेषयितुम् उद्योगी जनानां वैमुख्यः एव । सी पी एम्  दलेन केरले शासनं प्रचाल्यते। क्षेत्रीय शैक्षिक अधिकारिभिः अङ्गीकृतसंस्थायाः आवेदनानि स्वीकृत्य प्रेषणीयानि किन्तु एरणाकुळम् जनपथस्य प्रन्तीय शैक्षिकाधिकारिणा स्वस्य कर्तव्यनिर्वहणे तत्परा नासीत्। 


संस्कृतपत्रकारितासम्मेलनमायोजितम्
लखनौ>उत्तरप्रदेशसंस्कृतसंस्थाने आयोजितायां द्विदिवसीयराष्ट्रियसंगोष्ठ्यामद्य द्वितीयदिवसे उत्तराञ्चलसंस्कृत अकादम्याः पूर्वसचिवानां वाक्संस्कृतपाक्षिकसंस्कृतपत्रिकासम्पादकानां डॉ.बुद्धदेवशर्ममहोदयानां आध्यक्ष्ये देशस्य विभिन्नभागेभ्यः समागतैः संस्कृतपत्रपत्रिकाणां सम्पादकैः संस्कृतपत्रिकायाः विविधपक्षेषु समस्यासु च विशदा चर्चा विहिता। समापनसत्रे संस्कृतसंस्थानस्य अध्यक्षाभिः डॉ.साधनामिश्रमहोदयाभिः तथा च समापनसमारोहस्य मुख्यातिथिभिः डॉ. बलदेवानन्दसागरमहोदयैः संस्कृतपत्रिकाप्रसारार्थं सर्वैरेकीभूय कार्यकरणाय सर्वे प्रेरिताः। एवमेव वाराणसीतः सम्प्राप्ताः चातुर्वेदसंस्कृतप्रचारसंस्थानस्य महामन्त्रिणः डॉ.चन्द्रकान्तशुक्लमहोदयैः संस्कृतस्य दशा एवं दिशा इति विषयमवलम्ब्य स्वशोधपत्रिका प्रस्तुता। एवमेव डॉ. जगदीशशर्मा मथुरातः डॉ.जीवनशर्मा देहलीतः, डॉ. जगदानन्दझा उत्तरप्रदेशसंस्कृतसंस्थानतः, डॉ. गीता शुक्ला लखीमपुरखीरीतः, गवीशद्विवेदी हरियाणातः, श्रीकेशवपोख्रेलः गाण्डीवं संस्कृतसाप्ताहिकम् वाराणसीतः, एवमन्यैरपि बहुभिः पत्रसम्पादकैः विद्वद्भिश्च संस्कृतपत्रकारिताविषये स्वस्वविचाराः शोधलेखाश्च प्रस्तुताः।
वार्तामुक्तकानि
  • नवदिल्ली>नवदिल्ली - भाजपा नेता तथा भूतपूर्वः क्रिकेट क्रीडकः नवज्योतिसिङ् सिद्दुः राज्यसभासामाजिकत्वं त्यक्तवान्। भाजपा दलाङ्गत्वं च तेन उपेक्षितम्। आम् आद्मीदलप्रवेश एव लक्ष्यः इति सूच्यते।
  • बंगलुरू >मंगलुरु आरक्षकदलस्य डि वै एस् पि उद्योगस्थः गणपतिः इत्यस्य आत्महत्याघटनायाम् आरोप हलणविधेयः कर्णाटकराज्यविकसनमन्त्री को जे जोर्ज् स्थानत्यागं कृतवान्। गणपतेः मरणविषये   जोर्जं तथा उन्नतारक्षकोद्योगस्थान् च विरुद्ध्य व्यवहारः  करणीयः इति न्यायालयस्य आदेशः जातः  आसीत्।
  • नवदिल्ली>नदीषु मलिनीकरणनिवारणं राज्यसर्वकाराणां धर्मः इति केन्द्रसर्वकारस्य पर्यावरणमन्त्रिणा राज्यसभायामुक्तम्।
  • अङ्कारा>तुर्कीराष्ट्रे सैनिक उद्ध्वंसनाय सहयोगं कृतवतां नवसहस्रं आरक्षकान् एकं प्रविश्याराज्यपालं २९ उन्नताधिकारिणश्च राष्ट्रपतिः तय्यिप् उर्दुगानः स्थानभ्रष्टान् अकरोत्।


देशीयपताकाम् अनादृतवान् : विजेन्द्रं प्रति अन्यायः।

 नवदहली > देशीयपताकाम् अनादृतवान् इति आक्षेपेण मुष्टियुद्धक्रीडकं विजेन्दर् सिंहं प्रति अन्यायः स्वीकृतः । गतदिने नवदहल्यां त्यागराजवेदिकायां आस्ट्रेलियाया: क्रीडकेन केरि होप्पेन सह संवृत्ते मत्सरे सः देशीयपताकाम् अवमानितवान् इत्येव अन्यायः। मत्सरेऽस्मिन् देशीयपताकायाः सादृश्ययुक्तं वस्त्रं धृत्वा विजेन्दरेण क्रीडितम्, एतदेव देशीयपताकायाः अवमाननं भवतीत्येव अन्यायः । नवदहल्यां न्यूअशोकनगरे आरक्षकालये उल्लास् इति नामक: जनः आक्षेपं समर्पितवान्।

गयायाम् स्फोटनम् - १० सैनिकाः हताः।
  गया > बीहार राज्ये चकर्बन्दा वनप्रदेशे एकस्मिन् स्फोटने १० कोब्रा सैनिकाः हताः, अनेके व्रणिताः च। मावोयिस्ट् भीकराणां मण्डलमेवेतत् । अत्र निरीक्षणं कुर्वतः सि आर् पि एफ् सङ्‌घस्य उपर्यैव स्फोटनं सञ्जातम्। मरणसंख्या इतोऽपि अधिका भविष्यतीति सूचनाः सन्ति। मण्डलेऽस्मिन् जागरूकतया भाव्यमिति अधिकृतैः सूचना दत्ता। 'इम्प्रोवैस्ड् एक्स्प्लोसीव् डिवैस्' स्फोटनमेव भीकरै: कृतं वर्तते।


 यु.ए.ई मध्ये लघुवेतनस्वीकर्तृभ्यः सन्तोषवार्ता।
 यु.ए.ई >  यु.ए.ई मध्ये २००० दिर्हात् न्यूनं वेतनं स्वीकर्तृभ्यः जनेभ्यः निशुल्कवासव्यवस्थां दृढीकर्तुं नियमः सम्पन्न:। २०१६ वर्षान्ते नियमः प्राबल्यं प्राप्नोति इति यु.ए.ई -मानवविभवशेषिमन्त्रालयेन सूचितम्। लघुवेतनस्वीकर्तृणां जनानां जीवनव्यवस्थाः अधिकृत्य विदग्धसमित्या कृतं पठनमेव नियमस्यास्य आधारः।

दुर्घटं कालव्यतियानं ज्ञातुं रेल् यानेषु रडार् सज्जीकरणम् ।
नवदहली > रेल् यात्रिकाणां सौकर्याय परिष्करणैः साकं केन्द्ररेल्मन्त्रालयः।  यात्रिकाणां सुरक्षाक्रमीकरणानि आधारीकृत्य अनेकानि परिष्करणानि रेल् मन्त्रालयेन स्वीक्रियन्ते। इदानीं रेल्यानयन्त्रेषु 'रडार्'उपकरणं संस्थाप्य दुर्घटं कालभेदं प्रतिरोद्धुं रेल् मन्त्रालयस्य पर्यालोचना। रडार् उपकरण सहिताः इन्फ्रारेड् चलनचित्रग्राहिकाः संस्थापयितुमेव उद्दिश्यते। अस्य सज्जीकरणस्य मुख्यं लक्ष्यं दुर्घटकालभेदैः रेल्यानचालकानां संभाव्यमानानां दृश्यसमस्यानां परिहार: एव। 'त्रैनेत्र' इत्येव सज्जीकरणस्यास्य नाम दत्तं वर्तते।

 ए.टि.एम् मध्ये 'ऐरिस् पास्वेड्' इति नूतनसंविधानेन सह स्वकार्यवित्तकोशाः ।
          चेन्नै > ए.टि.एम् मध्ये  दृश्यफलकदर्शनेन धनं स्वीकर्तुं योग्या व्यवस्था स्वकार्यवित्तकोशैः क्रियते। इदानीं ए.टि.एम् मध्ये गूढसंख्यायाः टङ्कनात् परमेव धनं लभ्यते। किन्तु 'ऐरिस् पास्वेड्' इति नूतनसज्जीकरणेन दृश्यफलकदर्शनमात्रे एव धनस्वीकरणं साध्यते इति विदग्धैः सूचितम्। डि.सि.बि, आक्सिस्, कोटक् महीन्द्रा इत्यादिभिः स्वकार्यवित्तकोशैः एव नूतनं संविधानं परीक्ष्यते।

 काश्मीरसङ्घर्षः-पृष्ठतः पाकिस्तान् इति राजनाथसिंहः 
नवदहली > काश्मीरे इदानीं सञ्जायमानेभ्यः सङ्घर्षेभ्यः पाकिस्तानस्य सहयोगः अस्तीति केन्द्र आभ्यन्तरसचिवः राजनाथसिंहः अवदत्। हिस्बुल् मुजाहिदीन् भीकरस्य बुर्हान् वानेः वधात्परं काश्मीरे सङ्घर्षः अनुस्यूततया वर्तते। एते सङ्घर्षाः पाकिस्तानस्य सहयोगेनैव भवन्ति, अवसरः अयम् अन्यथाकर्तुमेव पाकिस्तानस्य श्रमः इति राजनाथसिंहेन प्रस्तावितम्।वधसहितैः पञ्चदशाधिकैः अन्यायैः आरोपितः एव बुर्हान् वानिः इत्येतत् मा विस्मरतु इत्यपि तेन स्मारितम्। काश्मीरे विद्यासम्पन्नान् युवकान् अपि आतङ्गवादप्रवर्तनाय प्रेरितवान् आसीत् हतः भीकरः इति सूचनाः आसन्।

कालिदासशाकुन्तलं कावालसोपाने पुनर्जातम्।
अनन्तपुरी - प्रणयतीव्रतां विरहवेदनां पुनःसमागमं च मेलयित्वा कालिदासस्य अभिज्ञानशाकुन्तलस्य रङ्गमण्डपे पुनर्जनिः। संस्कृतनाटकाचार्यस्य यशःशरीरस्य कावालं नारायणप्पणिक्कर् वर्यस्य "सोपानम्" इति नाटकाभ्यासपरिशीलनकेन्द्रेण एव इदं नाटकं  वेदिकामानीतम्!कावालवर्येण  निदेशनं  कृते  अस्मिन् नाटके  चलच्चित्रनटी मञ्जू वार्यरः शकुन्तलाम् अवतारितवती! मुख्यमन्त्री पिणराय् विजयः  नाटकावतरणस्य उद्घाटनं क़ृतवान् कावालं वर्यस्य देहवियोगात्परं पुत्रः  कावालं श्रीकुमारः पौत्री कल्याणी च नाटकस्य एकोपनं कृतवन्तौ! राजनैतिक सांस्कृतिक साहित्य कलामण्डलेषु प्रमुखाः नाटकमास्वदितुम् उपस्थिताः आसन्

Tuesday, July 19, 2016

भारतस्य महाम्मादीयानां चिन्तया पाकिस्थानः व्याकुलो मास्तु - राजनाथसिंहः
नव दिली >भारतस्य माहम्मदीयान् प्रति चिन्तया पाकिस्थानस्य व्याकुलतायाः आवश्यकता नास्ति। तथा क्रैस्तवान् माहम्मदीयान् च पालयितुं भारतं सज्जम् इति च राजनाथसिंहः अवदत्। काश्मीरस्य संघर्षाणां कारकः पाकिस्थानः एव। अस्माकं राष्ट्रम् अस्थिरं कर्तुम् उद्युक्तान् प्रति विना सन्धिं युद्धं कुर्मः, तथापि सामान्य जनान् प्रति सौम्यभावेन आनुकूल्यं दद्मः। आतङ्गवादिनान् प्रतिरोद्धुं राजनैतिकदलानि एकभावनया एकीभूय्य स्थातव्याः इति च राजनाथ सिंहेन उक्तम्। काश्मीरस्य संघर्षान् प्रति लोकसभायां कृतयां चर्चायां उत्तरं दत्तवानासीत् सः।

आन्डमान्‌ समुद्रस्य अधः अपूर्वः धातुनिक्षेपः
                         कवरत्ती > आन्डमान्‌ समुद्रस्य अधः विद्यमानम् अपूर्वं धातुनिक्षेपं स्थिरीकृत्य भारतीयः शास्त्रसङ्घः। जियोलजिकल् सर्वेय् ओफ् इन्ड्यायाः त्रयोदशाङ्गसङ्घः एव गवेषणम् अकरोत्। सङ्‌घस्थाः सप्त जनाः केरलीयाः भवन्ति। जियोलजिकल् सर्वेय् ओफ् इन्ड्यायाः समुद्ररत्नाकर् इति नामिकया पर्यवेक्षणमहानौकया कृतैः परीक्षणैरेव अपूर्वधातुनिषेपमधिकृत्य सूचनाः लब्धाः वर्तन्ते। रिमोट्ली ओप्परेषणल् वेहिकिल् उपयुज्य १००० मीटर् अधः कृतेन परीक्षणेन लान्तनं, सिरियं, नियोडीमियं इत्यादीनां बहूनां लोहानां स्रोतसः अयण् माङ्गनीस् इत्यस्य अनेकेषां फलकानां सान्निध्यम् अनुभूतम्। अतीव व्यावसायिकप्राधान्यमर्हतः अयण् माङ्गनीस् इत्यस्य सान्निध्यं साङ्केतिकमण्डले महते परिवर्तनाय निदानं स्यात्।

बि सि सि ऐ समग्रपरिवर्तनाय लोधासमित्याः प्रवादः सर्वोच्चन्यायालयेन अङ्गीकृतः।
नवदिल्ली - भारतीय क्रिकेट् नियन्त्रणपरिषदि समग्रं परिवर्तनम् अपेक्षमाणः न्याय. आर् एम् लोधा समित्याः प्रवादः सर्वोच्चन्यायालयेन अंगीकृतः। सप्ततिवयस्कातीताः, मन्त्रिणः, सर्वकारीयोद्योगस्थाश्च धुरन्धरत्वं न वहेयुः इत्यादीनि प्रमुखानि प्रबोधनानि।

केरलस्य मलप्पुरं जिल्लायां 'कोलरा' रोगः।
कुट्टिप्पुरम् >केरलस्य आतुरालयेषु  कोलरा रोगस्य निरीक्षणाय निर्देशः। अतिसारेण आतुरालयं ये प्रविशन्ति तेषां कोलरा रोगनिरीक्षणाय  प्रत्येकनिर्देशः कृतः स्वास्थ्यविभागेन। मलप्पुरं मण्डले 5 जनानां कोलराबाधा स्थिरीकृता। आतुरालयानां कृते कर्शननिर्देशः दत्तः इति  आरोग्यविभागनिदेशकः डा आर्  रमेशवर्येण सूचितम्।

Monday, July 18, 2016

काश्मीरे वार्तापत्राणां निरोधः
 श्रीनगर् > काश्मीरे सङ्घर्षबाधितमण्डलेषु वार्तापत्राणां मुद्रणं वितरणं च निरोधितम्। दिनत्रयाणां निरोधः एव प्रख्यापितः वर्तते। विविधेषु माध्यमस्थापनेषु मुद्रणालयेषु च आरक्षकैः अप्रख्यापितपरिशोधनां कृत्वा वार्तापत्राणां लेखानां च प्रतिकृतयः स्वीकृतवन्तः। एतासु काश्मीरे प्रचुरप्रचारं प्राप्तस्य 'ग्रेट्टर् कश्मीर्' नामकस्य पत्रस्य ५०००० प्रतिकृतयः अपि अन्तर्भूताः च। सङ्घर्षबाधितमण्डलेषु स्वस्थतां पुनःस्थापतयितुमेव एतत् निरोधनमिति सर्वकारवक्त्रा नयीम् अक्तरेण उक्तम्। किन्तु निरोधनं प्रतिनिवर्तनीयम् इत्युक्त्वा विविधेभ्यः मण्डलेभ्यः प्रतिषेधः आरब्धःवर्तते।

प्रधानमन्त्री कौशल् योजनायै मन्त्रिसभाङ्गीकारः
      नवदहली > वर्षचतुष्टयाभ्यन्तरे १ कोटिजनेभ्यः नैपुण्यपरिशीलनं लक्ष्यीकृत्य आयोजिता 'प्रधानमन्त्री कौशल् योजना' केन्द्रमन्त्रिसभया अङ्गीकृता। प्रधानमन्त्रिणः आध्यक्षे संवृत्ते योगे एव अनुमतिः लब्‍धा। अस्याः पद्धतेः १२००० कोटि रुप्यकाणां व्ययः प्रतीक्ष्यते। ६० लक्षं युवकेभ्यः नूतनं परिशीलनं दीयते। रेकग्नेषन् ओफ् प्रयोर् लेणिङ् इत्यस्य परिशीलनं पूर्तीकृतेभ्यः ४० लक्षं जनेभ्यः प्रमाणपत्रमपि दीयते।


 गुजराते पुनरपि भूकम्पः।
  अहम्मदाबाद् > दक्षिणगुजराते भूकम्पः सञ्जातः। रिक्टर्  स्केल् मध्ये ४.७ इति तीव्रतां सूचितः भूकम्पः श्वः दिने ९.२४ वादने एव सञ्जातः। सूरत् तः १४ किमी. दूरे आसीत् भूकम्पस्य प्रभवकेन्द्रम्। रन्धेर्,अम्रेली,सवर्कुण्डला, अदाजन् इत्यादिषु मण्डलेष्वपि भूकम्पः अनुभूतः।

प्रोफ. अरुमानूर् निर्मलानन्दः दिवंगतः। 
अनन्तपुरी >संस्कृतवेदान्तपण्डितः , साहित्यकारः , सांस्कृतिक-जीवकारुण्यप्रवर्तकश्च प्रोफ. अरुमानूर् निर्मलानन्दः - ६७ - निर्यातः। अनन्तपुरी सर्वकारीय संस्कृत कलालये आचार्य आसीत्। मिश्रविवाहसंघस्य केरलराज्यसचिवः भारतीय रेड् क्रोस् संस्थायाः राज्यसचिवप्रमुखः देशीयोपाध्यक्षः , भारतीयसंस्कृतभाषाप्रचारणसमित्याः देशीयाध्यक्षः इति बहूनां संघटनानां नेतृस्थानमलंकृतवानयं महानुभावः।  श्रीशङ्करस्य सम्पूर्णकृतीनां विवर्तनं व्याख्यानं च कृतवानयं षेक्स्पियर् कालिदासः भासः इत्यादीनां कृतीः अपि भाषान्तरीकरणं कृतवान्। *केरळश्रीपुरस्कारः केन्द्रसर्वकारस्य संस्कृतभाषापण्डितपुरस्कारः मानवसेवापुरस्कारः इत्यादयः चत्वारिंशदधिकाः पुरस्काराः अनेन लब्धाः।

Sunday, July 17, 2016

मल्लयुद्धे विजयेन्द्रविजयः एव विजयी
नवदिल्ली > वृत्त्यात्मकमल्लयुद्धे (Professional Boxing) भारतस्य विजेन्द्र सिंहः अनुस्यूततया सप्तमवारं विजयसोपानं प्राप्तवान्। दिल्ल्यां त्यागराज कायिकसौधे सम्पन्ने आस्ट्रेलिया स्वदेशीयं केरि होप् नामकं पराजित्य एव विजेन्द्रः किरीटं प्राप्तवान्। वृत्त्यधिष्ठित मल्लयुद्धस्पर्धासु विजेन्दर् सिंहस्य प्रथमकिरीटलाभः एषः।

भारतीयछात्राः सुरक्षिताः
 नवदहली > तुर्कीराष्ट्रे प्रचाल्यमानायाः विद्यालयकायिकमेलायाः भागभागिनः भारतीयछात्राः सुरक्षिताः इति विदेशकार्यसचिवया सुषमास्वराजमहोदयया उक्तम्। ट्विट्टर् सामूहिकमाध्यमद्वारा एव वृत्तान्तोऽयं सूचितः। तुर्कीराष्ट्रे ट्राब्सण् देशे भवति कायिकमेला। भारतराष्ट्रात् १४८ छात्राः विद्यालयकायिकमेलायां भागभाक्त्वं स्वीकुर्वन्ति। एतैः साकं ३८ उद्योगस्थाः च सन्ति। सर्वे सुरक्षिताः इति अधिकारिणः सूचयन्ति। जूलै १८ दिनाङ्के मेलां समाप्य सङ्‌घः प्रतिनिवर्तयिष्यति।

डेविस् कप् - भारतस्य विजयः
  चण्डीगड् > डेविस् कप् टेन्नीस् परम्परायां द्वन्द्वविभागे दक्षिणकोरियायाः उपरि भारतस्य विजयः।भारताय लियाण्डर् पेस् रोहन्‌ बोप्पणा सख्यमेव विजयं प्रापयत्। तथा च परम्परायां भारतं ३-० इत्यनुपाते अग्रे भवति। परम्परायाः प्रथमदिने भारताय रामकुमार् रामनाथः साकेतमेयनेनिः च विजयिनौ आस्ताम्।

 राष्ट्रसुरक्षायै राज्यसहकरणम् अनिवार्यम्- प्रधानमन्त्री      नवदहली > राष्ट्रसुरक्षायै विविधानां राज्यानां सहकरणम् अनिवार्यम् इति प्रधानमन्त्रिणा नरेन्द्र मोदिना उक्तम्। राष्ट्रपतिभवने सञ्चालिते अन्तःराज्यसमितेः योगे प्रभाषयन् आसीत् सः। राष्ट्रस्य आभ्यन्तरसुरक्षायै विविधैः राज्यैः सम्पाद्यमानानां रहस्यान्वेषणवृत्तान्तानां परस्परं विनिमयः आवश्यकः इति मुख्यसचिवान् प्रधानमन्त्री सूचितवान्। तदर्थम् अन्वेषणसङघानाम् एकोपनं, अन्वेषणात्मककार्ये नूतनं समीपनं, साङ्केतिकविद्यायाः आर्जनं, अङ्गबलवर्धनं, कार्यशेषिवर्धनम् इत्यादिषु कार्येषु नैरन्तर्यश्रद्धा आवश्यकी - प्रधानमन्त्रिणा सूचितम्। राष्ट्रस्य सर्वे मुख्यसचिवाः समित्याम् अङ्गाः भवन्ति।

औषधपरिशोधनायै सप्ताङ्गसमितिः
तिरुवनन्तपुरम् > केरलेषु आरोग्यमण्डले परिवर्तनैः सह सर्वकारः। स्वास्थ्यमण्डले स्वकार्यातुरालयानाम् अनियन्त्रितविनिमयं प्रतिरोद्धुं सर्वकारस्य निर्णयः। राज्ये नूतनतया निर्मीयमानानाम् औषधानां तथा आविष्क्रियमाणानां चिकित्सासम्प्रदायानां च कार्यक्षमतां परिशोधयितुं सप्ताङ्गसमितिः सर्वकारेण रूपीकृता। समित्यां राज्यस्य विदग्धाः चिकित्सकाः अन्तर्भूताः इति सूचना अस्ति। आरोग्यमण्डले विविधैः स्वकार्यातुरालयैः स्वेच्छया एव चिकित्सासम्प्रदायाःऔषधाः च आविष्क्रियन्ते, तदर्थं तैः स्वीक्रियमाणं धनमपि अत्यधिकमेव। सर्वकारस्य नूतनः निर्णयः सामान्यजनेभ्यः आश्वासदायकः भवति।
राष्ट्रे कालवर्षः वेगेन समागतः । 
नवदहली > राष्ट्रे कालवर्षः पूर्वकालापेक्षया वेगेन समागतः इति केन्द्रकालावस्थानिरीक्षणकेन्द्रम्। राष्ट्रस्य समस्तमपि मण्डलं कालेऽस्मिन् वर्षेण अनुगृहीतः इति केन्द्रेण अभिप्रेतम्। कालेऽस्मिन् राष्ट्रे ४% अधिकः वर्षः लब्धः वर्तते। राजस्थानस्य पश्चिमभागेषु कच् मण्डले च विलम्बेनैव कालवर्ष: आरब्धः। तथापि वर्षाकालः अनुकूलतया एवेति केन्द्रेण उक्तम्।

गतिमानं तरणं कृत्वा टालगो
 आग्रा> राष्ट्रे वेगस्य विषये इतः आरभ्य टालगो रेलयानं पुरतः। प्रतिघण्डं १८० कि.मी दूरं टालगो रेलयानेन प्राप्तम्। इतः पूर्वं राष्ट्रस्य अतिवेगयानं गतिमान् एक्स्प्रेस् आसीत् । स्पानिष् सङ्‌घः एव टालगो यानस्य निर्माता। यानस्य द्वितीये परीक्षणसञ्चारे ३९ निमेषैः ८६ कि.मी दूरम् एकेन घण्डेन प्राप्तम् वर्तते। मथुरा-पालवाल् रेलमार्गेण आसीत् सञ्चारः। डीसल् इन्धनयन्त्रयुक्तेऽस्मिन् याने ९ भागाः (coach ) सन्ति। अलुमिनियम् उपयुज्य निर्मितस्य यानस्यास्य भारः अन्यानि यानान्यपेक्षया न्यूनः भवति । अत एव ऊर्जलाभोऽपि यानस्यास्य उपयोगेन शक्यते।
 
विवादप्रतिरूपाभिनेत्री पाकिस्तानदेशीया खन्डील् बलोच्ची हता।  
मुल्टान् > विवादप्रतिरूपाभिनेत्री खन्डील् बलोच्ची (२६ वयः) गोलिका प्रहारेण हता। स्वसोदरेणैव वधः कृतः वर्तते। दुरभिमानः एव वधस्य कारणमिति सूचना। बलोच्च्यायाः नग्नचलनचित्राणि फेस्बुक् सामूहिकमाध्यमेन प्रचरितानि आसन् । तेन सोदरः दुःखितः आसीत् । नग्नताप्रदर्शनेभ्यः सा प्रतिनिवर्तनीया इति सोदरेण अभ्यर्थितमासीत् ।किन्तु एतत् अवगणय्य पुनरपि प्रतिरूपाभिनयरङ्गे खन्डील् बलोच्या: प्रदर्शनानि आगतानि । एतदेव वधस्य प्रेरणा जाता इति पाक्माध्यमानि सूचयन्ति।

Saturday, July 16, 2016

राकेष् कुमार् चतुर्वेदी सि बि एस् ई अध्यक्षः। 
नवदिल्ली > मध्यप्रदेशतः १९८७ संवत्सरपरिशीलिताङ्गः (cadre) राकेष् कुमार् चतुर्वेदी सि बि एस् ई अध्यक्षपदे केन्द्रसर्वकारेण नियुक्तः।


केरळात् अप्रत्यक्षाः परिवाराः कुत्रगताः? 
नवदिल्ली >केरळात् अप्रत्यक्षाः परिवाराः भीकरसंस्थाम् इस्लामिक् स्टेट् इत्याख्यां प्राप्तवन्तः इति सन्देहमधिकृत्य विदेशकार्यमन्त्रालयस्य सकाशे कापि सूचना नास्तीति विदेशकार्यवक्त्रा विकास् स्वरूपेण उक्तम्। अयं विषयः सुरक्षासेनया अन्वेष्टव्य इति च तेनोक्तम्।

फ्रान्स् देशे पुनरपि भीकराक्रमणम् - ८४ मरणानि। 
नीस् - फ्रान्स् राष्ट्रस्य नीस् नामके समुद्रतटनगरे देशीयदिनाघोषाणां मध्ये जनसञ्चयं प्रति लोरियानं बलेन चालयित्वा चतुरशीति जनान् अमारयत्। शताधिकाः जनाः आहताः। तेषु ५० जनानाम् अवस्था गुरुतरेण वर्तते।
   ३१ वयस्कः  टुणीष्या देशीयो भवति आक्रमणकारी। अतिशीघ्रमागतं ट्रक् यानं जनान् घट्टनेन पातयित्वा किलोमीटर् द्वयपरिमितं सञ्चरति स्म इति दृक्साक्षिभिरुक्तम्।
भीकराक्रमणं भवति नीस् प्रदेशे संवृत्तमिति फ्रान्स् राष्ट्रपतिः  अवोचत्।

अरुणाचले  नाटकीयव्यवहारः - पेम खण्डुः नूतनमुख्यमन्त्री। 
नवदिल्ली >अरुणाचलप्रदेशे नाटकीयव्यवहारेण सर्वोच्चन्यायालयेन  प्रत्यानीतः कोण्ग्रस् सर्वकारः नेतृत्वस्य नाटकीयव्यवहारस्य चर्चायाः चान्ते प्रतिसन्धिं परिहृतवान्। इदानींतनमुख्यमन्त्रिणं नबां तुक्कीवर्यं परिवर्त्य युवनेतारं पेमा  खण्डुं विधानसभानेतृरूपेण चित्वा ४४ कोण्ग्रस् सामाजिकानां समर्थनं दृढीकृतम्। 
   विमतसामाजिकानाम् अभिमतं परिगणय्य एव नेतृत्वपरिवर्तनम् अजायत।  कोण्ग्रस् सामाजिकाः राज्यपालं समेत्य नूतननेतरि स्वेषां सहयोगं समर्थितवन्तः।  अतः विश्वासमतगणना न स्यात्।

Friday, July 15, 2016

कृष्णधनम् - लक्षत्रयाणाम् उपरि विनिमयः निवारणीयः इति SIT
नवदिल्ली > कृष्णधनस्य निर्व्यापनमुद्दिश्य नूतननिर्देशान् समर्प्य अन्वेषण सङ्घः। विनिमयाय लक्षत्रयम्, हस्ते स्थापनाय पञ्चदश लक्षम् च परिधौ भवतः। इदानीं जनाः धनं गृहेषु पालयन्ति इति भूतपूर्व - न्यायाधीशेन एन् .बि .षा महोदयेन उक्ततम्। एतदधिकृत्या सर्वोच्च न्यायालये  पठनपत्रम् समर्पितम् । अधिकं धनं स्वपार्श्वे पालयितुम् इच्छुः आयकर विभागतः अनुमतिः स्वीकरणीयः इत्यपि व्यवस्था स्वीकरणीया इत्यपि निर्देशः पठनपत्रे अस्ति।

दिल्ल्यां मोहल्ला स्वास्थ्यकेन्द्राणि लोके सर्वत्र चर्च्यन्ते। 
नवदिल्ली > अरविन्द् केज्रिवाल् सर्वकारेण दिल्याम् आरब्धानि मोहल्ला इति स्वास्थ्यसेवनकेन्द्राणि राजधानिनिवासिभ्यः बहुभ्यः  निष्किञ्चनविभागेभ्यः आश्वासप्रदानि भवन्ति। शताधिकानि केन्द्राणि दिल्ल्यां सर्वत्र प्रवर्तन्ते। निश्शुल्कप्राथमिकपरिशोधना तथा आधारचिकित्सा रसक्रियाशोधना  न्यूनतममूल्ये औषधानि च अत्र लभन्ते। एतादृशानि स्वास्थ्यकेन्द्राणि न केवलं भारते किन्तु लोके सर्वत्र प्रसिद्धिमाप्नुवन्ति। वाषिङ्टण् पोस्ट् , चिक्कागो ट्रिब्यूण् , एन् डि टि वि , इ पि डब्ल्यू इत्यादयः माध्यमाः एतां पद्धतिम् आशंसन्ते स्म।

केरळे महानगरेषु डीसल् त्रिचक्रिकाणां निरोधः। 
कोच्ची - केरळे तिरुवनन्तपुरं कोच्ची कोष़िक्कोट् महानगरेषु इतःपरं नवीनाभ्यः  डीसल् तैलत्रिचक्रिकाभ्यः अनुमतिः न दातव्येति राज्यस्य यन्त्रवाहनविभागः सर्वकारं प्रति निरदिशत्। वर्तमानाः डीसल् त्रिचक्रिकाः क्रमानुगतेन एल् पि जि , सि एन् जि  इन्धनं प्रति परिवर्तनं करणीयाः इति च निर्देशः कृतः।
  डीसल् यानानि अधिकतया धूमेन वायु मलिनीकरणकारणानि इत्यतः एवायं परिष्कृतिः इति गतागतायोगकेन टोमिन् जे तच्चङ्करिणा उक्तम्।

आभारतं गङ्गाजलं पत्रालयद्वारा। 
कोच्ची > भारतस्य दक्षिणान्तेषु केरळेषु अपि पवित्रं गङ्गाजलं पत्रालयद्वारा अद्य आरभ्य गृहं प्राप्नोति। राष्ट्रव्यापकेण चितैः ८०० पत्रालयैः गंगाजलवितरणाय केन्द्रसर्वकारस्य पद्धतिः भवत्येषा।  ऋषिकेशः गंगोत्री स्थानाभ्यां संभृतं गंगाजलमेव वितरति। २०० मि.लि. , ५००मि.लि. परिमाणेषु पलास्तिक कूप्येषु एव वितरणयोग्यं जलं प्राप्तमस्ति।

Thursday, July 14, 2016

रियो ओलिम्पिक्स् - भारतस्य ४x४०० मीट्टर् वनिता रिले सङ्घाङ्गाः प्रख्यापिताः।

नवदिल्ली > रियो ओलिम्पिक्स् स्पर्धायाः कृते भारतस्य ४x४०० रिले गणेषु वनिता अङ्गानां नाम प्रख्यापितः। टिन्टु लूक्क, अनिल्डा तोमस्  , जिस्ना मात्यु प्रभृतयः गणे अन्तर्भवन्ति । अनु राघवः परित्यक्ता च।

48 बालकर्मकराः मोचिताः।
हैदराबाद् > मैलार देवप्पल्ली देशस्थ मधुरक  निर्माणशालातः अष्ट चत्वारिंशत् (४८) बालिका बालकाः मोचिताः। दुरित पूर्णायाम् आवास व्यवस्थायां पीडिताः एते आरक्षकैः बालरक्षासंस्थया च रक्षिताः। तत्रत्येषु एकचत्वारिंशत् बालिकाः सप्तदशबालकाः च आसन्I तमिळ् नाट् आन्ध्रदेशीयाः भवन्ति एते। निर्माणशाला स्वामिनं विरुद्ध्य दण्डव्यवहारः स्वीकृतःI

 अरुणाचले राज्यपालेन भ्रष्टः सर्वकारः न्यायालयेन प्रत्यानीतः।
नवदिल्ली >अरुणाचलप्रदेशे षण्मासेभ्यः पूर्वं कोण्ग्रस्दलसर्वकारं स्थानभ्रष्टं कृतं राज्यपालस्य क्रियाविधिः सर्वोच्चन्यायालयेन निरस्तीकृतः। नबां तुक्कीवर्यस्य पूर्वभूतःं सर्वकारः न्यायालयेन पुनरवरोधितः। 
     उत्तराखण्डविषयस्य अनुवर्ततया केन्द्रसर्वकारं तथा भाजपादलं प्रति च लब्धमानः प्रत्याघातः भवति एतत्।

त्रिपुरायां मृत्तैलं न लभते
अगर्तला >त्रिपुरायां डीसल् पेट्रोल् तैलानां दौर्लभ्यः। असम् त्रिपुर सीमायां राजवीथी-४४ भग्नः इत्यतः लोरियानानि नागच्छन्ति। २०दिनैः प्रतिसन्धिः अनुवर्तते।

Wednesday, July 13, 2016

दक्षिणचीनासमुद्रे चीनायाः अधिकारो नास्तीति यू एन् न्यायालयः। 
हेग् - दक्षिणचीनासमुद्रमधिकृत्य फिलिप्पैन्स् राष्ट्रं प्रति  सीमाविवादे चीनादेशस्य प्रत्याघातः। तर्कमण्डले चीनायाः अधिकारः नास्तीति ऐक्यराष्ट्रसभान्यायालयस्य प्रमुख विधिः।
    किन्तु हेगस्थान्ताराष्ट्रन्यायालयस्य अयं  विधिः न मान्यतेति प्रस्तुतसमुद्रमण्डलस्य अधिकारीवयमेव, एतस्मिन् विषये न कोऽपि संदेहः इत्येव चीनादेशस्य दृढवादः।
सोपानम्-07 News Reading By Vismaya V. Menon DD Sabha High School N.Paravur

तेरेसा मेय् ब्रिट्टनस्य प्रधानमन्त्रिणी।
लण्टन् - ब्रिट्टन् देशस्य नूतना प्रधानमन्त्रिणी इदानींतन गृहमन्त्रिणी तेरेसा मेय् भविष्यति। ५९ वयस्का सा अद्य अधिकृतिं प्राप्नोति।  स्थानभ्रष्टस्य डेविड् कामरूणस्य अनुगामिनीयं ब्रिट्टनस्य जनाधिपत्यचरित्रे द्वितीया वनिता प्रधानमन्त्री भवति।



महाराष्ट्रायाम् अतिवृष्टिः -  सर्वनाशः; ४ मरणानि।
 नासिक् > उत्तरमहाराष्ट्रायां नासिक् नन्दूर् बार् जनपदयोः  त्रिदिनं यावत् अनुसूतमानया अतिवृष्ट्यागृहभग्नेन च चत्वारः जनाः मृताः। १७९ भवनानि भग्नानि। उपशतं धेनुमृगादयः जलप्रवाहे विनष्टाः।

 श्रीजेषः भारतहोक्कीनायकः।
नवदिल्ली> रियो ओलिम्पिक्स् महामहे भारतस्य होक्कीदलं केरलीयतारः पि आर् श्रीजेषः नेष्यति। ओलिम्पिक्स् होक्कीदलं नीयमानः प्रथमः केरलीयः इति बहुमतिरपि श्रीजेषेण करस्थीकृता। २०१४ तमे वर्षे इञ्चियोण् एष्यन् कायिकमेलायां सुवर्णपदकं सम्पादयित्वावा एव भारतम् ओलिम्पिक्स् योग्यतां प्राप्तम्। तदा पाकिस्तानं श्रीजेषस्य प्रभावे पराजित्य सुवर्णं प्राप्तम्। समीपकाले लण्टने सम्पन्ने चाम्प्यन्स् चषकस्पर्धासु भारतं प्रति जितचषकम् आनीतवानसौ । ऐदंप्राथम्येन अन्तिमचरणं प्राप्तं भारतं रजतपदकं स्वायत्तीकृतवच्च।

Tuesday, July 12, 2016

प्रधानमन्त्री केनियायां; सप्त सन्धयः हस्ताक्षरीकृताः।
 नेय्रोबी> भारतप्रधानमन्त्री नरेन्द्रमोदी स्वस्य आफ्रिकन् पर्यटनवेलायां केनियां प्राप्य ७ सम्मतपत्राणि अंगीकृतानि। प्रतिरोधः, व्यवसायः, नयतन्त्रं भवननयविकसनम् इत्यादिविषयेषु हस्ताक्षराणि कृतानि।विदेशसन्दर्शनं परिसमाप्य मोदिवर्यः अद्य भारतं प्रत्यागच्छति।

Monday, July 11, 2016

भारतटान्सानियाभ्यां सन्धिपंचकं कृतम्।
 दारेस्सलां> प्रधानमन्त्रिणः नरेन्द्रमोदिनः टान्सानियासन्दर्शनवेलायां राष्ट्रद्वयेन  पंच सन्धिपत्राणि हस्ताक्षरीकृतानि। जलवितरणं, जलविभवप्रबन्धः विकासश्च, कर्मपरिशीलनं, नयतन्त्रं, उद्योगविकासः इत्येतेषु विषयेषु एव सहकरणं कांक्षितम्।

वार्तामुक्तकानि
 यूरो चषकः फ्रान्स् दलं पराजित्य पोर्चुगल् दलेन करस्थीकृतः।
 सुडान् देशे सैनिकानां विमतभटानां च मिथः संघर्षे272 जनाः हताः।
 केरलतः अप्रत्यक्षेषु नवदशजनेषु केचन ऐ एस् शिबिरं प्राप्तवन्तः इति केन्द्ररहस्यान्वेषणसंस्थया स्थिरीकृतम्।

Sunday, July 10, 2016

केचित् केरळीयाः ऐ एस् प्रविष्टा इति सन्देहः - केन्द्र संस्थया अन्वेषणम् आरब्धम्। 
 कासरगोड् > कासरगोड् पालक्काट् प्रदेशाभ्याम् अप्रत्यक्षाः षोडश युवजनाः इस्लामिक स्टेट् (ऐ एस्) इति भीकरसंघटनायां अंगत्वं प्राप्ताः इति सूचना लब्धा। अतः भारतस्य अन्ताराष्ट्र गुप्तचरविभागेन - रो - अन्वेषणम् आरब्धम्। कासरगोड् जनपदात् १२ पालक्काट्तः ४ च युवकाः मासैकात् पूर्वं दुरूहसन्दर्भे अप्रत्यक्षाः आसन्। धार्मिककार्यार्थमित्युक्त्वा जूण् पञ्चमे दिने स्वगृहं त्यक्तवतां केषाञ्चन बन्धुजनैः लब्धः दूरवाणीसन्देशः अफ्गानिस्तानादागत इति प्रत्यभिज्ञातम्। किञ्च एतेषु द्वाभ्यां गतदिने लब्धे वाट्स् आप् सन्देशे ऐ एस् संस्थायाः आशयाः दृष्टाः। तदनन्तरम् अप्रत्यक्षानां बान्धवाः मिलित्वा याचिकां समर्पितवन्तः। 

"आनन्दामृतं संस्कृतं पठनशिल्पशाला"

कोच्ची >एरणाकुलं जनपदे वलयन्चिरङ्गर प्रौढतम विद्यालये  प्रचलित एकदिनसंस्कृतपठनशिल्पशाला छात्राणां आनन्दामृतसंस्कृत शिल्पशाला आसन्। छात्राणां
आनन्दवर्धनं, ज्ञानवर्धनं, संस्कारवर्धनं च संस्कृत-पठनशिल्पशाला आसन् । अस्य विद्यालयस्य "संस्कृतसभा"-समायोजितं इयं शिल्पशाला। विद्यालयस्य संस्कृत अद्यापिके सौम्या, नव्यादेवी च नेतृत्वं  कृतवत्यौ संस्कृत-अध्यापकौ राजेष् कुमारः, हरिवास:, अध्यापिके निषा एम् के, श्रीमोल्  च कक्ष्या चालितवन्तः। पञ्चमिकक्ष्यादारभ्य दशमिकक्ष्यापर्यन्तं पठन्ति अष्ठोत्तरशतं (१०८)छात्रा: उपस्थिता:। शिल्पशालाया: उद्घाटनं अस्य विद्यालयात् विरमिता पूर्वसंस्कृतअद्यापिका वसन्तकुमारी अकरोत्। अध्यक्षपदवि अस्य विद्यालयस्य प्रधान अध्यापकः श्री आनन्दकुमारेण अलंकृतः। संस्कृत अध्यापिकया सौम्यया धन्यवाद समर्पणं कृता। सायं चतुर्वादने कक्ष्या समाप्ता।

सर्वकारविद्यालयानाम् अवस्थाम् उन्नीतुम् आयव्ययपत्रके सहस्रकोटिरूप्यकाणि। 
अनन्तपुरी > केरळेषु सर्वकारविद्यालयानां पदवीम् उत्कृष्टं कर्तुं सहस्रकोटि रूप्यकाणि आयव्ययपत्रे समर्पितानि। तन्त्रसाङ्केतिके उत्कृष्टतां प्रापयितुं पञ्चशतकोटि रूप्यकाणि च अर्पितानि। छात्राणां कृते गणवेषं सौविध्येन दास्यति। प्रतिविधानसभामण्डलम् एकैकं विद्यालयम् अन्ताराष्ट्रपदवीं प्रापयिष्यति इति च पत्रके विभावनं करोति।

प्रथमम् आयव्ययपत्रकं जनकीयम्। 
 अनन्तपुरी > केरळस्य वित्तमन्त्रिणा डो. तोमस् ऐसक्केन विधानसभायाम् अवतारितं प्रथमम् आयव्ययपत्रं जनकीयं वर्तते। निर्वाचनवाग्दानानां सर्वकारस्य राजनैतिकसमीपननां च प्रामुख्यं कल्पयित्वा एव डो. ऐसक्कः आयव्ययपत्रम् अवतारितवान्।
विपणीतः भूरिशः धनं समाहृत्य आधारसौविध्यविकसनं सुस्थिरार्थिकाभिवृद्धिश्च अस्यायव्ययपत्रकस्य मुख्यौ  विकसनलक्ष्यौ। एतदर्थं विंशतिसहस्ररूप्यकाणां मान्द्यविरुद्धपद्धतिः प्रख्यापिता।

काश्मीरे अक्रमः - ११ मरणानि। 
श्रीनगरम् >भीकरसंस्थायाः हिस्बुल् मुजाहीन् इत्यस्यायाः नेता सुरक्षासेनया हतः इत्यस्यां घटनायां प्रतिषिध्य काश्मीरे सम्पन्ने सञ्चलने अक्रमद्वारा ११जनाः हताः। त्रयः आरक्षकाः अप्रत्यक्षाः। षट्विंशत्यधिकशतजनाः व्रणिताः। तेषु९६ सैनिकाः भवन्ति।
  अनन्तनाग् जनपदे बडूरायां  गतशुक्रवासरे एव सामाजिकमाध्यमद्वारा भीकरसंस्थां प्रति युवकान् नियुज्यमानः बुर्हान् मुसाफिर् वानि नामकः भीकरनेता सुरक्षासेनया हतः। तत एव जनाः वीथिं प्राप्य अक्रमं कृतवन्तः।
  काश्मीरे अरक्षितावस्था जाता। अमर्नाथयात्रा स्थगिता। रेल् गतागतं च स्तम्भितम्।

Saturday, July 9, 2016

भिन्ननलिङ्ग विभागेभ्यः मेट्रो रेल़् मध्ये उद्योगः ।
    कोच्ची > भिन्नलिङ्‌गविभागेभ्यः कोच्चीमेट्रो मध्ये उद्योगं दातुं उन्नताधिकारिभिः निश्चितः । कोच्ची मेट्रो रेयिल् अध्यक्षः एलियास् जोर्ज कोच्ची नगरपरिधेः आरक्षकाधिकारिणा एं पि दिनेशेन कृतायां चर्चायामेव निर्णयः स्वीकृत: । निर्णयोऽयं प्रवृत्तिपथमागतः चेत् भिन्नलिङ्गविभागेभ्यः सर्वकारोद्योगं दीयमानः प्रथमं सर्वकारस्थापनं भविष्यति के.एं. आर्.एल् Iकोच्ची आरक्षकाधिकारिणः एव अयमाशयः। कोच्ची मेट्रो पद्धत्यां परिपालनशुचीकरणादिकं कर्तुं कुटुम्बश्रीविभागाः परिगणनायामासन्।

 शबरिमलायां स्त्रीप्रवेशनम् - न्यायाधिपस्थानं पुनःसंघटितम्‌
Image result for sabarimala नवदहली > शबरिमलायां स्त्रीणां प्रवेशसम्बन्धतया समर्पितं निवेदनं परिगण्यमानं उच्चतरन्यायालयस्य न्यायाधिपस्थानं पुनःसंघटितम्। न्यायाधिपौ कुर्यन् जोसफ्, गोपाल गौडा च परिवर्तितौ। तयोः स्थाने न्यायाधिपा भानुमती , सि. नागप्पः च नियमितौ वर्तेते। न्यायाधिप: दीपक् मिश्रः एव अध्यक्षः। निवेदनमधिकृत्य अन्तिमवादश्रवणं जायमानेऽस्मिन् अवसरे कृतं पुनः संघाटनं विधिप्रख्यापनं विलम्बं करिष्यतीति विदग्धाः अभिप्रयन्ति।