OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, July 7, 2016

केन्द्रमन्त्रिसभा पुनर्रचिता - जावदेक्करः मानवशेषिविभवमन्त्री। 
नवदिल्ली - नवदश नवमन्त्रिणः अपि सन्निवेश्य नरेन्द्रमोदिमन्त्रिसभा पुनःसंघटिता। पञ्चमन्त्रिणः तिरस्कृताः। विभागेष्वपि  पुनर्विन्यासः जातः। शैक्षिकमण्डले विवादभूतां मानवशेषिमन्त्रिणीं स्मृति इरानीं तिरस्कृत्य तत्स्थाने प्रकाश् जावदेक्कर् वर्यं नियुक्तवान्। स्मुतिवर्यायै वस्त्रव्यापारनियन्त्रणविभागः (Textile) दत्तः। नीतिन्यायविभागः सदानन्दगौडातः रविशङ्कर प्रसादं प्राप्तः। वार्तावितरणविभागस्य दायित्वं अरुण् जय्टिलि वर्यात् वेङ्कय्य नायिडु वर्यस्य कृते परिवर्तनं कृतम्। दलित-अपवर्तितविभागेभ्यः अधिकं प्रातिनिध्यं दत्वा एव पुनःसंघाटनं प्रधानमन्त्रिणा कृतम्। उत्तरप्रदेश उत्तराखण्ड विधानसभयोः निर्वाचनं लक्षीकृत्य एवायं परिष्कारः।

 बोम्बे, मद्रास् उच्चन्यायालययो: नाम परिवर्त्यते । 
          नवदहली > बोम्बे मद्रास् उच्चन्यायालययोः नाम परिवर्तयितुं केन्द्रसर्वकारस्य निर्णयः Iउच्चन्यायालययोः नाम यथाक्रमं मुंबई , चेन्नै इत्येवं परिवर्त्यते । एतदर्थं नियमकार्यक्रमाः सर्वकारेण आरब्धाः । सर्वकारेण नामपरिवर्तनाय अनुमतये पत्रिका लोकसभायां समर्प्यते। द्वयोरपि नगरयो: नाम पूर्वमेव परिवर्तितमासीत् , किन्तु उच्चन्यायालययोः नाम विना परिवर्तनं स्थितमासीत्।

केन्द्रसर्वकारस्य सहयोगेन केरळेषु विकासपद्धतीनाम् आविष्काराय केरलसर्वकारः ।
          तिरुवनन्तपुरम् > केरलेषु विविधमण्डलेषु विक्सनपद्धतीनाम् आविष्काराय पूर्तीकरणाय च केन्द्रसर्वकारस्य सहयोगः आवश्यकः इति केरलसर्वकारः। केन्द्रसहयोगेन आधारसौकर्यविकसनस्य प्रामुख्यं दीयतेति सर्वकारः। तत्रापि राज्यस्य आधारसौकर्यविकसनस्य सम्बन्धतया  सर्वत्र शौचालयनिर्माणस्य प्रामुख्यं कल्प्यते। केरलेषु अधिकारं प्रविष्टः नूतनसर्वकारः नूतनां धनव्ययगणनपत्रिकां शुक्रवासरे नियमसभायां समर्पयिष्यति।पत्रिकायां विविधाः जनक्षेमपद्धतयः,जैवकृषिप्रोत्साहनं, निक्षेपसमाहरणवर्द्धनं,विविधानां कराणां समाहरणं,फोर् स्टार् मद्यशालाभ्यः अनुमतिः इत्येवं बहूनां प्रमुखानां कार्याणां विषये परामर्शाः सन्तीति सूचनाः।

 कृषकेर्भ्यः केन्द्रसर्वकारस्य धनसाहाय्यम् ।  
नवदहली > राष्ट्रे कष्टतामनुभवतां कर्षकेभ्य: केन्द्रसर्वकारस्य धनसाहाय्यम् । ह्रस्वकालाधारेण एव धनसाहाय्यं दीयते। ७% आदायानुपाते ३ लक्षं रूप्यकाणि एव साहाय्यत्वेन दीयन्ते। एकः वर्षः एव प्रत्यर्पणसमयः। आंशिकत्वेन धनप्रत्यर्पणाय अवसरः अस्ति। धनप्रत्यर्पणे निष्ठा पालयते चेत् आदायानुपातः ४ % इति न्यूनीकरिष्यतीत्यपि सर्वकारेण सूचितमस्ति।


विज्ञानपीठपुरस्कारः डो. एन् पि उण्णि वर्याय। 
कोच्ची - पेरुम्पावूर् श्रीशङ्करा ट्रस्ट् संस्थया दीयमानाय  विज्ञानपीठं पुरस्काराय कालटी श्रीशङ्कराचार्य संस्कृत विश्वविद्यालयस्य भूतपूर्वः उपकुलपतिः डो. एन् पि उण्णिवर्यः अर्हति। संस्कृतभाषायां तथा भारतीयदर्शनेषु च अगाधपाण्डित्यं प्रदर्शनीयेभ्यः एव पुरस्कारः लक्ष्यते। अष्टमदिनाङ्के प्रभाते एकादशवादने ऐरापुरं श्रीशङ्कर विद्यापीठ कलालये  आयोज्यमाने सम्मेलने पुरस्कारं समर्पयिष्यति।