OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

New Words

NEW WORDS IN SANSKRIT

 अन्तर्जाल-संगोष्ठी- online seminar ( webinar)
word published on 2020 may 2 AH

प्रादेशिकसाधनासम्पत्तिकेन्द्रः- word published on 2023 May 23 AH Link

आकाशबाणः  Rocket

कार्यकारि निदेशक:  Managing Director

कृष्णधनम्           Black money

धनादानयन्त्रम् ATM (All Time Money) 

दृश्य-मुद्रिकांशः  Video Clipping

रासायनिकमधुसूदनी-Insulin. TNK News published on September 25 Link

लकुचम् ,उत्कोच: Corruption

 वैैराणुः- Virus AH
word published on 2020 Jan 13

सचिवः               secretary

साक्षात्कार:             Interview

उदग्रछायाग्राही - Helicam/ Drone (AH)

अणुप्रैषः= विद्युलेखः - = Email

विनामी (Benami) = विशेष-नाम। AH

स्निग्धसुवासकः = baby talcum powder (AH) word published on  6 April 2023

चित्रमुद्रा - Postal Stamp (AH) 

word published on Oct. 2019

विशेषघटना - Phenomenon (AH)

word published on 20th Nov. 2020 

कृत्रिमश्वसनसहायी अथवा कृत्रिमजीवानुसन्धानप्रवर्तिका = Ventilator. (Dr. Narayanankutty T) published on

अभिज्ञानचित्रम् - Logo (AH- word published on 10/02/2022)

Governor राज्यपालः

 Ambassador राजदूतः

Embassy दूतावासः

China चीनः / चीनराष्ट्रम् ( न तु स्त्रीलिङ्गे चीना )

प्रादेशिकसाधनासम्पत्तिकेन्द्रः - Regional  Resource

  centre. AH 


संगणक-विषयक-शब्दावली 

(1) ID.— परिचयपत्रम्

(2) Data – टंकितांश:

(3) Edit – सम्पादनम्

(4) Keyboard – कुंचिपटलम्

(5) Timeline – समयरेखा 

(6) Login – प्रवेश:

(7)Share - वितरणम्, प्रसारणम्

(8) Laptop – अङ्कसंगणकम्

(9) Search  - अन्वेषणम्

(10)Default  -- पूर्वनिविष्ठम्

(11)Input –निवेश:

(12)Output  फलितम् 

(13)Block – अवरोध:

(14)Display – प्रदर्शनम् / विन्यास:

(15)Wallpaper  भीत्तिचित्रम्

(16)Theme –विषयवस्तु:

(17)User –उपभोक्ता

(18) Smart phone  कुशलदूरवाणी / समर्थदूरवाणी

(19)Tag - चिह्नम् / सूचकपत्रम्

(20)Setup – प्रतिष्ठितम्

(21)Install  - प्रस्थापना / प्रतिस्थापनम्

(22)Privacy  - गोपनीयता 

(23)Manual – हस्तक्रिया 

(24)Laptop – अंकसंगणकम्

(25)Accessibility  --अभिगम्यता

(26)Error –त्रुटि

(27)Pass word – गूढशब्द:

(28) Code no. - कूटसंख्या

(29) Pen drive - स्मृतिशलाका
(30) Upload -
समारोहणम् ।

(31) Download - अवरोहितमुद्रणम्

(32) scanner पत्रबिम्बकम्

(33) screen saver पटलरक्षकम्

(34) script ऋमादेशः

(35) scroll सारणम् 

(36) search अन्वेषणम्

(37) server वितरकम्

(38) Shift key व्यावर्तककीलम्

(39) soft copy अङ्कीयप्रतिकृति:

(40) software तन्त्रांशः

(41) storage सम्भारः

(42) surfing सञ्चरणम्

(43) status bar स्तिथिशलाका

(44) sort key विन्यासकीलम्

(45) Cyber hacker तन्त्रनियन्त्रकचोरः AH