OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, April 4, 2024

 भूमेः अन्तर्भागे ७०० कि. मि आगाधे महासमुद्रः विज्ञानलोके अद्भुतमावहन् परिलसति।

  भौमोपरितले संदृश्यमानानां समुद्राणाम् अपेक्षया अधिकजलसञ्चययुक्तः बृहत् समुद्रः भूमेः अन्तर्भागे अस्ति इत्येतत् अद्भुतं जनयति। इल्लिनोयस्थे इवान्स्टणे नोर्त् ईस्टेण् विश्वविद्यालयस्य वैज्ञानिकैः एव समुद्रः संदृष्टः। भूमेः अन्तर्भागे ७०० कि. मि. अगाधे बृहत् जलसञ्चयः अस्ति इति तैः संदृष्टः। भौमोपरितलसमुद्रस्थजलापेक्षया त्रिगुणितं जलम् अत्र अस्ति इति वैज्ञानिकाः अभिप्रयन्ति। रिङ् वुटैट्ट् नाम शिलान्तर्भागे एव समुद्रः संदृष्टः।