OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, April 26, 2024

 लोकसभानिर्वाचनं - द्वितीयसोपानम् अद्य। 

८८ मण्डलानि मतदानमपेक्षन्ते। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य द्वीतीयचरणम् अद्य विदधाति। १२ राज्येषु एकस्मिन् केन्द्रीयशासनप्रदेशे च ८८ मण्डलेषु निर्वाचनं भविष्यति। 

  केरलं - २०, असमः - ५, बिहारं - ५, छतीसगढं - ३, कर्णाटकं - १४, मध्यप्रदेशः - ६, महाराष्ट्रं - ८, मणिपुरं - १, राजस्थानं - १३, त्रिपुरं - १, उत्तरप्रदेशः - ८, पश्चिमवंगः - ३, जम्मु काश्मीरं १ । एवमेव राज्याधारानुसारं मण्डलानां संख्या। 

   ८८ मण्डलेषु स्वतन्त्रान् अभिव्याप्य १२०२ स्थानाशिनः जनविधिमपेक्षन्ते। तेषु राहुल गान्धी, राजीवचन्द्रशेखरः, एच् डि कुमारस्वामी, ओम् बिर्ला, पप्पु यादवः, तारिख् अन्वरः, भूपेश बाहलः इत्यादयः प्रमुखाः भवन्ति।

Thursday, April 25, 2024

 EVM भञ्जनस्य प्रमाणं नास्ति - सर्वोच्चन्यायालयः।

    नवदिल्ली> सुव्यक्तं प्रमाणं विना विद्युत् मतदानयन्त्रं (electronic votting mechine) सम्बन्ध्य निर्देशं प्रदातुं शक्यते वा इति सर्वोच्चन्यायालयः अपृच्छत्। वि वि पाट् इति पेटिकायां विद्यमानानि काकदपत्राणि सम्पूर्णतया गणनीयानि इत्यावश्यकीं याचिकां परिगणय्य आसीत् न्यायालयस्य प्रश्नकरणम्। याचिकां संबन्ध्य निर्वाचनाधिकारिणां विशदविवरणं श्रुत्वानन्तरं निर्णयोक्तये याचिका पार्श्वे संस्थापिता।

 ५००० कोटि रूप्यकाणां युद्धोपकरणानि। युक्रैनाय  ब्रिट्टणस्य सैनिकसाहाय्यम्। 

  युक्क्रै साहायकः ब्रिट्टणः २०२२ फेब्रुवरिमासतः लक्षं कोटि रूप्यकाणां (महा पद्मम् १०००००००००००) साहाय्यं कृतम् इत्यस्ति ब्रिट्टणस्य विधानसभायाः गणना। विनाविलम्बं ५०० दशलक्षं पैण्ड् मूल्ययुतानि युद्धोपकरणानि प्रदातुं निश्चितं इति उक्रेनस्य राष्ट्रपतिना व्लाडिमिर् सेलन्स्किना उक्तम् ॥

Sunday, April 21, 2024

 मानवाधिकारः उल्लङ्घितः - इस्रयेलस्य सैनिकविभागस्य रोधाय पर्यालोच्यते  यू एस् राष्ट्रेण। 

   वाषिङ्टण्> इस्रयेलस्य सैनिकविभागेन मानवाधिकारः उल्लङ्घितः इति विषये  सैनिकविभागस्य रोधाय   यू एस् राष्ट्रेण पर्यालोच्यते। ईदृशः राोधः इस्रायेलं विस्द्ध्य इदंप्रथमतया भवति। युगपदेव यू एस् राष्ट्रस्य निश्चयं विरुध्य इस्रयेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विप्रतिपत्तिः प्रकाशिता। अस्माकं सैनिकाः भीकरान् विरुध्य युद्धं कुर्वन्तः सन्ति। अवसरेऽस्मिन् तान् विरुद्ध्य प्रक्रमः इति अधर्म एव भवति इति नेतन्याहूमहोदयेन उक्तम्।

Friday, April 19, 2024

 भारते जनविधेः अद्य शुभारम्भः। 

प्रथमसोपाने १०२ मण्डलेषु मतदानम्। 

नवदिल्ली> भारते लोकसभानिर्वाचनस्य अद्य शुभारम्भः। विविधराज्येषु १०२ संसदीयमण्डलेषु प्रातः सप्तवादनतः षट्वादनपर्यन्तं मतदानं विधास्यति। 

  अरुणाचलं २, असमः ५, बिहारं ४, मध्यप्रदेशः ६, महाराष्ट्रं ५, मणिपुरं २, राजस्थानं १३, मेघालयः २, तमिलनाट् ३९,उत्तरखण्डः ५, बंगालः ३, उत्तरप्रदेशः ८, छतीसगड्, लक्षद्वीपः, जम्मुकाश्मीरं, मिसोरमः, नागलान्ट्, पुतुच्चेरी, सिक्किमः,त्रिपुरं - एकैकम् इत्येषु संख्याकेषु  मण्डलेषु प्रथमसोपाने निर्वाचनं भविष्यति।

Thursday, April 18, 2024

 'नेस्ले' संस्थया भारते विक्रयमाणेषु शिशुभोज्येषु प्रचुरप्रमाणं शर्करा इति प्रवादः। 


नवदिल्ली> प्रमुखया  शिशुभोज्यनिर्मात्रा नेस्ले' नामिका संस्थया आभारतं विक्रयमाणेषु 'सेर्लाक्' अभिव्याप्य शिशुभोज्येषु अधिकपरिमाणं शर्करा विद्यते इति पब्लिक् ऐ नामिकया संस्थया कृते अन्वेषणात्मकानुशीलने विज्ञाप्यते। किन्तु अमेरिका यू के जर्मनी इत्यादिषु राष्ट्रेषु शर्करायाः अधिकसान्निध्यं न दृश्यते इति तेषां प्रवादे प्रस्तूयते। 

  भारतमभिव्याप्य नीच-मध्यस्तरीयराष्ट्रेषु एव ईदृशं विपणनं क्रियते। शिशिभ्यः सज्जीक्रियमाणेषु दुग्ध-धान्यसहितेषु  भोज्यवस्तुषु सिता मध्वादिमधुरवस्तूनाम् उपयोगः  तेषु अतिस्थूलतादीनां रोगाणां कारणाय भविष्यतीति अभिज्ञमतम्। एतत् अन्ताराष्ट्रियमार्गनिर्देशानां लङ्घनमिति अनुशीलने परामर्शमस्ति। 

  भारतं विना दक्षिणाफ्रिका फिलिपीन्स् इन्डोनेष्या इत्यादिषु राष्ट्रेषु नेस्ले संस्थया अधिकपरिमाणयुक्तानि शिशिभोज्यानि विक्रीयन्ते।

Wednesday, April 17, 2024

 संघलोकसेवा-परिणाम: प्रकाशितः।

- युवराजभट्टराई -

नवदिल्ली> संघ-लोक-सेवा-आयोगेन (Union Public Service Commission) गत-वर्षस्य नागरिक-सेवा-परीक्षायाः अंतिमः परिणामः घोषितः अस्ति। आदित्य-श्रीवास्तवेन परीक्षायां शीर्षस्थानम् अवाप्तम्। अनिमेष-प्रधानेन द्वितीयं, डोनुरु-अनन्या-रेड्डी इत्यनया च तृतीय-स्थानम् सप्राप्तम्। आयोग-द्वारा नियुक्ति-कृते आहत्य षोडशोत्तर-एकसहस्र-अभ्यर्थिनः अनुशंसिताः सन्ति।

 दुबई मध्ये तीव्रवृष्टिकारणेन जलोपप्लवः

मेट्रोस्थानानि विमाननिलयाः बृहदापणानि च जलेन प्लावितानि, सुरक्षादृशा नैकेषां विमानयानानाम् उड्डयनम् कृतम्।

  संयुक्तारब् एमीरातस्य अबू धाब्यां, दुबय्याम्,  अल् ऐन् नगरे च सञ्जातया महत्या वृष्ट्या जलौघस्य दु:स्थिति: समुत्पन्ना वर्तते। येन तत्रत्यस्य वीथीगमनस्य रेल्पट्टिकामार्गस्य; उड्डयनमार्गस्य च यातायातेषु गमनागमनस्य च भृशं दुष्प्रभाव: जायते।  अतिवृष्ट्या-दुष्प्रभावितेषु नगरेषु कार्यालया:, विद्यालयाः, अन्यकार्यसंस्थाश्च पिहिता: सन्ति। विदाङ्कुर्वन्तु यत् खातिदेशस्य संयुक्त अरब् अमीरातस्य कतिपय-भूभागेषु मंगलवासरस्य प्रात: कालात् प्रभृति: दुरापन्नाया: अतिवृष्ट्या: झञ्झावातस्य च  अनन्तरं तत्रत्यानां सर्वसाधारणानां जनजीवनम् अस्तं व्यस्तं  सङ्कटाकुलं च जातम् अस्ति। विशेषत: दुबय्या: मार्गेषु जलभरणस्य समस्‍या  समुत्पन्ना  अस्ति। मार्गेषु भरितेन एकत्रितेन च जलेन  गमनागमनार्थं यातायातमपि  अतिशयेन  दुष्प्रभावितम् अस्ति।

Tuesday, April 16, 2024

 इरानं विरुद्ध्य प्रतिप्रहरेषु भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना बहिरागता।

  न्यूयोर्क् - टेल् अवीव्> इरानं विरुद्ध्य प्रति प्रहरेषु इस्रायेलेन सह भागं स्वीकर्तुं न शक्यते इति यू एस् राष्ट्रस्य पूर्वसूचना प्रदत्ता। वार्तेयम् अन्ताराष्ट्र वार्तामाध्यमैः प्रतिवेदितम्। सन्दर्भेऽस्मिन् इरानं विरुध्य प्रक्रमाः कथम् आयोजनीयाः इति निर्णयं विना युद्धसमितिः विनिर्गता।

Friday, April 12, 2024

 खालिस्थान् नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। 

 नवदिल्ली>  खालिस्थान् इति नाम निरोधितदलस्य  नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। खालिस्थान् ज़िन्दाबाद् फोर्स् इति तीव्रखालिस्थान् दलस्य नेता प्रभप्रीतसिंहः दिल्ली विमाननिलयतः संग्रहीतः। जर्मनि राष्ट्रं केन्द्रीकृत्य भीकरवादिनः संयोजितवान् इति कारणेन पञ्चाब् आरक्षकस्य विशिष्टायोजकैः संग्रहीतः।

Wednesday, April 10, 2024

 लोकसभानिर्वाचनम् : तत्कालीननिरीक्षणाय २००० छायाग्राहिणः सज्जीकृताः।

   तिरुवनन्तपुरम्> लोकसभानिर्वाचनं पुरस्कृत्य विपुलाः निरीक्षणसुविधाः सज्जीकृताः। तदर्थं २,२१२ छायाग्राहिणः सज्जीकृत्य तत्कालीननिरीक्षणं प्रचलत् अस्ति इति मुख्यनिर्वाचकाधिकारिणा सञ्जय् कौल् महोदयेन आवेदितम्। निर्वाचनं संबन्ध्य ये व्याजवार्ताः प्रचरिष्यन्ति तेषामुपरि कठिनप्रक्रमान् स्वीकरिष्यन्ति इति महोदयेन सूचितमस्ति।

Monday, April 8, 2024

 पंजाबहरियाणयो: विभिन्नभागेषु अपि भूकम्पः

युवराजभट्टराई-

    राष्ट्रिय-भूकम्प-विज्ञापन-केन्द्रेण प्रतिपादितं यत् भूकम्पस्य हिन्डोल: रात्रौ 9:34 वादने अनुभूत:। चंडीगढम् समेत्य पञ्जाब-हरियाणयो: विभिन्न-भागेषु अपि भूकम्पस्य अल्पप्रभावयुता: हिन्डोला: समनुभूता:। शिमलायां ऋतुविज्ञानविभागस्य अधिकारिभि: प्रोदितं यत् भूकम्प: चंबा जनपदे 10 किलोमीटर्-मितायां गहनतायाम् आगत:। अधिकारिण: प्रतिपादितवन्त: यत् कतिपयकलायां यावत् समागतायाम् अपि अस्मिन् भूकम्पे हिमाचलप्रदेशस्य केष्वपि भूभागेषु जन-धनक्षति: नैव सूच्यते।


हिमाचल-प्रदेशस्य धरा हिन्डोलिता, (5.3) दशमलवोत्तर त्र्यधिक-पञ्च-मिताद् तीव्रतायुताद् भू हिन्डोलनाद् भीता: पर्वता:, परं साम्प्रतं न जाता काचिद् जनधनक्षति:।

  हिमाचल-प्रदेशस्य चम्बां, हमीरपुरं, कुल्लूं च समेतेषु समीपवर्तिषु अपि क्षेत्रेषु वारद्व्यं भूकम्पस्य प्रचण्ड: हिन्डोल: अनुभूत:। परं सौभागधेयेन कासांचित् जनधनक्षतीनां सूचना नास्ति। नुकसा नेशनल् सेंटर् फॉर् सीस्मोलॉजी इत्यनेन भूकम्प-विज्ञान-विभागेन एतद्विषये पुष्टि: प्रदत्ता अस्ति। वस्तुतः भागेन प्रतिपाद्यते यत्  भूकम्पमापिन्याम् अस्य भूकम्पस्य तीव्रता 5.3 मिता वेगयुता अवर्तत। अनेन कारणेन तत्रत्याः जनाः भयभीता: जाता: वर्तन्ते। जनानाम् अनुसारेण एष: भूकम्प-हिन्डोल: रात्रौप्राय: सार्ध नववादने (9:33 ततश्च 9:36 वदने अपि अनुभूत:। चण्डीगढ़मध्ये अपि सामान्य: अल्पप्रभावी भूकम्प: अनुभूत:। सूचनाया: अनुसारेण, हिमाचलप्रदेशस्य कांगड़ाजनपदे अद्यत: 120 वर्षाणि पूर्वं 1905 तमे वर्षे अस्मिन्नेव दिने अप्रैल चतुर्थ्यां एक: विनाशकर: भूकम्प: आगत: आसीत्। तस्मिन् अवसरे कांगड़ा ध्वस्तीभूत: आसीत्। चम्बा प्रशासनेन प्रतिपादितं यत् रात्रौ 9.34 वादने भूकम्प-कारणेन जनपदस्य भूरि क्षेत्रेषु जनैः भूकम्प-हिन्डोला: अनुभूता:। अस्य भूकम्पस्य केन्द्रम् पांगी इत्याख्ये क्षेत्रे आसीत्। भूकम्पस्य कारणेन जातस्य जनधनहाने: विषये संज्ञानम् अभिस्वीकर्तुं प्रकाशयितुं च स्‍थानीया: अधिकारिण: विनिर्दिष्टा: सन्ति। 

 भारत-पेरू-व्यापारोपवेशनसाहमत्यम् 

- युवराज भट्टराई

   भारतस्य पेरू देशस्य च मध्ये व्यापार-साहमत्य-मन्त्रणोपवेशनस्य सप्तम: चरण: नव दिल्ल्यां समारब्ध: अस्ति। उभयो: देशयो: मध्ये व्यापार-निवेश- संवर्धनार्थं द्विपक्षीय-सहयोगस्य विवर्धनम् भवति उपवेशनस्य उद्देश्यम्। एषः पदक्षेप: भारत-पेरू-देशयो: मध्ये आर्थिक-विकासस्य समुन्नयनार्थं, द्वैपाक्षिक-सम्बन्धानां सुदृढीकरणस्य च दिशायां देशयो: प्रतिबद्धताया: प्रमाणमस्ति इति वाणिज्योद्योग-विभागेन एकस्मिन् सामाजिक-सञ्जालीये सन्देशे प्रोक्तम्।

Sunday, April 7, 2024

 कोविड् वैराण्वपेक्षया १०० गुणितः शक्तियुक्तः अणुः आगच्छति।

   कोविड् वैराण्वपेक्षया शक्तियुक्तः पक्षिज्वरः मानवेभ्यः भीषां जनयति इति वैज्ञानिकाः पूर्वसूचनां प्रसारयन्तः सन्ति। H5N1 इति पक्षिज्वरस्य विभेदेन एव वैज्ञानिकाः चिन्ताकुलाः जाताः। रोगबाधितेभ्यः ५०% जनाः मृतिं पतिष्यन्ति इत्यस्ति प्रतिवेदनम्। पक्षिणः तथा जन्तवः च अनेन वैराणुना बाधित्वा मृतिं यास्यन्ति।

Thursday, April 4, 2024

 भूमेः अन्तर्भागे ७०० कि. मि आगाधे महासमुद्रः विज्ञानलोके अद्भुतमावहन् परिलसति।

  भौमोपरितले संदृश्यमानानां समुद्राणाम् अपेक्षया अधिकजलसञ्चययुक्तः बृहत् समुद्रः भूमेः अन्तर्भागे अस्ति इत्येतत् अद्भुतं जनयति। इल्लिनोयस्थे इवान्स्टणे नोर्त् ईस्टेण् विश्वविद्यालयस्य वैज्ञानिकैः एव समुद्रः संदृष्टः। भूमेः अन्तर्भागे ७०० कि. मि. अगाधे बृहत् जलसञ्चयः अस्ति इति तैः संदृष्टः। भौमोपरितलसमुद्रस्थजलापेक्षया त्रिगुणितं जलम् अत्र अस्ति इति वैज्ञानिकाः अभिप्रयन्ति। रिङ् वुटैट्ट् नाम शिलान्तर्भागे एव समुद्रः संदृष्टः।

Wednesday, April 3, 2024

 ताइवानदेशे प्रचण्ड: भूकम्प:

-युवराजभट्टराई -

 ताइवान् देशे समागते प्रचण्डे भूकम्पे न्यूनान्न्यूना:  नवजना: मृता:, सप्तशताधिका: जनाश्च व्रणिताः इति सूच्यन्ते। भूकम्पमापनयन्त्रेण 7.4 वेगमित: तीव्रतायुत:  भूकम्प: अद्य  ताइवानदेशस्य पूर्वीये तटे समागत:,  येन तस्मिन् क्षेत्रे सुनामीति सामुद्रिक-झञ्झावातस्य जाग्रत् सूचना प्रख्यापिता वर्तते। यूनाइटेड स्टेट्स जियोलॉजिकल् सर्वे (USGS)  इति  संस्थया प्रोदितं यत् भूकम्पस्य तीव्रता 7.4 वेगयुत: अवर्तत यस्य केन्द्रं ताइवान-देशस्य हुआलिएन-नगरात्  अष्टादश-किलोमीटर-मिते दक्षिणे 34.8 दशमलवोत्तराष्टाधिकचतुस्त्रिंशत् किलोमीटर्  मितायां  गहनतायाम् आसीत्। ताइपे-नगर्या: भूकम्प-विज्ञान-केन्द्रस्य निदेशकेन "वू चिएन फू"  इत्यमुना प्रतिपादितं यत्, भूकम्प: समस्ते ताइवान-देशे, समीप-द्वीपेषु च जनैः भृशं समनुभूत:।  एष: भूकम्प: 


Tuesday, April 2, 2024

 भारते प्रतिमासं ४३.३ कोटि आङ्किकविनिमयः - धनमन्त्रिणी निर्मला सीतारामः।

   चेन्नै> भारते प्रतिमासं ४३.३ कोटि संख्याकाः आङ्किकधनविनियाः प्रचलन्ति इति धनमन्त्रिण्या निर्मला सीतारामेण उक्तम्। विनिमयशुल्कं विना एव प्रचलन्ति अयम् इति तया संसूचितम्। "पल्लावरत् विकसित-सङ्कल्पः २०४७ अम्बासिडर् काम्बस् डयलोग् " मध्ये भाषमाणा आसीत् एषा।

 रक्तातिमर्दः बाल्ये प्रारभते। स्थूलता एव निदानम्। वैज्ञानिकाः प्रमाणं प्रकाशयिष्यति।

   हृद्रोग-पक्षाघातादीनां रोगाणं मूलभूतकारणत्वेन रक्तातिमर्दः वर्तते। वयोऽधिकानां रोगः आसीत् रक्तातिमर्दः। किन्तु इदानीं बालकान् अपि रक्तातिमर्दः बाधते। अस्य कारणत्वेन स्थूलशरीरत्वम् अपि भवति इति वैज्ञानिकाः प्रकाशयिष्यन्ति। रक्तमर्दः १४०/९० इत्यस्मात् उपरि जायते चेत् रक्तातिमर्दः इति परिगण्यते। इदानीं रोगबाधितेषु अधिके कौमारजनाः तथा शिशवः च भवन्ति। १६८३ संख्याकानां जनानां स्वास्थावस्थां निरीक्ष्य एव नूतनावगमः प्राप्तः इति अनुशीलनावेदने सूच्यते। मेय् मासे वेनीस् नगरे सञ्चाल्यमाने यूरोप्यन् कोण्ग्रस् इति मेलने इदम् प्रतिवेदनं प्रकाशयिष्यते ॥

Saturday, March 30, 2024

प्रतियोगीपरीक्षासु सफलतायै तर्कशास्त्रस्य नीतिशास्त्रस्य च कृते दर्शनस्य कुर्यात् अध्ययनम् - "डॉ.कविताभट्टशैलपुत्री"

उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनविषये कार्यशालायाः जातम् आयोजनम्। 

वार्ताहर:-कुलदीपमैन्दोला। टिहरी।

 राजकीयबालिकावरिष्ठमाध्यमिकविद्यालयकिल्किलेश्वरे, त्रिहरीगढ़वाले प्रधानाचार्याया: श्रीमतीमंजूरावतवर्याया: अध्यक्षतायां भविष्यपरामर्श:, सामान्यविश्वविद्यालय: प्रवेशपरीक्षा तथा च उच्चशिक्षायां दर्शनशास्त्रस्य मुख्यविषयरूपेण चयनम् इत्यस्मिन् विषये कार्यशालायाः आयोजनं कृतम्। अस्मिन् अवसरे वरिष्ठा अध्यापिका श्रीमती एस.भुवनेश्वरी नेगी साहित्याकादमीपुरस्कारेण सम्मानिताया: प्रख्यातसाहित्यकारवर्याया: डॉ. कविताभट्ट 'शैलपुत्रीत्र्या:' सहायकप्राध्यापिकाया:, हे.नं.गढ़वालविश्वविद्यालयस्य दर्शनविभागस्य मुख्यवक्तारूपेण स्वागतं कृतवती।

Wednesday, March 27, 2024

 अमेरिक्कादेशे पण्यनौकाघट्टनेन बृहत्सेतुः भग्नः। बहूनि यानानि नद्यां पतितानि।

अपघातदृश्ययम्

   न्यूयोर्क्> अमेरिक्कादेशे बाल्टिमोरस्थे फ्रान्सिस् स्कोट् की नाम सेतुः भग्नः। अद्य प्रातःकाले पण्यनौका सेतौ घट्टयित्वा एव अपघातः दुरापन्नः। अस्मिन्नवसरे सेतोरुपरि धावमानानि बहूनि यानानि नद्यां पतितानि। प्रदेशे रक्षाप्रवर्तनानि प्रचलन्ति सन्ति इति अधिकारिभिः सूचितमस्ति। अपघातेन महानौकायाम् अग्निबाधा दुरापन्ना। सर्वे नौकाकर्मकराः सुरक्षिताः इति अधिकारिभिः संसूचिताः।

Sunday, March 24, 2024

विश्वस्मिन् श्वासकोशार्बुदनिवारणाय इंदप्रथमतया प्रतिरोधवाक्सिनस्य आविष्काराय ब्रिट्टणः सज्जते।

  लण्टन्> श्वासकोशार्बुदनिवारणाय इंदप्रथमतया प्रतिरोधवाक्सिनस्य आविष्काराय ब्रिट्टणस्य वैज्ञानिकाः सज्जन्ते। ओक्स्फट् विश्वविद्यालयः, फ्रान्सिस् क्रिक् इन्स्टिट्यूट्, यूणिवेर्सिट्टि कोलेज् लण्टन् इत्याद्याः संस्थायाः वैज्ञानिकाः एव 'लङ्स्वाक्स्' नाम प्रतिरोधवाक्सिनस्य आविष्कर्तारः।

Thursday, March 21, 2024

 ६१ तमा अखिल भारतीय शास्त्रस्पर्धाः अद्य समाप्यन्ते।

अद्वैतवेदान्तभाषणस्पर्धायां केरलतः स्पर्धालू नम्यालक्ष्मी आर् भाषणं करोति।

अयोध्या> चतुर्दिनानि यावत् अयोध्यानगर्यां  केन्द्रीयसंस्कृतविश्वविद्यालयस्य अधीने प्रचाल्यमाना अखिल भारतीय शास्त्रस्पर्धापरम्परा अद्य परिसमाप्तिं प्राप्नोति। 

  गतदिने विविधशास्त्रदर्शनादिषु भाषणस्पर्धाः अमरकोशादिग्रन्धानां कण्ठपाठाश्च प्रचलन्ति स्म। अन्तिमे दिने समस्यापूर्तेः अन्तिमस्पर्धा भविष्यति।

  भारतस्य विविधप्रान्तप्रदेशेभ्यः उपसहस्रं संस्कृतप्रतिभाशालिनः स्पर्धालवः भागं परिगृह्णन्ति।

 बुल्लट् ट्रयिन् २०१६ तमे धावनं प्रारप्स्यते - रेल् मन्त्री।

  नवदिल्ली> मुम्बै - अहम्मदाबाद् बुल्लट् ट्रयिन् २०१६ तमे संवत्सरे धाविष्यति इति रेल्यानमन्त्रिणा अश्विनी वैष्णवेन उक्तम्। मङ्गलवासरे नवदिल्याम् अयोजिते रेसिङ् भारत् इति शिखरमेलने भाषमाणः आसीत् सः। मुम्बै अहम्मदाबादयोः मध्ये गमनागमनसौविध्यात् उपरि नगराणाम् आर्थिकव्यवस्थायाः सुदृढं वर्द्धनं च अनेन शक्यते इत्यपि महोदयेनोक्तम्। ५०० कि . मी परियोजनायैः अन्यैः राष्ट्रैः २० वर्षाणि यापयन्ति। तस्मिन् स्थाने भारतं तु १० वर्षाभ्यन्तेरे परियोजनायाः पूर्णत्वम् आप्नोति इति महोदयः अवदत्। सूरत् - बिलिमोरयोः मध्ये एव प्रथमं बुल्लट् रेलयानं धाविष्यति।

Wednesday, March 20, 2024

 तृतीयविश्वमहायुद्धं नातिदूरे इति पुतिनः।

मोस्को> तृतीयविश्वमहायुद्धं नातिदूरे इति रष्यस्य राष्ट्रपतिना व्लादिमिर् पुतिनेन निगदितम्। निर्वाचनविजयानन्तरं जनान् अभिसंबुध्य भाषमाणः आसीत् सः। जनाः तस्मिन् विश्वासम् अर्पयित्वा साह्यं  दत्तवन्तः इत्येतदेव विजयस्य निदानम् इति सः अवोचत् । तदर्थं सः जनेभ्यः धन्यवादान् व्याहरत्। रष्यस्य नाट्टो सैनिकसख्यस्य च मिथः विरोधः वर्धते चेत् तृतीयविश्वमहायुद्धं भवेत् इति सः उक्तवान्।

Tuesday, March 19, 2024

 संस्कृतस्य प्रभावः आविश्वं प्रकाशयेदिति अस्माकं लक्ष्यम् - प्रोफ. श्रीनिवास वर्खेडी। 

कुलपतिः श्रीनिवासवर्खेटिः स्पर्धासमायोजनायाः उद्घाटनं करोति।

अयोध्या> संस्कृतभाषायाः प्रभावं प्रौढिञ्च आविश्वं प्रसारयितुं यतमानाः भवन्तु युवकाः शास्त्रप्रतिभावन्तः इति केन्द्रीयसंस्कृतविश्वविद्यालयस्य कुलपतिः श्रीनिवास वर्खेडिवर्यः उदबोधयत्। केन्द्रीय संस्कृत विश्वविद्यालयानां मध्ये प्रचाल्यमानायाः ६१तम अखिलभारतीयशास्त्रीयस्पर्धायाः उद्घाटनं कुर्वन् भाषमाणः आसीत् सः। भाषण-शलाक-कण्ठपाठादिभिः शास्त्रार्चनाभिः श्रीरामदेवं समभ्यर्चितुमवसरश्चाप्येषः इति तेन संसूचितम्। 

  स्पर्धासमायोजनस्य द्वितीयदिने साहित्य व्याकरण न्याय आयुर्वेदादिषु १२ भारतीयशास्त्रविषयेषु भाषणं शलाका स्पर्धाः अमरकोश सुभाषितकण्ठपाठस्पर्धाश्च अभवन्।

Monday, March 18, 2024

 केन्द्रीयसंस्कृतविश्वविद्यालयानां मध्ये प्रचाल्यमाना ६१ तमा अखिलभारतीयशास्त्रीयस्पर्धा अद्य आरभते। 

अक्षरश्लोकीस्पर्धायां भागं कुर्वन्तः।

  अयोध्या> नवदिल्ली आस्थानितस्य केन्द्रीय-संस्कृतविश्वविद्यालयस्य नेतृत्वे आयोजोज्यमाना ६१ तमा अखिलभारतीय-शास्त्रीयस्पर्धा अयोध्यायां श्रीरामसत्सङ्गभवने अद्य समारभते। अद्य आरभ्य मार्च् २१ पर्यन्तम् आभारतं विद्यमानेभ्यः  कलालयपरिसरेभ्यः आगताः प्रतिभाशालिनः संस्कृतछात्राः विविधभारतीय-शास्त्रविषयेषु स्पर्धिष्यन्ते। 

  अक्षरश्लोकी, समस्यापूर्तिः, शलाका, कण्ठपाठः, भाषणमित्यादिषु स्पर्धाः प्रचलिष्यन्ति। उपर्युक्तासु  राज्यस्तरीयस्पर्धासु प्रथमस्थानेन चिताः एवात्र अन्तिमस्पर्धां कुर्वन्ति। स्पर्धायै षट् मण्डपानि सज्जीकृतानि। आभारतं उपसहस्रं छात्राः स्पर्धासु भागं कुर्वन्ति।

Sunday, March 17, 2024

 शास्त्रार्थमाध्यमेनैव भारतीयज्ञानपरम्परा संरक्षिताऽस्ति - आचार्य: हरेराम: त्रिपाठी।

-डॉ.दिनेश चौबे, उज्जयिनी ।

   उज्जयिनीस्थे महर्षिपाणिनि संस्कृत -वैदिकविश्वविद्यालये नवदेहलीस्थस्य केन्द्रीय -संस्कृतविश्वविद्यालयस्य अष्टादशीपरियोजनान्तर्गतायाः राष्ट्रियशास्त्रार्थ-कौशलप्रशिक्षण-विषयिकायाः कार्यशालायाः समारम्भः विश्वविद्यालयस्य योगेश्वरश्रीकृष्णभवने अभवत्। कविकुलगुरूकालिकाससंस्कृत विश्वविद्यालयस्य कुलपति: आचार्य: हरेरामत्रिपाठीमहोदय: मुख्यातिथिरूपेण समागत्य स्वकीय सम्बोधने उक्तवान् यत् एवमेवातिप्राचीनकालतः प्रश्नोत्तरमाध्यमेन शास्त्रविधिना शास्त्रसंरक्षण भारते संरक्षितं वर्तते। येनाद्य अस्माकं ज्ञानपरम्परा समृद्धा विद्यते । सभाध्यक्षीयोद्वोधने कुलपतिः आचार्य: विजयकुमारसीजी महोद‌य: कथितवान् महाराज्ञ: विक्रमस्य नवरत्नरूपेण नानाशास्त्रपण्डिताः अत्रैव अभूवन् एते विश्वप्रसिद्धा: आसन्। सारस्वतातिथिः आचार्य: श्यामदेवमिश्रमहाभागः न्यायवेदव्याकरण-ज्योतिषादि शास्त्राणां महत्त्वं प्रतिपादितवान् ।

  संयोजकः परियोजनान्वेषक: डॉ. तुलसीदासपरोहा वाचिकस्वागतं कृत्वा प्रस्तावना प्रस्तुतीकरणपूर्वकं सविस्तरेण शास्त्रार्थपरम्परा तथा संप्रति एतस्यावश्यकताऽपि प्रतिपादितवान्। संचालनञ्च प्राध्यापक: डॉ. गंगाशरणव्यासः कृतवान् । कुलसचिवः डॉ.दिलीप सोनीमहोदयेन धन्यवादज्ञापनं कृतम्।

 तृतीयतममोदीसर्वकारस्य प्रथमशतदिनपरियोजनायाः आविष्काराय प्रधानमन्त्रिणा नरेन्द्रमोदिना मन्त्रिभ्यः निर्देशो दत्तः।

नवदिल्ली> २०२४ संवत्सरे अनुशासनम् अनुवर्तिष्यते इति दृढविश्वासः नरेन्द्रमोदिना प्रकटितः। तदर्थं प्रथमशतदिनानि यावत् कर्मपरियोजनायाः रूपरेखां सज्जीकर्तुं मन्त्रिभ्यः निर्देशः अदात्। अद्य प्रातःकाले समायोजिते मन्त्रिणां सभाकार्यक्रमे  कार्यमिदं सूचितमिति प्रतिवेदनमस्ति।

Saturday, March 16, 2024

 पत्रिकापारायणप्रोत्साहनाय केरल सामान्यशैक्षिकविभागस्य परियोजना।

विशिष्टाङ्कदानं परिगण्यते। 

पत्रिकाणां सम्पादकप्रतिनिधिभिः सह चर्चा कृता।

 अनन्तपुरी> विद्यालयछात्राणां दिनपत्रिकापारायणं प्रोत्साहयितुं केरलस्य सामान्यशैक्षिकविभागेन नूतनी परियोजना आविष्क्रियते। सामान्यपरीक्षासु विशिष्टाङ्कदानमपि परिगण्यते। तदर्थं प्रवर्तनानि आविष्कृत्य प्रवृत्तिपथमानेतुं विद्यालयस्तरे वाचनोत्सवं समायोजितुमपि उद्दिश्यते। गतदिने केरलस्य दिनपत्रिकाणां सम्पादकप्रतिनिधिभिः सह कृतायाः चर्चायाः अनन्तरं शिक्षामन्त्री वि शिवन्कुट्टिः स्पष्टीकृतवान् यत् पत्रिकावाचनप्रोत्साहनाय अध्यापकानां रक्षाकर्तॄणां च भागभागित्वं कथमिति तेषां कृते प्रकाश्यमाने हस्तपुस्तके निर्दिक्ष्यति।

Friday, March 15, 2024

 लोकसभा-निर्वाचन-प्रख्यापनं - शनिवासरे।

   नवदिली> २०२४ संवत्सरस्य लोकसभानिर्वाचन प्रख्यापनं-शनिवासरे सायं त्रिवदने भविष्यति इति निर्वाचनायोगेन उक्तम्। सिक्किम् आन्ध्रा ओडीषा राज्याणां नियमसभा निर्वचनतिथिरपि श्वः प्रकाशयिष्यति। १७ -तमस्य लोकसभायाः कालपरिधिः जूण् मासे पर्यवस्यते। एप्रिल् मासात् आरभ्य मेयमसपर्यन्तं मतदानप्रक्रिया प्रचलिष्यते।

Thursday, March 14, 2024

 नवीनशिक्षानीतिः नवीनताभिः परिपूर्णा अस्ति -प्रो.अन्नपूर्णा नौटियाल:।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


   भारतसर्वकारेण कार्यान्वितायाः दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशन् -शिक्षकप्रशिक्षणकेन्द्रेण ११ मार्च २०२४ तः प्रारब्धः। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः ७ राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति - उत्तराखण्डः, हिमाचलप्रदेशः, उत्तरप्रदेशः, पञ्जाबः, महाराष्ट्रः, मध्यप्रदेशः, आन्ध्रप्रदेशः च । अस्मिन् अवसरे यूजीसीपोर्टल्मार्गेण ५४ प्रतिभागिनः पञ्जीकरणं कृतवन्तः।


 अस्मिन् अवसरे विश्वविद्यालयस्य

Wednesday, March 13, 2024

 उत्तराखण्डे समान-नीतिन्याय-संहितायै राष्ट्रपतेः अङ्‌गीकारः।

नवदिल्ली> उत्तराखण्ड राज्यसर्वकारेण समान-नीतिन्याय-संहितायै कृतं विधेयकं राष्ट्रपतिना मात्रा द्रौपदी मुर्मुवर्यया हस्ताक्षरीकृतम्।  अनेन राष्ट्रे नागरिकसंहिता प्रवृत्तिपथमारूढं प्रथमं राज्यं भवति  उत्तराघण्ड:।

Sunday, March 10, 2024

 ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री इदानीं व्यवसाये मग्नः।

ओस्ट्रेलियराष्ट्रस्य पूर्वप्रधानमन्त्री स्कोट् मोरिसण् महोदयः राजनैतिकप्रवर्तनानि परित्यज्य व्यवसाये मग्नः अभवत्। २००७ तमे संवत्सरे विधान सभायां प्राप्तवानयं लिबरल् दलाङ्गः अस्ति। २०१८ - २२ संवत्सरेषु प्रधानमन्त्रिपदे नियुक्तः आसीत्।

 लोके अतिदीर्घः युग्मश्रेणियुक्तः अन्तर्भौममार्गः अरुणाचलप्रदेशे प्रधानमन्त्रिणा उद्घाटितः।

   इट्टानगर्> लोके अतिदीर्घः सेला नाम युग्मश्रेणियुक्तः अन्तर्भौममार्गः प्रधानमन्त्रिणा उद्घाटितः। हिमपातेन तथा भूस्खलनेन च बालिपार चारिदौर् तवाङ् मार्गस्य पिधानं अनस्यूतं प्रचलिते सन्दर्भे एव नूतनाय अन्तर्भौम मार्गनिर्माणाय निश्चितः। तदर्थं २०१९ तमे संवत्सरे फेब्रुवरि मासस्य नवमे दिनाङ्के शिलान्यासः कृतः। तस्मिन् संवत्सरे एप्रिल् मासस्य प्रथमे दिने मार्गस्य निर्माणप्रवर्तनानि च प्रारभत।ഒരു

Saturday, March 9, 2024

 निर्वाचनायोगाध्यक्षः त्यागपत्रं दत्तवान्

  नवदिल्ली>निर्वाचनायोगाध्यक्षः अरुण् गोयल: त्यागपत्रं दत्तवान्। राष्ट्रपति माता द्रौपदी मुर्मू त्यागपत्रम् अङ्गीकृतवती च। महोदयः तस्य वैयक्तिककारणेन एव त्यागपत्रं दत्तवान् इति प्रमुखेन अधिकारिणा निगदितम्। अङ्गत्रययुक्त आयोगात् अनुप् पाण्डेय् नामकः पूर्वं निवृत्तः असीत्। तस्य स्थाने अन्यस्य नियुक्तिः इतःपर्यन्तं नासीत्। शिष्टयोः एकः एव इदानी अवशिष्यते। निर्वाचनकाले समारब्धे सन्दर्भे भवति अयं स्थानत्यागः इत्यनेन विषयोऽयंम् अन्तर्जालपटलेषु चर्चायाः सन्दर्भः प्रदत्तः।

 सुधामूर्तिः राज्यसभासदस्या अभवत्। 


नवदिल्ली> 'इन्फोसिस् फौण्टेषन्' इत्यस्य अध्यक्षा तथा विख्याता लेखिका च सुधामूर्तिः राज्यसभासदस्यरूपेण राष्ट्रपतिना द्रौपदी मुर्मुणा नामनिर्दिष्टा।ह्यः वनितादिने आसीत् सुधामूर्तेः नूतनः नियुक्तिः। 

कन्नटम् आङ्गलभाषयोः ४० अधिकानां ग्रन्थानां कर्त्री सुधामूर्तिः इन्फोसिस् फौण्टेषन्' इत्यस्य सहस्थापकस्य एन् आर् नारायणमूर्तेः सहधर्मिणी, ब्रिटनस्य प्रधानमन्त्रिणः ऋषि सुनकस्य पत्नीमाता च भवति। स्वास्थ्य-शैक्षिकमण्डलेषु तस्याः योगदानं पुरस्कृत्य २००६ तमे वर्षे राष्ट्रस्य पद्मश्रीपुरस्कारेण गतवर्षे पद्मभूषणपुरस्कारेण च सा समादृता।

Thursday, March 7, 2024

 भारतीय नौसेनायाः नूतनं निवेशस्थानं - जटायुः - उद्घाटितम्। 

मिनिकोय् > लक्षद्वीपस्य मिनिकोय् मध्ये भारतीय नौसेनायाः नूतनः  सेनानिवासः ऐ एन् एस्  जटायुनामकः बुधवासरे केन्द्र रक्षामन्त्रिणा राजनाथसिंहेन राष्ट्राय समर्पितः। मिनिकोयद्वीपे वर्तमानः नाविकसेनाविभाग एव सेनानिवासस्थानरूपेण विकसितः। राष्ट्रस्य नौसेनायाः शक्तिवर्धकं भवत्येतत्। 

  दिवारात्रभेदं विना युद्धविमानानाम् अवतारणाय अत्र सुविधा अस्ति। युद्धमहानौकेभ्यश्च सविशेषं निवासस्थानमपि आयोजितम्। भारत-पसफिकक्षेत्रस्य सुरक्षाविषये भारतस्य स्थानं निर्णायकं भविष्यति।

Sunday, March 3, 2024

 विंशतिः वयसः आरभ्य त्रिंशत् वयः पर्यन्तं विद्यमानानां मध्ये वृक्काश्मरी रोगिणां संख्या वर्धते। जीवितशैली एव रोगकारणम्। 

शरीरस्य मालिन्यनिर्माजनचालनी भवतः वृक्कौ। शरीरे रक्तशुद्धीकरणं तथा जलांशस्य धातुलवणानां च परिमाणस्य क्रमीकरणं वृक्कयोः कर्म भवति। भारते वृक्करोगिणां संख्या वर्धते इति समीपकाले बहिरागते अध्ययने सूचयति। वृक्करोगिणां संख्या तथा वृक्करोगहेतुना मृतिमुपगतानां संख्या च वर्धते इति अध्ययनेषु सूचयन्ति।

Saturday, March 2, 2024

 आणवयोजनायै उपयुज्यमानानि वस्तूनि महानौकाद्वारा चीनतः पाकिस्थानं प्रति। 

   मुम्बै> आणवयोजनायै उपयुज्यमानानि वस्तूनि निभृता महानौका मुम्बै सागरतीरे भारतस्य सुरक्षासेनया प्रतिरुद्धा। चीनतः पाकिस्थानं प्रति गतवती आसीत् इयं पण्यनौका। पाकिस्थानेन तेषाम् आणवयोजनायै वस्तूनि अनयन्ति इति संशयेन मुम्बेः नवाषेव महानौकानिस्थाने भारतस्य सुरक्षासेनया प्रतिरुद्धा। जनुवरीमासस्य २३ दिनाङ्के आसीत् घटना। किन्तु अद्य एव वार्तेयं प्रतिवेदिता। इट्टलीस्थया कर्मसंस्थया निर्मितं सङ्गणकीयं साख्यकीय-नियन्त्रणयन्त्रम् (computer numerical control mechine) आसीत् विद्यमानेषु प्रमुखवस्तु। आणवयोजनायै उपयुज्यमाननि वस्तुनि भवन्ति महानौकायाम् इति सुरक्षासेनया प्रत्यभिज्ञातम्।

Friday, March 1, 2024

 महात्मागान्धिनः वल्लभायि पटेलस्य जनिप्रदेशौ महानगरे कारिते। 

अहम्मदाबादः> महात्मागान्धिनः जन्मग्रामः पोर्बन्दर नामकः, तथा च सर्दार् वल्लभायिपटेलस्य जन्मग्रामः नडियादश्च महानगररूपेण [Corporation] उद्धर्तुं गुजरालसर्वकारेण निश्चितम्। इदानीम् एते नगररूपेणैव [Municipality] वर्तेते। 

  पोर्बन्दरं, समीपस्थां  छायानगरसभां च संयोज्य महानगरं रूपवत्करिष्यति। २०११ जनसंख्यागणनामनुसृत्य ६. ३२लक्षं जनाः तत्र वसन्ति। खेडजनपदस्य नडियादः समीप्रदेशैः सह संयोज्य महानगररूपेण परिवर्त्यमाने ४. ७५ लक्षं भविष्यति जनसंख्या।

  अनेन गुजराते महानगराणां संख्या १७ भविष्यति। इदानीं ८ महानगराणि सन्ति।  राज्ये सप्त नगराणि महानगराणि कारयितुं आयव्ययपत्रे प्रख्यापितमासीत्। पोर्बन्तरं नदियादं च अभिव्याप्य ९ नूतनानि महानगराणि भविष्यन्ति।

Tuesday, February 27, 2024

 चालकं विना रेल् यानं ८४ कि मी दूरम् अधावत्! 

प्रवेगः १०० कि मी प्रतिहोरम्। 

जम्मू> कृत्यपरिवर्तनाय चालके बहिर्गते अग्रे चलितं पण्ययानं ८४ कि मी दूरपर्यन्तं स्वयमधावत्। जम्मूमध्ये कठ्व रेल् निस्थानात् गतदिने  प्रभाते ७. २५ वादने स्वयं प्रस्थितं यानं ९ वादने पञ्चाबस्थे होषियारपुरं प्राप्तम्, कामपि दुर्घटनां विना!

  कठ्व रेल् निस्थाने अवरोहणस्थाने आसीत् पण्ययानस्य स्थितिः, तथा  विच्छेदव्यवस्थादोषश्च यानधावनस्य कारणमिति मन्यते। क्रमेण अतिवेगं प्राप्तं यानं १०० कि मी प्रवेगेण धावितम्। किन्तु मार्गे सर्वत्र सुरक्षाजागरितप्रवर्तनानि आयोजितानि इत्यतः यत्र कुत्रापि दुर्घटनाः न जाताः इति आश्वासप्रदं वर्तते। 

  यदा पञ्चाबस्य इन्चि बसि निस्थानस्य आरोहणस्थानं  प्राप्तं तदा यानवेगः न्यूनीभूतः।

Sunday, February 25, 2024

 राजधानीनगरी प्रार्थनामुखरिता। आट्टुकाल् देवीमन्दिरे 'पोङ्काला' समर्पणाय समवेताः सहस्रशः जनाः।

   अनन्तपुरी>अद्य आट्टुकाल् देवीमन्दिरे पोङ्काला (पायसान्नम्) समर्पणाय देशः सज्जः। प्रार्थनया सह लक्षशः भक्ताः आट्टुकाल् देव्याः प्रीत्यर्थम् अद्य पोङ्कालां समर्पयन्ति। नगरं नगरपरिसरं च पोङ्काला महोत्सवं स्वागतं कर्तुं सुसज्जम् अभवत्। अद्य प्रातःकाले दशवादने शुद्धपुण्याहानन्तरं पोङ्काला कार्यक्रमः समारप्स्यते।

Saturday, February 24, 2024

 नूतनाः दण्डनीतिनियमाः जूलै मासतः प्रबलाः भविष्यन्ति।

    नवदिली> इदानीन्तनान् दण्डनीतिनियमान् परिवर्त्य नूतननियमाः २०२४ जूलै मासस्य प्रथमदिनाङ्कात् प्रबलाः भविष्यन्ति। भारतीय-न्यायसंहिता (BNS) भारतीय-नागरिकसुरक्षा संहिता (BNSS) भारतीय-साक्ष्य (BS) इत्येते नियमाः एव प्रबलाः भविष्यन्ति। १८६० तमे वर्षे निर्मितस्य भारतदण्डनीति नियमः (ऐ पि सि) १८९८ तमस्य अपराधीप्रक्रमनियमः (सि आर् पि सि) २८७२ तमस्य भारतप्रमाणनियमः इत्येतेषु स्थानेषु एव नूतननियमाः प्रबलतया आगमिष्यन्ति।

Friday, February 23, 2024

 आयाति विश्वमहाप्रलयः। ३६ प्रमुखनगराणि नाशस्य सीमायां वर्तन्ते।

भूमिः नाशोन्मुखा याति इति वैज्ञानिकाः वर्षेभ्यः पूर्वं सप्रमाणां सूचनां दत्तवन्तः। किन्तु नाशवेगमानम् अधिकतया वर्धितम् इति वातावरणवैज्ञानिकाः तथा भौमवैज्ञानिकाः च वदन्ति। समुद्रस्य जलतलम् उन्नीयमानम् इति दृश्यन्ते। भूमौ तापमानं ५.४॰ इति वर्धते तर्हि अविश्वं विश्रुतानि ३६ प्रधाननगराणि  समुद्रजलेन निमज्जितानि भवन्ति। एवं जलोपप्लवभीषायां वर्तमानेषु नगरेषु टोकिओ नगरमेव प्रथमम् इति गण्यते। द्वितीयस्थाने मुम्बैनगरं तृतीय स्थाने न्युयोर्क् चतुर्थे स्थाने ओसाक्क नगरं च वर्तते।

Thursday, February 22, 2024

 अमसोण् वनप्रदेशे भीमसर्पवंशीयः नूतनः सर्पविभेदः।

 अमसोण् वनप्रदेशात् अनाकोण्डा नामकः भीमसर्पवंशीयः नूतन सर्पविभेदः प्रत्यभिज्ञातः। प्रोफ. डाँ. फ्रीक् वोङ्क् इत्याख्येन  हरितवर्णयुक्तः अयं सर्पविशेषः प्रत्यभिज्ञातः। अस्य भीमसर्पस्य २६ पादमिता दीर्घता २०० किलो मितं भारः च अस्ति। उत्तरदेशस्य हरितभीमसर्पः इति अर्थद्योतकं 'युनेक्कस् अक्कयिम' इति अस्य नामकरणमपि कृतम्। 'डैवेर्सिट्टि' इति शोधपत्रिकायां नूतनमिदं प्रत्यभिज्ञानमधिकृत्य प्रकाशितमस्ति।

Wednesday, February 21, 2024

 उत्तराखण्डे ६ नवीनाः संस्कृतविद्यालयाः उद्घाटिताः

उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा  मान्यता प्रदत्ता।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डः।

        देवभूमौ उत्तराखण्डे पुनः संस्कृतगङ्गा प्रवाहमाना अभवत्, यत्र उत्तरप्रदेशराज्यस्य अन्तर्गतं उत्तराखण्डे बहवः संस्कृतविद्यालयाः उद्घाटिताः आसन्, ये वर्तमानकाले आगताः तावत् स्वयमेव जर्जरावस्थायाम् समाप्तिप्राया: आसन् । उत्तराखण्डस्य द्वितीयराजभाषायाः विकासाय प्रवर्धनाय च सर्वकारेण प्रशंसनीयानि पदानि कृतानि, येषां कृते उत्तराखण्डसंस्कृतशिक्षापरिषद्द्वारा पुरातननवविद्यालयेभ्यः च नवविद्यालयेभ्य:  मान्यता प्रदत्ता। ज्ञातव्यं यत् उत्तराखण्डस्य विभिन्नजनपदेषु बहवः संस्कृतविद्यालयाः महाविद्यालयाः च छात्रसङ्ख्यायाः कारणात् संसाधनानाम् अभावात् समाप्तिमार्गे आसन्। तेषाम् उन्नयनार्थं संस्कृतशिक्षापरिषदा नूतनजीवनं प्रदत्तं।  अनेन सहैव नूतनरूपस्य सर्वा: संस्कृतविद्यालया:  आधुनिकसंस्कृतनियमाधारितानि भविष्यन्ति।  एतावता संस्कृतविद्यालयाः महाविद्यालयाः च मानकानुसारं विधानं प्रतीक्षन्ते स्म, ये इदानीं विधानानाम् अन्तर्गतम् आगताः। 

     उत्तराखण्डसंस्कृतशिक्षापरिषदः सचिवः डॉ. वाजश्रवा आर्यः अवदत् यत् राज्ये ६ कक्षात: १२ कक्षापर्यन्तं ६ नूतनानां संस्कृतविद्यालयानाम् मान्यता प्राप्ता अस्ति, येन कारणेन नूतनाः संस्कृतविद्यालयाः पूर्णतया उद्घाटिताः भविष्यन्ति।  उद्घाटिताः मुख्याः विद्यालयाः सन्ति  अमलानन्दजुयाल- संस्कृतविद्यालय:, किष्किन्धा बलोडी,पौडी। द्रोणस्थली आर्षकन्या गुरुकुलविद्यालय:, देहरादूनं। श्री कृष्णदेशिक- संस्कृतविद्यालय:, ऋषिकेश: । आदर्शसंस्कृतविद्यापीठ:, सल्डमहादेव:, पौड़ी । श्री परशुरामसंस्कृतविद्यालय:, देहरादूनम्। श्रीमद्दयानंद: आर्षज्योतिर्ममठगुरुकुलं, पौंधा, देहरादूनं ।

Monday, February 19, 2024

 अर्बुदरोगप्रतिरोधाय उपकारकस्य वाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति रष्यस्य राष्ट्रपतिः पुतिनः।

 मोस्को> स्वास्थ्यमण्डले रष्यस्य राष्ट्रपतिना पुतिनेन सुप्रधानख्यापनं कृतम्। रष्यस्य वैज्ञानिकाः अर्बुदप्रतिरोधकवाक्सिनस्य आविष्कारसमीपं प्राप्ताः इति तेन ख्यापितः। अर्बुदवाक्सिनः अथवा रोगप्रतिरोधाय सक्षमं आधुनिकभेषजम् इति वक्तुं योग्यस्य आविष्कारसमीपं वयं प्राप्तवन्तः इति पुतिनेन उक्तम्। विलम्बं विना एतस्य व्यक्तिगतोपयोगाय सज्जो भविष्यति इति प्रत्याश्यासे इति पुतिनेन निगदितम्। नूतनप्रौद्योगिकविद्यासम्बन्धिगणानां मध्ये भाषमाणः आसीत् अयम्।

Sunday, February 18, 2024

 अर्बुदजनकः मधुरकार्पासः रोधितः।


चेन्नै> अन्तर्लीनवर्णयुतं मधुरकार्पासः तमिल् नाट् सर्वकारेण निरुद्धः। अर्बुदस्य निदानं भवति अयं कार्पासः इति प्रत्यभिज्ञत्वा भवति रोधनम्। पुतुच्चेर्याम् अयं पूर्वं निरुद्धम् आसीत्। वसत्रस्यवर्णकरणाय उपयुज्यमानः रोडमिन् - बि इति रासवस्तुः मधुर कार्पासस्य पाकवेलायां उपयुज्यते। इयं रासवस्तुः अर्बुदजनकः भवति। खाद्यसुरक्षा नियमानुसारं रोडमिन् - बि इति रासवस्तुयुक्तानां खाद्यवस्तूनां निर्माणं सञ्चयनं विपणनं च दण्डार्हं भवतिl

Thursday, February 15, 2024

   केरलकलारूपाणां वैशिष्ट्यविषये पञ्चदिवसात्मिका राष्ट्रियकार्यशाला प्रचलन्ति ।

   केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रे पञ्चदिवसात्मिका केरलकलारूपाणां राष्ट्रियकार्यशाला 12-02-2024 दिनाङ्कतः 16-02-2024 दिनाङ्कपर्यन्तं प्रचालयिष्यते । 12-02-2024 दिनाङ्के प्रातः 10-00 वादने पावरट्टीकेन्द्रस्य सभागारे नवदेहलीस्थ World Sanskrit Media Council इत्यस्याः संस्थायाः राष्ट्रियनिदेशकः राष्ट्रपतिपुरस्कृतः च डा बलदेवानन्दसागरः केरलकलारूपाणां राष्ट्रियकार्यशालायाः उद्घाटनम् अकरोत् । उद्घाटनभाषणे तेन उक्तं यत् भारतीयकलाः विभिन्नप्रकारिकाः सन्ति तत्रापि विशिष्य केरलीयकलाः अत्यन्तं विशिष्टाः सन्ति तेषु प्रसिद्धाः कूटियाट्टम्, कथक्कलि, मोहिनीयाट्टम् इत्यादयः। एताभिः कलाभिः भारतीयसंस्कृतिः संस्कृतभाषायाः विकासः च भवेत् । 

      केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य वेदान्तविभागाध्यक्षा प्रभारी-निदेशिका च आचार्या आर्. प्रतिभामहोदया कार्यशालायाः उद्घाटनकार्यक्रमे आध्यक्ष्यं निरवहत् । केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य विशेषाधिकारी केन्द्राधीक्षकः च आचार्यः के. विश्वनाथन् स्वागतभाषणमकरोत्। केन्द्रीयसंस्कृतविश्वविद्यालयस्य गुरुवायूर्-परिसरस्य पावरट्टीकेन्द्रस्य संयोजकः शिक्षाशास्त्रविद्याशाखायाः सहायकाचार्यः डा के. गिरिधररावः धन्यवादसमर्पणं कार्यक्रमसञ्चालनञ्च अकरोत्। अस्मिन् कार्यक्रमे 37 प्रतिभागिनः वर्तन्ते।


Wednesday, February 14, 2024

केरलकलारूपाणां पञ्चदिवसीया राष्ट्रियकार्यशाला समारब्धा

      केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला गतदिने (१२-०२-२४) आरब्धा। केन्द्रीय-संस्कृतविश्वविद्यालयस्य गुरुवायूरपरिसरेण आयोजितायाम् अस्यां कार्यशालायां केरल-कलानां  प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीक्रियन्ते। अस्याः कार्यशालायाः उद्घाटनं संस्कृत-वार्तप्रवाचकेन  डा. बलदेवानन्दसागरेण कृतम्।

Tuesday, February 13, 2024

 भारत- संयुक्त-अरबराष्ट्रयोः मिथ: व्यापारसन्धिः।

   अबुदाबि> भारत-यूएई राष्ट्रयोः मिथ: उभयसहमतिपत्राणि हस्ताक्षरीकृतानि। व्यापार-वैद्यु तार्थिक-स्तरसंबन् धानि भवन्ति सहमतिपत्राणि। भारतस्य प्रधानमन्त्री नरेद्रमोदी तथा यू ए ई प्रशासकः मुहम्मद् बिन् सायिद् अल् नह्यान् इत्येतयोः सन्निधौ आसीत् सहमतिपत्राणां परस्परपरिवर्तनम्। आर्थिकनिक्षेपसन्धिः, वैद्युतबन्धः, 'इन्त्या मिडिल् ईस्त्' आर्थिकपथः इत्येतेषु विषयेषु एव सहमतिपत्राणां  प्रदानं समभवत्।

दिनद्वयस्य सन्दर्शनाय अबुदाबीं समागताय नरेन्द्रमोदिने सर्वकारेण उज्वलं स्वीकरणं प्रदत्तम् ।

Sunday, February 11, 2024

केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला

    केरल-राज्ये त्रिशूर-जनपदे पावरट्टी-स्थले 'केरलकलारूपाणां' पञ्चदिवसीया राष्ट्रियकार्यशाला श्वः (१२-०२-२४) आरप्स्यते। कार्यशालायां केरल-कलानां प्राचीनानि आधुनिकानि च विविधरूपाणि विषयविशेषज्ञैः शोधार्थिभिश्च विशदीकरिष्यन्ते।

 केरल-शास्त्रसाहित्यपरिषत् केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति।

    कोट्टयम्> केरल-शास्त्रसाहित्यपरिषदस्य केरलराज्यस्थरीय-सम्मेलनं कोट्टयं नगरे भविष्यति। फेब्रुवरिमासस्य २४,२५ दिनाङ्के सि एम् एस् कलाशालायां भविष्यति मेलनम्। वैज्ञानिकसाहित्य संवादाः मेलने आयोक्ष्यन्ते। मेलनात् पूर्वं राज्यस्य विविधभागेषु मण्डलस्तरीयमेलनानि प्रचलन्तः सन्ति। 

  पाला मण्डलस्य उपवेशनं मुत्तोलि कणियक्काड् अङ्गणवाटिमध्ये समभवत्। द्वितीयवार्ड् अङ्गः जिजि जेक्कबः मेलनस्य अध्यक्षा आसीत्। अङ्गणवाट्याः शिशुभ्यः पठनोपकरणानि वितीर्णानि। काञ्ञिरप्पल्ली M E S कलाशालायाः सहायाध्यापक: सुमेष् ए एस् "कुरुन्निल" इति पुस्तकानां समहारस्य वितरणम् अकरोत्।CPM प्रादेशिकसचिवः प्रदीप् कुमारः, मण्डलस्य सचिवः सतीष् कुमार् एन् एस्, जयकुमार् ए इत्यादयः विविधविषयेषु भाषणम् अकुर्वन्।




Tuesday, February 6, 2024

 निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः।  निवाचनायोगेन निर्देशः प्रकाशितः।

    नवदिल्ली> २०२४ तमस्य निर्वाचनसन्दर्भे निर्वाचनायोगेन पूर्वनिर्देशः प्रकाशितः। निर्वाचनप्रचारणाय शिशवः न उपयोक्तव्याः इत्यस्ति आदेशः। स्थानाशिनः तेषां पर्यटनकाले शिशून् ग्रहीतुं उत्साहं प्रदर्शयन्ति। किन्तु इदानीं तस्मात् प्रवर्तनात् ते स्थानाशिनः दूरंपालनीयाः इति निर्वाचनायोगेन स्थानाशिनः आदिष्टाः। शिशवः प्रचारणवेलायां भागं न स्वीकुर्वन्ति इति राजनैतिकदलैः पालनीयाः ।

Monday, February 5, 2024

 उत्तराखण्डराज्यः समाननीतिन्यायनसंहितायै सज्जायते। 

डहराडूण्> उत्तराखण्डराज्ये समाननीतिन्यायनसंहितायाः प्राग्रूपाय अङ्गीकारः लब्धः। मुख्यमन्त्रिणः पुष्करसिंहधामिनः आध्यक्ष्ये आयोजिते उपवेशने आसीत् नूतननिर्णयः। फेब्रुवरी मासस्य षष्टेदिने विधेयकमिदं सभायाम् अवतार्यते। २३३००० जनाः अभिमतानि प्रकाशितानि आसन्।

Sunday, February 4, 2024

 भारताय ३१ 'ड्रोण्' यन्त्राणि दातुम् अमेरिका। 

वाषिङ्टणः> भारताय ३३९ कोटि डोलरमूल्ययुक्तानि ३१ 'प्रिडेटर् ड्रोण्' यन्त्राणि अनुबन्धोपकरणानि च विक्रेतुं यू एस् राष्ट्रं  अनुज्ञामदात्। भारतस्य  समुद्रसुरक्षां दृढीकर्तुं सायुधड्रोणयन्त्राणि उपकारकाणि भविष्यन्तीति यू एस् विदेशकार्यमन्त्रालयेन निगदितम्। 

  अत्युन्नतश्रेण्यां डयित्वा प्रहरं कर्तुं शक्तियुक्तानि ३१ 'एम् क्यू -९ बी' इति कृतनामधेयेषु ड्रोणेषु १५ संख्यकानि भारतीयनौसेनायै, स्थल - वायुसेनाभ्यां ८ संख्याकानि च लभन्ते। गतवर्षस्य जूण्मासे प्रधानमन्त्रिणः नरेन्द्रमोदिनः यू एस् सन्दर्शनसमये उद्घोषितमयं सन्धिः।

Saturday, February 3, 2024

 दशरूप्यकाणां नाणकेन गजायै तुलाभारः। तदर्थम् ५५५५ किलो नाणकानि आवश्यकानि अभवन्।

    बङ्गलूरु> हुब्बल्लिमठः गजायै नाणकेन भारतोलनं कृतम्। षिरहट्टि पाकिरेश्वरमठस्थे चम्पिका नाम गजायै नाणकेन भारतोलनं कृतम्। मठाधिपतेः फक्किर् सिद्धरां महास्वामिनः पञ्चसप्ततितमजन्मदिनानुबन्धितया एव कार्यक्रमोयमायोजितः।

Wednesday, January 31, 2024

 सागरलुण्ठाकेभ्यः १९ पाकिस्थानीयाः धीवराः भारतेन रक्षिताः।

    नवविल्ली> सोमालीयायाः सागरलुण्डाकेभ्यः १९ पाकिस्थानीयाः धीवराः भारतस्य नाविकसेनया रक्षिताः। सोमालिययाः पूर्वतटप्रदेशे 'अल् न ईमि ' इति नामिकायां मत्स्यबन्धननौकायां मत्स्यबन्धनं कुर्वन्तः पाकिस्थानीयाः मीनवःएव लुण्ठाकानां हस्ते बन्धीकृताः। ते एव भारतीयसेनामहानौकया रक्षायिताः तस्करहस्तेभ्यः। ऐ एन् एस् सुमित्र इति नामिका सेनानौकया एव रक्षा प्रवर्तनानि कृतानि। एदन् सागरसन्धौ तथा सोमालियराष्ट्रस्य पूर्वतटप्रदेशे च सुरक्षानिरीक्षणाय नियुक्ता भवति इयं नौका। विगते ३६ होराभ्यन्तरे अनया नाविकसेनया कृतं द्वितीयं रक्षाप्रवर्तनं भवति इदम्।

Tuesday, January 30, 2024

 प्राचार्यः प्रो.एम.सी.पाण्डे  "उत्तराखण्ड-आईकॉन-अवार्ड 2024" द्वारा सम्मानितोभवत्।

वार्ताप्रेषकः-डॉ. मूलचन्द्र-शुक्लः। रामनगरम्। 

      पीएनजी राजकीय- स्नातकोत्तर-महाविद्यालय- रामनगरस्य प्राचार्यः प्रोफेसर एम.सी.पाण्डे महोदयः शिक्षायाः क्षेत्रे उत्कृष्ट-उल्लेखनीय-कार्यार्थम् "उत्तराखण्ड आईकॉन अवार्ड 2024" इत्यनेन सम्मानेन सभाजितः।सम्माननमिदं प्रोफेसर पाण्डे महोदयेभ्यः उत्तराखण्ड बुक ऑफ रिकॉर्ड्स इत्यस्य सम्पादकेन डॉ.प्रमोद-कुमार-अग्रवाल- 'गोल्डी' महोदयेन स्वयमेव महाविद्यालयमागत्य प्रदत्तम्। डॉ. अग्रवाल महोदयः प्राचार्य- प्रोफेसर पाण्डे महोदयेभ्यो वर्धापनानि प्रयच्छन् अवोचत् यत्  पाण्डेमहोदयस्य गुणात्मकशोधः,विविधलेखाः, समीक्षा,प्रशासनिक-कार्यदक्षता, शैक्षणिक-उन्नयनं कर्त्तव्यनिष्ठा च इत्यादीनि वैविध्यपूर्ण- विशिष्ट-अवदानानि अत्यन्तं प्रशंसापात्राणि वरीवृत्यन्ते। अस्मिन्नवसरे कुलानुशासकः प्रोफे.आर.डी.सिंहः, डॉ.आर.एस.कन्नौजिया,प्रोफे.एस.एस.मौर्यः,प्रोफे.जे.एस.नेगी,डॉ.प्रमोद जोशी,डॉ. शरदभट्टः,डॉ.निवेदिता अवस्थी,डॉ.योगेश चन्द्रः,डॉ.अल्का,डॉ.मूलचन्द्र- शुक्लः,डॉ.दीपक खाती,डॉ.डी.एन.जोशी,गोविन्द सिंह जङ्गपाङ्गी इत्यादयः प्राध्यापकाः शिक्षणेतरकार्मिकाश्च प्रोफेसर पाण्डे महोदयेभ्यः मुदितमनसा मङ्गलकामाः वर्धापनानि च दत्तवन्तः। कार्यक्रमस्य सञ्चालनं डॉ.मूलचन्द्र-शुक्लेन विहितम्।

  राष्ट्रिय मतदातृ दिवससमारोहः 

वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

  राष्ट्रिय मततदातृ दिवसावसरमुपलक्ष्य देहरादूनगांधीपार्क् इत्यत्र राज्यनिर्वाचन-आयोगद्वारा भव्यकार्यक्रम: समायोजितोभवत्। समारोहस्य मुख्यातिथि: महामहिमराज्यपाल: लेफ्टिनेंटगुरमीतसिंह: कार्यक्रमे समुपस्थित: आसीत् । अत्र विभिन्नकार्यक्रमेषु निबन्धचित्रकलाश्लोगनादिप्रतियोगिता: अपि अभवन् अत्र प्रथमस्थानं प्राप्तकर्तृभ्य: प्रतिभागिभ्य: ५००० रुप्यकाणां धनराशिं प्रदाय प्रतिभागिन: सम्मानिताः अभवन् यत्र अटल-उत्कृष्ट-रा.इ.का.नौगांवखालत: हिन्दी प्रवक्ता रोशनबलूनी 511 श्लोगनप्रतिभागितायां प्रथमस्थानं प्राप्तवान्। वक्तव्यम् अस्ति यत् उपर्युक्तत्रिविधप्रतियोगितासु त्रयोदशजनपदेषु प्रथम:, द्वितीय: तृतीय: सुनिश्चिते राज्यस्तरे श्लोगनप्रतियोगितायां लछमपुरकोटद्वारनिवासी रोशनबलूनी प्रथमं स्थानं प्राप्तवान् । 

   जागरूकताम् वर्धयितुं उत्तराखण्डस्य प्रत्येकस्य जनपदस्य निर्वाचनाधिकारिणः स्तम्भाः प्रदर्शन्य: अपि सम्प्रदर्शिता: , येषु आदर्शमतदानकेन्द्राणां विषये सूचनाः दत्ताः, निर्वाचनायोगेन महिलानां, वृद्धानां, विकलाङ्गानाम् च कृते प्रदत्तानां सौविध्यानां विषये च सूचनाः दत्ताः। कार्यक्रमस्य कालखण्डे महामहिमराज्यपालः सर्वप्रदर्शनीनां भ्रमणं कुर्वन् आसीत्, तदा पौडीजनपदस्यस्य रा.बा.इ.का.कोटद्वारस्य छात्राः राज्यपालस्य सम्मुखे "महिलामतदाता जागरूकता तथा प्रयासः" इति पथनाटकं कृतवत्य:, यस्य निर्देशनं विज्ञानशिक्षिका श्रीमती शकुन्तला बुडाकोटी इत्यनया कृतम् आसीत् । कार्यक्रमे राज्यनिर्वाचनायुक्त: चंद्रशेखरभट्ट:, निर्वाचनसचिव: दिलीपजवालकर:, मुख्यनिर्वाचनाधिकारी डॉ.वी.षणमुगम:, अपरमुख्यनिर्वाचनाधिकारी विजयकुमारजोगदंडे, मुख्यशिक्षा-अधिकारी श्रीदिनेशचंद्रगौड: आदयश्च अधिकारिण: उपस्थिता: आसन्। कार्यक्रमस्य संचालनं प्रख्यात: उद्घोषकः श्री हेमन्तबिष्टः कृतवान् ।

Friday, January 26, 2024

 तीरसंरक्षणसेनायाः कृते चतुर्दश निरीक्षणमहानौकानां क्रीणनाय१०७० कोटि रूप्यकाणां संविदायां  केन्द्रप्रतिरोधमन्त्रालयेन हस्ताक्षरं न्यस्तम्। ।

     नवदिल्ली> भारततीरसेनायाः कृते केन्द्रसर्वकारः अत्याधुनिकाः निरीक्षणमहानौकाः क्रीणाति। तदर्थं मुम्बै देशस्थे  मास्गाव् डोक् षिप्प् बिल्डेष्स् लिमिटेड् (एम् डि एल् ) नाम संस्थया सह१०७० कोटि रूप्यकाणां संविदायां (contract) प्रतिरोधमन्त्रालयेन हस्ताक्षरं न्यस्तम्। भारतीयनाविकसेनायाः कृते युद्धनौकाः अन्तर्वाहिनीः च निर्मीयमाणा यन्त्रशाला भवति एम् डि एल्।

Wednesday, January 24, 2024

 अयोध्यायां बालकरामस्य प्राणप्रतिष्ठा सम्पन्ना। 

नरेन्द्रमोदी मुख्ययजमानत्वेन भागं गृहीतवान्। 

अयोध्या> आमोदः उत्साहः च समत्वेन पूरिते वातावरणे राममन्दिरस्थः बालकरामः [रांलल्ला] भक्तसहस्रेभ्यः नेत्रोन्मीलनमकरोत्। ह्यः मध्याह्ने १२. ३० वादने केवलं  ८४ त्रुटिं यावत् दीर्घिते मुहूर्ते बालकमूर्तेः प्राणप्रतिष्ठा सम्पन्ना। काशिमन्दिरस्य पुरोहितः लक्ष्मीकान्त मिश्रः मुख्यकार्मिकः अभवत्। प्रधानमन्त्री नरेन्द्रमोदी मुख्ययजमानः भूत्वा आरतिं कृतवान्। 

  राष्ट्रस्य विविधमण्डलेषु विराजमानाः अष्टसहस्रं जनाः सविशेषामन्त्रणेन प्रतिष्ठाकार्यक्रमे दृक्साक्षिभूताः आसन्। नूतनं राममन्दिरं शान्तेः प्रेमस्य च सन्देशवाहकं भवेदिति आमन्त्रितान् विशिष्टजनान् अभिसम्बोधयन् मोदिवर्यः अवदत्। 

  भक्तानां कृते अद्य आरभ्य दर्शनव्यवस्था कल्पिता।

Monday, January 22, 2024

 सरयूतीरे लक्षशः मृद्भाजनदीपाः प्रोज्वलिताः। अयोध्या दीपशोभायां निमग्ना।

   अयोध्या> प्राणप्रतिष्ठाकार्यक्रमानन्तरं अयोध्यानगरी दीपालङ्कारेषु आमग्ना। भक्तजनैः सरयूतीरे लक्षशः मृद्भाजनदीपानां आवलिः आरचिता। सरयूतीरस्थे सोपानपङ्क्तिषु प्रोज्वलिताः मृण्मयदीपाः जनमनस्सु रामभक्तिमवर्धयन्तः शोभन्ते।

 रामः समागतः। राष्ट्रे अद्य दीपावलिः। प्रधानमन्त्रिणा नरेन्द्रमोदिना परमोन्नतन्यायालयाय धन्यवादा: समर्पिताः।

    राष्ट्रमनस्सु दिनमिदम् अविस्मरणीयं भविष्यति। त्यागस्य तपसःच फलमिदम्। श्रीरामस्य अनुग्रहः राष्ट्राय लब्धः। विजयस्य न विनयस्य दिनमेतत्। अयोध्यायां राममन्दिरस्य साक्षात्कारेण नूतनकालचक्रस्य उदयः समभवत् इति प्रधानमन्त्रिणा नरेन्द्रमोदिना निगदितम्। दीर्घकालतपसानन्तरं श्रीरामचन्द्रः समागतः। अद्य सायङ्काले गृहेषु रामज्योतिः ज्वलिष्यति इति सः उक्तवान्।

 रामलल्लः अद्य अयोध्यायां प्राणवान् यथाविधि॥

अयोध्या> रामलल्लः (श्री. बालरामः/रामलालः भगवान्) अद्य अयोध्यायां यथाविधि प्राणवान् क्रियते ॥


 


Friday, January 19, 2024

 वीडियोगयिं नामक मुद्रितलघु चलनछायाक्रीडकेषु श्रवणवैकल्यं तथा श्रोत्रान्तर्भागे गुञ्जनारवः च अधिकः इति अध्ययनफलम्।

   गणनिकाविनोदमण्डलेषु अतिद्रुतं प्रचारमापन्नासु क्रीडासु उन्नतं स्थानमावहति वीडियो गेयिम् नामक मुद्रितलघुछायाचलनरूपा इयं क्रीडा।। अस्याः क्रीडायाः जनप्रीतिः अनुदिनं वर्धमाना अस्ति। तत्सममेव शारीरिक-मानसिकाः अस्वास्थ्याः च वर्धमानाः सन्ति। इदानीं चलनचित्रक्रीडकाणां मध्ये श्रवणसंबन्धिसमस्याः आधारीकृत्य जाताः हानीः अधिकृत्य अध्ययनम् एव बहिरागतम्। अतिशब्देन सह क्रीडनद्वारा क्रीडकानां मध्ये अपरिहरणीया श्रवणहानिः श्रोत्रान्तर्भागेषु गुञ्जारवः च अधिको भवति इति नूतनाध्ययनानि सूचयन्ति।

प्राकृतभाषा भारतीयमूर्त्तिकलायाः प्राचीनं स्रोतः- प्रो.मारुतिनन्दनः।

 नवदेहली> श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य प्राकृतिकभाषाविभागेन भारतीयमूर्त्तिकला-शिल्पकलायाः इति विषयये विशेषव्याख्यानम् आयोजितम्।  बनारसहिन्दुविश्वविद्यालयस्य आचार्यः प्रो.मारुतिनन्दनप्रसादतिवारीवर्यः आसीत् मुख्यवक्‍ता।  महोदयेन स्वविस्तृतवक्तव्ये प्राकृतभाषायाः, तस्याः साहित्यस्य च भारतीयमूर्तिकला-शिल्पकलाभिः सह  आत्यन्तिकसम्बन्धः सिद्धः कृतः तथा च तेषु उल्लिखितानां जैनपरम्परागतानां शिल्पानां विषये अन्वेषणात्मकतथ्यानि पीपीटीद्वारा प्रस्तुतानि। तेन शास्त्रेषु प्रस्तुतानां प्रमाणानाम् आधारेण मूर्तिशिल्पानां प्रमाणं सिद्धं कृत्वा भारते देवानां महद्व्यक्तित्वस्य वा मूर्तिनिर्माणं पूजनं च ऐतिहासिकतया पौराणिकतया च जैनधर्मे आरब्धम् इति अवदत्। सः जैनमूर्तीनां शिल्पानां च विस्तृतविश्लेषणं कृत्वा सम्पूर्णभारतीयसंस्कृतेः गौरवम् इति उद्घोषितवान्।

    विशिष्टातिथिः सन्तोषकुमारश्रीवास्तवः स्वभाषणे विषयस्य अनुसन्धानपूर्णप्रस्तुतिं प्रशंसितवान् तथा च एतादृशव्याख्यानसत्रस्य आयोजनार्थं प्रेरितवान्। तदनन्तरं विशेष-आमन्त्रित-सुशीलकुमारसेठिना अस्य कार्यक्रमस्य भूरि-भूरिप्रशंसां कृतम्। सभायाः अध्यक्षः विश्वविद्यालयस्य कुलपतिः प्रो.मुरलीमनोहरपाठकवर्यः स्वस्य राष्ट्रपति विशिष्टभाषणे भारतीयमूर्त्तिकलायाः शिल्पशास्त्रस्य च लक्षणं वर्णयित्वा मुख्यवक्तुः वक्तव्यम् अद्वितीयम् इति उद्घोषितवान्। प्रो.पाठकः मूर्त्तिकलाविज्ञानं प्रस्तुतं कृत्वा केषाञ्चन प्रमुखग्रन्थानां सन्दर्भान् अपि प्रस्तुतवान्। कार्यक्रमस्य संयोजनं समन्वयनञ्च प्राकृतभाषाविभागाध्यक्षेण प्रो.सुदीपकुमारजैनमहोदयेन कृतम्। सह-संयोजनं प्रो.कल्पनाजैन एवं डॉ.विकासचौधरी द्वारा निभालितम्।

वार्ताप्रेषकः- डा. विजयगुप्तः