OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, February 28, 2017

क्षालनयन्त्रे पतित्वा बालकयुगलौ मृतौ।
नवदिल्ली> पश्चिमदिल्ल्यां रोहिणी प्रविश्यायां त्रिवयस्कौ युगलबालकौ क्षालनयन्त्रे पतित्वा अकालमृत्युं प्राप्तौ। शनिवासरे मध्याह्ने आसीदियं दुर्घटना। यन्त्रे जलं पूरयित्वा फेनकचूर्णं क्रेतुं मातरि बहिर्गतवति एव बालकौ यन्त्रान्तर्भागं पतितवन्तौ।
निमेषाणामाभ्यन्तरे प्रत्यागता माता वत्सलौ अन्वीक्षणं कृतवत्यपि न दृष्टवती। वृत्तान्तं ज्ञात्वा आगतस्य भर्तुः मार्गणे अपत्यौ क्षालनयन्त्रान्तःप्रपूरिते जले पतितौ दृष्टौ।  झटित्येव आतुरशालां प्राप्तावपि तौ स्वर्गस्थौ आस्ताम्। रोहिणी प्रविश्यायां प्रथमखण्डे अवन्तिका आवासीयप्रकोष्ठे वसतोः रवीन्दर् राखी दम्पत्योः वत्सलापत्यौ  निषान्तः नक्ष्या नामकौ एव हतभाग्यौ अभवताम्।  शिशूनां संरक्षणविषये पितृॄणाम् अवधानता कीदृशीं सूक्ष्मतामर्हति इति इयं दुर्घटना अङ्गुल्या निर्दिशति।

श्रीपद्मनाभस्वामिमन्दिरसमीपे महती अग्निबाधा।
अनन्तपुरी>केरले श्रीपद्मनाभस्वामिमन्दिरस्य अतिसुरक्षामण्डलपरिसरे रविवासरस्य प्रत्यूषे महती अग्निबाधा सञ्जाता। मन्दिरस्य उत्तरद्वारे वर्तमानस्य पत्रालयस्य द्वे भवने अग्निसात्कृते जाते।
     मन्दिरस्य नियन्त्रणप्रकोष्ठस्थे सि सि टि वि संविधिनद्वारा एव अग्निज्वलनं प्रथमं दृष्टम्। वृत्तान्तं ज्ञात्वा अग्निशमनसेनायाः एकादश अंशाः  आगत्य होरात्रयेणैव अग्निशमनं कृतम्। षण्मासेभ्यः पूर्वमपि मन्दिरस्य पूर्वगोपुरसमीपं वर्तितायां वस्त्रसम्भरणशालायामपि अग्निबाधा सञ्जाता।
    घटनामधिकृत्य समग्रम् अन्वेषणं करिष्यतीति घटनास्थानं प्राप्तवता मन्त्रिणा कटकंपल्लि सुरेन्द्रेण उक्तम्।

वन्यजन्तवः तं मनुष्यं प्रतीक्षन्ते।
केनिया>केनिया राष्ट्रस्य सावो वेस्ट् राष्ट्रीयोद्याने संवत्सरेषु सन्दर्शकाः न आगच्छन्ति।किन्तु अत्रत्य नित्यसन्दर्शकः जलमनुष्यः इति प्रथितः पाट्रिक् किलोण्सो म्वावुला। पार्श्व ग्रामस्य कृषकः अस्ति सः। अगोलतापनेन केनिया ज्वलन्नवसरे वनान्तर्भागस्थानां जन्तूनां जलानयनकर्म सः स्वयं स्वीचकार। एषः कृषकः प्रतिदिनं किञ्चित्कालं एतेषां वनजन्तूनां कृते जलानयनाय उपयुज्यते। भाटकारूपेण स्वीकृतेन यानजलेन त्रिदिनं ३००० ग्यालन् जलं सः जलसंभरण्यां आनयति। उष्णबाधिते भूमौ तस्य आगमनं प्रतीक्ष्य शताधिकाः वनजन्तवः श्रेण्यायन्ते। गजाः,वनमहिषाः, रेखाड्किताष्वाः च तेषु अन्तर्भवन्ति। पातुं कणमपि जलरहिते अस्मिन् कानने म्वावुला अस्ति वनस्स रक्षकः।
   वनाय तथा वनजन्तवे अतीव स्निह्यमानस्य म्वावुलस्य कर्माणि अधिकृत्य श्रुताः तिस्रः विदेशयुवतयः साहाय्यवाग्दानम् अकुर्वन्। तस्य कर्मभ्यः गो फण्ट् मी इति धनसमाहरणमपि प्रारभत। म्वावुलाय नवीन यानजलस्य विक्रयणमस्ति आगामि सोपानम्।

Monday, February 27, 2017

राष्ट्रं तन्त्राधिगमयुगं प्रति प्रधावति- मन की बात कार्यक्रमे प्रधानमन्त्री।
नवदेहली>चतुरधिकैकशतान् उपग्रहान् समाहत्य विक्षिप्य ऐ एस् आर् ओ ऐतिहालसिकं प्राधान्यं प्रप्राप। सः स्तुत्यर्हमस्तीति प्रधानमन्त्री नरेन्द्रमोदी अवोचत्।तेषु कैर्टोस्टाट् श्रेण्याम् अन्तर्गतम् उपग्रहं कृषकाणाम् अत्यन्तम् उपकारकमिति तैः उक्तम्।स्व प्रतिमास आकाशवाणी कार्यक्रमं मन की बात कार्यक्रमं जनान् अभाषयन् आसन् ते।
  उपग्रहविक्षेपेणेन सह तस्य कर्मेषु आद्यन्तं प्रयतन्त्यः अस्माकं प्रगल्भवत्यः युवत्यः शास्त्रकारिण्यः सन्ति।अत एव एतत् दौत्यं अतीव मोददायकमिति तैः उक्तम्।अस्माकं समाजम् अतिशीघ्रं तन्त्राधिगमयुगं प्रति प्रधावति।दूरवाणीमुपयुज्य आर्थिकविनिमयरीतयः राष्ट्रं अभ्यसन् अस्तीति सः अयोजयत्।

व्याज-रुप्यकपत्राणि विनिमय-यन्त्रात् (ATM) लब्धानि
नव दिल्ली > एस् बी ऐ वित्तकोशस्य धनविनिमययन्त्रात् द्विसहस्रसंख्यायाः व्याजरुप्यक-पत्राणि लब्धानि। उत्तरप्रदेश् राज्यस्य षहान् पुर देशस्थ ATM यन्त्रात् एव एतादृशानां रुप्यकपत्राणाम् उपलब्धिः। पुनीत् गुप्ता नामकेन विनिमययन्त्रात् गृहीतेषु पञ्चसु द्विसहस्राणां रुप्यकपत्रेषु चत्वारि पत्राणि व्याजानि आसन्।
कतिपयदिनात् पूर्वं नवदिल्यामपि एतादृशा घटना जाता। तद्देशीयानां प्रतिषेध प्रकाशनानन्तरम् आरक्षकैः एकः ग्रहीतः। एषः एव यन्त्रे अन्तिमं धनपूरणं कृतवान्।

भारतसंस्कृतिः वैविध्याधिष्ठिता - नरेन्द्रमोदी।
कोयम्पत्तूर्> भारतसंस्कृतेः सार्वकालिकसविशेषता अस्ति वैविध्यमिति प्रधानमन्त्री नरेन्द्रमोदी। तमिल् नाट् राज्ये कोयम्पत्तूर् जनपदे वेल्लियङ्किरि पर्वतसानुप्रदेशे विद्यमाने ईषा योगकेन्द्रे स्थापितस्य द्वादशोत्तर-शताधिकपादसमुन्नतस्य आदियोगिनः [भगवतः परमेश्वरस्य] प्रतिमाम् अनावरणं कृत्वा भाषमाण आसीत् मोदिवर्यः।
    "परमेश्वरस्य गले पन्नगः विभूषणमस्ति। स्वस्यापत्ययोर्मध्ये गणेशस्य वाहनं मूषकः, षण्मुखस्य वाहनं मयूरश्च। मूषकसर्पमयूराणां शत्रुता विदिता एव। किन्तु परमेश्वरस्य अपत्यभावेन एते ऐकमत्येन वर्तन्ते स्म। एतत् वैविध्यं स्वांशीकर्तुम् अस्माकं संस्कृतिः अस्मान् उपदिशति - प्रधानमन्त्री अवदत्"।
       ईषा योगकेन्द्रस्य आश्रमम् अवलोक्य आरत्यादिषु कार्यक्रमेषु भागं गृहीत्वा एव मोदिवर्यः वेदिकां प्राप्तः। योगानुष्ठानमधिकृत्य ग्रन्थस्य प्रकाशनमपि तेन कृतम्।
    योगविद्यायाम् आदियोगिनः योगदानं महत्तरमिति ईषायोगकेन्द्रस्य स्थापकः सद्गुरुः जग्गी वासुदेवः अब्रवीत्। राज्यपालः सि विद्यासागररावः , मुख्यमन्त्री एडप्पाटी पलनिस्वामी , केन्द्रमन्त्री पोन् राधाकृष्णः , पोण्टिच्चेरी राज्यपालिका किरण् बेदी इत्यादयः कार्यक्रमे सान्निध्यमकुर्वन्।

ऐ एस् संबन्धः - केरलात् अप्रत्यक्षेषु एकः हतः।
कासर्कोड् > केरलतः ऐ एस् नामिकायाः भीकरसंस्थायाः शिबिरं प्राप्तवत्सु द्वाविंशतिषु युवकेषु एकः हत इति बन्धुजनेभ्यः सूचना प्राप्ता।
    कासर्कोड् जनपदस्य पटन्ना प्रान्तीयः टि के हाफिसुद्दीनः एव गतदिने "ड्रोण् "नामकस्य स्वयंप्रेरितविमानस्य आक्रमणे हत इति "टेलिग्राम् मेसेञ्जर्" योजनद्वारा सन्देशः लब्धः। शिबिरवासिना अन्येन केनचित्  मित्रेणैव सन्देशः प्रेषितः। किन्तु घटना कुत्र सम्पन्नेति न स्पष्टीकृतम्। मृतदेहसंस्कारादिक्रियाः समाप्ताः इति सूचितमस्ति।
    हाफिसुद्दीनः हत इति वृत्तान्तम् आधारीकृत्य "एन् ऐ ए" तथा "रो" संस्थाभ्यां अन्वेषणम् आरब्धम्।

 वार्तामुक्तकानि
अगर्त्तला >अरुणाचलप्रदेशे तथा त्रिपुरायां च शनिवासरे भूकम्पः सञ्जातः। जीवहानिः द्रव्यहानिर्वा अजायत इति सूचना नास्ति। अरुणाचले भूकम्पः रिक्टर् मापिकायां ३.५ रेखितः । त्रिपुरायां तु ४ रेखितः।

चण्डीगड् > हरियानायां जाट् वर्गैः रविवासरे श्यामदिनम् आचरितम्। स्वसमुदायेन उन्नीतानि आवश्यकानि अङ्गीकर्तुं राज्यसर्वकारस्य विमुखतां विरुध्य आरब्धम् आन्दोलनं शनिवासरे २८ दिनानि अतीतानि।

राञ्चि > झार्खण्ड् राज्ये राञ्ची प्रविश्यातः पञ्च मावोवादिनः आरक्षकैः निगृहीताः। एतेभ्यः लघुलेखाः भुषुण्ड्यादि आयुधानि च प्रगृहीतानि।

Sunday, February 26, 2017

वंशीयविद्वेषः - अमेरिक्कायां भारतीयः भुषुण्डिप्रयोगेण हतः।
वाषिङ्टण्> अमेरिक्कायां कान्सस् प्रविश्यायां भारतीयं तन्त्रवैज्ञानिकं [ ] भूतपूर्वः यू एस् नाविकोद्योगस्थः भुषुण्डिप्रयोगेण मारितवान्। हैदराबाद् स्वदेशीयः श्रीनिवास एव हतभाग्यः। वंशीयविद्वेष अस्ति हननकारणमिति सूच्यते।
    किन्तु वधोद्यमात् भारतीयं रक्षितुम् उद्युक्तःअन्यः अमेरिक्कादेशीयः इयान् ग्रिलोट् नामकः भुषुण्डिप्रयोगेण व्रणितः तीव्रपरिचरणविभागे वर्तते। भुषुण्डिप्रयोगं कृतवान् आदं प्यूरिन्टण् नामकः तदनन्तरं मिसौरी प्रदेशात् आरक्षकैः गृहीतः।

साङकेतिकविदग्धानां भारतीयानां अवगणना अबद्धा सञ्ज्ञाता इति चीना देशः।  
बेय्जिङ्> शास्त्रसाङ्‌केतिकस्तरेषु विद्यमानान् भारतीयान् विदग्धान् उद्दिश्य कृता अवगणना अबद्धा सञ्जाता इति चीना देश:। नूतन कार्याणि आविष्कृत्य राष्ट्रस्य पुरोगमनसामर्थ्यं प्रतिष्ठापनीयं चेत् उच्चस्तरीयाः भारतीया: साङ्केतिकविदग्धा: चीना देशं प्रति आकर्षणीयाः इति औद्योगिकमाध्यमं आवेदयति स्म। भारतीयानां अवगणनाम् अनुवर्तयन् चीना देशः तत्स्थाने अमेरिक्का यूरोप् इत्यादीनां देशानां विदग्धानां कृते एव प्रामुख्यम् अयच्छत् इति ग्लोबल् टैंस्  पत्रलेखनं वदति।

साङ्केतिकस्तरे अत्युच्चस्थानप्राप्तिः एव समीपदिनेषु  अयं देशः साक्ष्यमावहति। विदेशानम् । गवेषणविकसनकेन्द्राणाम्  अति प्रियं केन्द्रमासीत् चीनादेशः। किन्तु काचित् हैटेक् संस्थाभिः चीनादेशतः तासाम्  अवधानं भारतं प्रति परिवर्तितम्। भारते कर्मकराणां वेतनं अल्पमेव इति अस्य कारणम् । नवीनाशयान् प्रवृत्ति पथमानेतुं चीनादेशस्य अग्रे विद्यमानेषु मार्गेषु अन्यतम: भवति भारतीयानां विदग्धानां चीनादेशं प्रत्यानयनम् ।

अमेरिकायां विद्यमानस्य टेक्नलजीस् इत्यस्य चीना देशस्थं गवेषणविकसनकेन्द्रं पिहितम् इति वार्तायाः समनन्तरमेव ग्लोबल् टैंस् पत्रस्थम् इदं लेखनम् । किञ्च सि ए टेक्नोलजीस् इत्यस्य भारतस्थम् केन्द्रं प्रवर्धमानमस्ति इत्यपि आवेदनानि आसन् ।

वनाग्निना उपसहस्रं हेक्टर् परिमितं वनं केरले विनष्टम्। 
कोच्ची >मासद्वयेन अनुवर्तमानेन बडवानलेन केरलानां द्विसप्तत्यधिक नवशतं हेक्टर् परिमितः वनसञ्चयः केरलाय विनष्ट इति औद्योगिकवृत्तान्तः। द्वादशसंवत्सराभ्यन्तरे सञ्जातः बृहत्तमः विनष्टः एष इति वनसंरक्षणविभागाधिकृतैः सूचितम्। राज्ये वर्धमानः अतितापः तदनुसृत्य प्रतिरोधपदक्षेपानाम् अभावश्चास्य कारणम्।

Saturday, February 25, 2017

सप्तग्रहैः सह नूतनं नक्षत्रम् । 
वाषिङ्टण् >भूमिं विहाय जीवस्पन्दः विद्यमानः कोऽपि ग्रहः द्रक्ष्यति इति अन्वेषणात्मकं नूतनं अनुसन्धानम्। नासया कृतान्वेषणे भूपरिमिताकारयुतं सप्तग्रहान् परितः भ्रमन्तः नक्षत्रयूथः दृष्टः। एषु ग्रहेषु त्रिषु अपि जीवानुकूलवातावरणमिति अनुमीयते। नासायाः स्पिट्टर् नाम दूरदर्शिन्याः साह्येन एषा सविशेषता दृष्टा। भूमीतः चत्वारिंशत् प्रकाशवर्षदूरे सौरयूथस्य समानरीत्या परिभ्रमन्ताः ग्रहाः दृष्टाः। विद्यमानानं ग्रहाणां भूसमानाः आकाराः सन्ति।ट्रापिस्ट् वण् इति नामकम् नक्षत्रं परित एव ग्रहाणां सञ्चारः। सूर्यादपि लघु भवति एतत् नक्षत्रम् । एषु ग्रहेषु त्रिषु ग्रहेषु जीवानुकूलावस्थाः सन्ति। इदानीं जीवः नास्ति चेदपि भाविनिकाले भवितुमर्हति इति वैज्ञानिकैः उच्यते। 

कौमारकायिकोत्सवः - विजयपीठे केरलम्।
वडोदरा> देशीयजूनियर् अत्लटिक् मेलायां केरलराज्यस्य किरीटप्राप्तिः। द्वादश सुवर्णपतकानि , पञ्च रजतानि ,सप्त कांस्यानि च प्रथमस्थानं प्राप्तस्य केरलस्य शोभां वर्धयति। द्वितीयस्थानं प्राप्तेन हरियाना राज्येन सुवर्ण-रजत-कांस्यानि यथाक्रमं चत्वारि-पञ्च-पञ्च इति रीत्या प्राप्तानि। तृतीयस्थानं दिल्ली राज्येन करस्थीकृतम्।

अभिनेत्र्याक्रमणविषयः - निलीतवन्तौ अपराधिनावपि गृहीतौ।
कोच्ची> प्रसिद्धा दक्षिणभारतचलच्चित्राभिनेत्री कोच्चीनगरे आक्रमणविधेया अभवत् इत्यस्मिन् विषये सर्वे अपराधिनः आरक्षकैः निगृहीताः। साप्ताहिकं यावत् गूढसङ्केते उषितवन्तौ पल्सर् सुनी इत्याख्यः सुनिल्कुमारः , विजीष् इत्याख्यश्च ह्यः एरणाकुलं न्यायालयपरिसरे गृहीतौ।

 संस्कृतनाट्यसमारोहः समायोक्ष्यते
नवदिल्ली> नवदिल्लीस्थेन राष्ट्रिय-संस्कृतसंस्थानेन चतुर्दश-संस्कृतनाट्यसमारोहः दिल्ल्याम् छावनीक्षेत्रे द्वितीयसंख्याके केन्द्रियविद्यालयीये डॉ. सर्वपल्लीरधाकृष्णन् सभागारे समायोसमायोक्ष्यते| समारोहायोजनस्यानुष्ठानात् प्राग् दिल्ल्यां शुक्रवासरे प्रेसक्लब मध्ये  वार्ताहर-सम्मेलनमेकं प्रवर्तितं। तत्र च संस्थानस्य कुलपतिना प्रो. परमेश्वरनारायणशास्त्रिणा, नाट्य-महोत्सवसंयोजकेन प्रो. रमाकान्त-पाण्डेयवर्येण, पत्रकारा: समारोहस्यायोजनविषये सम्बोधिता:।
  संस्थानस्य कुलपतिना विज्ञापितं यत् ऐषमो नाट्य- आयोजनं विशिष्टं वर्तते। यतोहि ऐषमो वर्षे अद्यावधिम् यावत् अभिनीत-नाटकानां संख्या सार्द्धैकशतमिता भविष्यति। अस्मिन् वर्षे समसामयिक-संस्कृतनाट्यरचनानाम् मञ्चनं भविष्यति। ध्यातव्यं यत् समारोहस्यास्य आयोजनं अस्य मासस्य सप्तविंश दिनाङ्गात् मार्चमासस्य प्रथमदिवसम् यावत् भविष्यति।

Friday, February 24, 2017

नूतनं सहस्रं न प्रकाशयिष्यते। 
 नवदिल्ली> सहस्ररूप्यकाणां नूतनानि मुद्रापत्राणि न प्रकाशयिष्यन्ते इति केन्द्रवित्तमन्त्रालयेन निगदितम्। पञ्चशतमूल्यकानां तदूनमूल्यकानां च मुद्रापत्रकानां प्रकाशनाय एव जाग्रतां दास्यतीति वित्तकार्यसचिवः शक्तिकान्तदासः उक्तवान्। धनप्रत्यर्पणयन्त्रेषु [ए टि एम्] इदानीं यथेच्छं धनमस्ति। यन्त्रेषु धनपूरणमधिकृत्य अधिक्षेपाः परिहृतप्रायाः वर्तन्ते इति च तेन स्पष्टीकृतम्।

राजनैतिकहत्यासु अनुयायिनः आमिषतां यान्ति - उच्चन्यायालयः।
कोच्ची>राजनैतिकसंहिताः मानवराशेः उन्नमनायेति सत्यं विस्मृत्य सामान्यजनेषु वैरचिन्ताम् उत्पाद्य परस्परहननाय नेतारः प्रेरयन्तीति केरलस्य उच्चन्यायालयस्य निरीक्षणम्। राजनैतिकदलानां आध्यक्ष्यं वहन्तः नेतारः हिंसाकर्मणाम् आसूत्रणं कृत्वा सुरक्षिताः वर्तन्ते। केवलम् अनुयायिनः भटाः एव  द्विषामामिषतां यान्ति। ततः तेषां नाम्नि बलिदिनाचरणं कृत्वा नक्राश्रुं वर्षन्ति च।
    कण्णूर् जनपदे पानूर् अशोकः इत्यस्य हत्याविषये तलश्शेरी सेषन्स् न्यायालयस्य आदेशं विरुध्यमानां याचिकाम् अङ्गीकृत्य आसीत् नीतिपीठस्य इदं निरीक्षणम्।

Thursday, February 23, 2017

 पाकिस्थान् न्यायालये आत्मघात्याक्रमणं - सप्त मारिताः।
ताङ्गि>उत्तरपाकिस्थानस्थे चर्सदा जनपदे ताङ्गि प्रविश्यायां कस्मिंश्चित् न्यायालये संवृत्ते आत्मघातिसङ्घस्य आक्रमणे सप्त जनाः मारिताः , पञ्चदशाधिकाः व्रणिताश्च। न्यायालयाङ्कणम् अतिक्रम्य प्रविष्टवन्तः त्रयः भीकराः सुरक्षासेनां प्रति भुषुण्डिप्रयोगं कृतवन्तः ग्रनेड् शस्त्राणि विक्षिप्तवन्तः च। आक्रमणस्य उत्तरदायित्वं पाकिस्थान् तालिबानस्य जमा अत् उल् अह्रर् नामकेन विभागेन स्वीकृतम्। आरक्षकैः सह संघट्टने द्वौ भीकरौ मृतौ। तृतीयस्तु न्यायालयाद् बहिः स्वयमेव विस्फोटने भग्नीकृतः। अष्ट किलो.परिमितं स्फोटकवस्तूनि एकैकस्य भीकरस्य सकाशे आसन्निति सुरक्षाविदग्धैः निगदितम्।पाकिस्थानस्य प्रधानमन्त्रिणा नवास् षरीफेन आक्रमणमिदम् अपलपितम्।
सर्वासां समस्यानां समाधानं गीता
लखनऊ>संस्कृतभारत्या अवधप्रान्तान्तर्गतं लखनऊदक्षिणम् इत्यस्य तत्त्वावधाने २०-२२ फरवरी २०१७पर्यन्तं नाबार्डपरिसरे त्रिदिवसीय: गीताशिक्षकप्रशिक्षणं समग्रचिन्तनञ्चेति आवासीय: वर्ग: आयोजित:। वर्गेऽस्मिन् प्रायेण ३५ प्रतिभागिन: प्रशिक्षणं प्राप्तवन्त: येषु वित्तकोषाधिकारिण: आयुक्तचरा: अभियन्तार: व्यवसायिन: शोधच्छात्रा: वाक्कीलाश्चेत्यादय आसन्।
वर्गे गीतापारायणं व्याकरणस्वाध्याय: आकांक्षापद्धत्या गीतामन्त्राणां व्याख्या समत्वयोग: दैवीसम्पत् गीतारामचरितमानसयो: तुलनात्मकविमर्श: मोक्षमार्गश्चेति विषयेषु विशेषज्ञानामुद्बोधनानि च जातानि।
उद्घाटनसत्रे सभाध्यक्ष: दयानन्द इण्टरकॉलेज इत्यस्य प्रधानाचार्य: श्री राम उजागरशुक्ल: मुख्यवक्ता च संस्कृतभारत्या: उत्तरप्रदेशोत्तराञ्चलयो: सङ्घटनमन्त्री डॉ. सञ्जीवराय आसीत्। अवधप्रान्तस्याध्यक्षस्य श्री शोभनलाल उकिलमहोदयस्य सान्निध्यम् आसीत्।
समारोपसत्रे सभाध्यक्षपदं लखनऊविश्वविद्यालयस्य संस्कृतविभागाध्यक्षचर: डॉ. कृष्णकुमारमिश्र: मुख्यवक्तृपदं डॉ. कन्हैया लाल झा विशिष्टातिथिपदञ्च ज्योतिर्विज्ञान-विभागस्य सह- आचार्य: डॉ. विष्णुकान्तशुक्लोऽलञ्चक्रु: ।
वर्गस्य विविधसत्रेषु काशी गोरक्षपुरं कानपुरम् अवधश्चेति प्रान्तेभ्य: समागता अधिकारिण: डॉ. सञ्जीव राय: डॉ. कन्हैयालाल झा श्री शोभनलाल उकिल: श्री प्रकाश झा च प्रशिक्षणार्थिन उद्बोधितवन्त:।
वर्गस्य संयोजनं श्रीशीतल प्रसादवर्मा सहसंयोजनञ्च श्री सहदेवसिंह कुशवाह: कृतवन्तौ।

 नगरमार्गे महती अग्निबाधा - कोटिरूप्यकाणां विनष्टः।
कोष़िक्कोट्> केरलस्य कोष़िक्कोट् नगरस्थे मिठायित्तेरुव् नामके प्रशस्ते पैतृक संरक्षितमार्गे संञ्जाताया महत्या  अग्निबाधया एककोट्यधिकरूप्यकाणां नाशनष्टाः सम्भूताः। मार्गपार्श्वस्थे बहुश्रेणीभवने वर्तमाना तान्तवव्यापारशाला पूर्णतया भस्मीकृता। बुधवासरे प्रभाते सार्धैकवादने आसीत् अनलबाधा। जीवहानिः न सञ्जातः।

Wednesday, February 22, 2017

चलनचित्रम् 'इति वार्ताः'

विजय् मल्यां भारताय दीयते- ब्रिट्टन्। आधारपत्राणि अपृच्छत्।
नवदेहली>नवसहस्रकोटि रुप्यकाणां र्णभारेण भारतात् पलायितं विवाद व्यवसायिं विजय् मल्यां भारताय दातुं सन्नद्धः इति ब्रिट्टन् राष्ट्रः।मल्या संबन्धि पत्राणि दातव्यानि इति सभारतं प्रति ब्रिट्टन् अपृच्छत्।धनदातॄन् अर्थालयान् वञ्चयित्वा २०१६ मार्च् मासे मल्या भारतात् अपलाययत्।
  भारत यूके परस्पर नियम सामान्य रीति(MLAT)भागत्वेन मल्यां भारतं आनयनं कार्यं इति इति निर्देशेन एण्डोर्स्मेण्ट् डयरक्ट्रेट्(ED)मुम्बाई विशिष्ट न्यायालये आवेदनं असमर्पयत्।न्यायालयेन अस्य अड्गीकारः अदात्।
 ब्रिट्टन् राष्ट्रात् पञ्च अड्गप्रतिनिधयः अस्मिन् विषये ह्यः अद्य च नवदेहल्यां चर्चांम् अनयन्।भारतस्य गृह नियम सचिवालय प्रतिनिधयः सीबीई इटी प्रतिनिधयः च चर्चायां भागम् अभजन्।
गत नवंबरमासे यूके प्रधानसचिवस्य तेरेसा मे महोदयस्य भारतागमनवेलायां अस्मिन् विषये चर्चां कर्तुं निर्णितमासीत्।मल्या सह षष्ठि जनान् दातव्यमिति भारतेन वाञ्चितमासीत्।भारतात् सप्तदशजनान् दातव्यमिति ब्रिट्टन् राष्ट्रेणापि निर्दिष्टमासीत्।

शबरिगिरिं महिलाप्रवेशः - निर्णयः शासनसंविधानपीठेन।
नवदिल्ली> दक्षिणभारते प्रशस्तं तीर्थाटनस्थानभूतं शबरिगिरिं महिनानां प्रवेशाय अनुज्ञा दातव्या न वेति विषये परमोन्नतनीतिपीठस्य शासनसंविधानविभागेन निर्णयः करिष्यतीति न्याया.दीपक् मिश्रा वर्यस्य आध्यक्ष्ये वर्तमानेन त्र्यङ्गनीतिपीठेन उक्तम्।
     शबरिगिरौ धर्मशास्तृसन्निधाने दशतः आरभ्य षष्टिवयःपर्यन्तानां महिलाजनानां प्रवेशः आचारानुष्ठानरीतिमनुसृत्य इदानीं निषिद्ध अस्ति। किन्तु भारतशासनानुसृतं वैयक्तिकस्वातन्त्र्यं पूर्वोक्तानां भक्तानामपि अधिकारः इति काचन याचिका अस्ति। तथा शबरिगितीर्थाटकानां अधिकारः संरक्षणीय इति प्रतिवादश्चास्ति। शासनानुसृतं वैयक्तिकस्वातन्त्र्यं आचारानुष्ठानैः तरणं कर्तुं शक्यते वेति शोधनीयमिति राज्यसर्वकारेणापि निर्दिष्टमस्ति। एवं स्थिते सति विषयः शासनसंविधानपीठेनैव निर्णेतव्य इति परमोच्चन्यायालयेन निर्णीतः।

ट्रम्पस्य एकमासस्य व्ययः = ओबामायाः एकस्य संवत्सरस्य व्ययः
वाषिङ्टण्>यू एस् राष्ट्रस्य राष्ट्रपतिः डोणाल्ड् ट्रम्पः  जीविनव्ययः अत्यधिकः भवति। अस्य तथा कुटुम्बस्य च एकस्य मासस्य यात्राव्ययः ६५ कोटि रुप्यकाणि अभवत्। किन्तु भूतपूर्वराष्ट्रपतेः एकस्य संवत्सरस्य यात्राव्यस्य तुल्यः एव। ट्रम्पं विहाय तस्य पुत्रस्य वाणिज्यसंबन्धयात्रायाः व्ययः अपि वैट्हौस् द्वारा प्रचलति इति श्रूयते।



Episode 34- Sanskrit News
Fathima Mundeth, Std 8, Brahmanandodayam HS, Kalady, Ernakulam, Kerala.

Tuesday, February 21, 2017

 भारते विनिमयाय सहस्र कोटि रूप्यकाणां व्याजरूप्यक पत्राणि
 नव दिल्ली > भारतेषु निलीय विनिमयाय सहस्रकोटि रूप्यकाणां व्याजपत्ररूप्यकाणि पाकिस्थाने सज्जीकृतानि। रावल्पिण्ड्यां एव व्याजधनस्य मुद्रणं कृतम् । विविधानां चारकर्मकराणां विभागेन सह व्याजरुप्यक पत्राणां विनिमयः उद्दिश्यते इति भारतस्य बौद्धिक प्रमुखानां (IB)उल्लेखः वर्तते। व्याज रूप्यकद्वारा ग्रहीतौ अमानुल्ला खालिद् इत्येतौ प्रति कृते प्रतिभाषणे एव अभिज्ञानं लब्धम्।
व्याज मुद्रापत्राणि रावल्पिण्टीतः दुबाय् आनयति। ततः बंल्लादेशं ततः भारतं च । एतदर्थं पाकिस्थानस्य 'विसा' उपयुज्यते। एतदधिकृत्य पश्चिमबंगालस्य आरक्षकेभ्यः निर्देशः दत्तः आसीत् । तथापि अचित प्रतिक्रिया नासीत् इति रहस्यविज्ञानकेन्द्रेण (IB) उक्तम् ।

नागालान्ट् मुख्यमन्त्री टि आर् सेलियाङ् त्यागपत्रं समर्पितवान्।
कोहिमा> नागालान्ट् राज्यस्य शासनप्रतिसन्धिः समाप्यते इति सूचयित्वा मुख्यमन्त्री टि आर् सेलियाङ् स्वस्थानम् अत्यजत्। राज्यपालेन पि बि आचार्येण त्यागपत्रं स्वीकृतमिति औद्योगिकवृत्तैः सूचितम्। राज्यस्य एकैकः लोकसभाङ्गः नेय्फु रियो आगामी मुख्यमन्त्री भवेत्।

Monday, February 20, 2017

यू पि तृतीयपादं - मतदानं प्रतिशतम्  एकषष्टिः।
लख्नौ>उत्तरप्रदेशे विधानसभानिर्वाचनस्य तृतीयसोपानं समाप्तम्। प्रतिशतम् एकषष्ट्यधिकं  मतदातारः स्वाभिमतं कृतवन्तः। एकोनसप्ततिषु मण्डलेषु आसीत् तृतीयपादे निर्वाचनं संवृत्तम्। ८२६ स्थानाशिनः स्पर्धारङ्गे आसन्।

 न्याया. अल्त्तमास् कबीर् दिवंगतः।
कोल्कोत्ता> सर्वोच्चन्यायालयस्य भूतपूर्वः मुख्यन्यायाधिपः अल्त्तमास् कबीर् निर्यातः। अष्टषष्टिवयस्कः सः वृक्करोगबाधया कोल्क्कोत्तायाम् आतुरालये चिकित्साश्रितः आसीत्।
     द्वादशोत्तर द्विसहस्रतमे संवत्सरे भारतस्य नवत्रिंशत्तमः मुख्यन्यायाधिपरूपेण नियुक्तः सः मानवाधिकार निर्वाचनादि विषयेषु नीतियुक्ताः सुप्रधानविधयः प्रकाशितवान्।



उच्चन्यायालयेषु हिन्दी भाषा तथा आन्याःप्रान्तीयभाषाः अपि उपयोक्तव्याः - विधानसभा कार्यसमितिः ।
नव दिल्ली > हिन्दीभाषा तथा आन्याः  प्रान्तीयभाषा अपि उच्यन्यायालयेषु उपयोक्तव्याः इति विधानसभासमितिना निर्दिष्टः। नीतिसंविधानस्य अनुज्ञां विना कार्यनिर्वहणाय केन्द्रसर्वकारस्य अधिकारः आस्ति इति समित्या अभिप्रेतम्। इदानीं सर्वोच्च न्यायालयेषु तथा राष्ट्रस्य २४ उच्च न्यायालयेषु च आङ्गलेय भाषायामेव विधिन्यायाः प्रस्थाप्यन्ते| कोल्कत्त, मद्रास्, गुजरात्, छत्तीस्गढ् , कर्णाटक उच्च न्यायालयेषु प्रान्तीयभाषाः उपयोक्तव्याः इति आवेदनं सर्वकाराय लब्धमासीत्। किन्तु निवेदनानि सर्वाणि सर्वोच्चन्यायालयेन निरस्थानि। भारतसंविधानस्य ३ ४८ तम विभागानुसारं उच्च न्यायालयेषु पट्टिकायं अन्तर्गतभाषायाः उपयोगाय  न्यायाधीशेन सह चर्चा न आवश्यकी।

Sunday, February 19, 2017

विश्वासमतं प्राप्य पलानीस्वामी शपथ: ग्रहीतवान् ।
चेन्नै >दशदिनानि यावत् तमिलनाडु राज्ये राजनैतिक नाटकं प्राचलत् । दीर्घ नाटकानन्तरं ई पलानीस्वामी अद्य शनिवासरे विधानसभा परिसरे विश्वासमतं प्राप्य मुख्यमन्त्री  पदस्य शपथ: ग्रहीतवान् । पूर्व  मुख्यमंत्री ओ पन्नीरसेल्वमस्य समर्थक दलै: विधानसभा त: वॉक आउट कृतं । पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: ।
बहुमत प्राप्त्यर्थं तमिलनाडु विधानसभायां ११७ विधायकानां मत प्राप्ति अपेक्षितं भवति परञ्च पलानीस्वामी पक्षे १२२ विधायका: मतदानं कृतवन्त: । तस्मिन समये विधानसभा परिसरे विपक्षजनै: बहु उत्पात: कृत: ।

Saturday, February 18, 2017

एस् बि ऐ - एस् बि टि विलयनम् एप्रिल् मासे सम्पूर्णं भविष्यति।
अनन्तपुरी> केरळे वर्तमानाः स्टेट् बैंक् आफ् ट्रावन्कूर् [एस् बि टि] नामकाः वित्तकोशाः चत्वारः अन्ये वित्तकोशाश्च भारतीय स्टेट् बैङ्के लाययितुं पदक्षेपाःएप्रिल् मासे पूर्ण भविष्यन्ति। लयनानन्तरं कालक्रमेण केरले पञ्चानाम् अनुबन्धबैङ्कानां चतुश्शतं शाखाःपिहितव्याः भवेयुः।
    केरळे एस् बि टि संस्थायाः ८५१ शाखासु २०४परिमितानां संख्यकानां पिधानं भविष्यतीति सूच्यते। तमिल् नाट् राज्ये ५९ संख्यकानां च। वित्तकोशसेवाकराणां राज्यसर्वकारस्य च विमतं विगणय्य गतदिने एव केन्द्रसर्वकारेण निमज्जनाङ्गीकारः कृतः। मैसूर् राज्यकीयवित्तकोशः तथा हैदराबाद्, पाट्याला, बिक्कानीर् आन्ड् जय्पूर्  वित्तकॊशाः लयनविधेयाः भविष्यन्ति।

 विश्वस्य बृहत्तरं पृथ्वी-जलविमानं चैना राष्ट्रे।
बीजिंग्>पृथिव्यां जले च अवरोढुम् आरोढुं सक्षमं बृहत्तरं विमानं चैना राष्ट्रे निर्मितम्।एतत् विमानं अस्मिन् वर्षे एव प्राथमिक डयनं करिष्यति।
 एजी ६०० नाम्ना प्रथितं एतत् विमानं गत जूलाई मासे चैनायाः दक्षिणनगरे सुहायां निर्माणम् आरभत।विमानस्य३७ मीट्टर दीर्घमस्ति ।
 उभयविमानानि अतिशीघ्ररक्षा प्रवर्तनेषु उपयुज्यते।५३.५ डण् भारं वोढुं शक्यते।२० सेकण्ट् समयेन १२ डण् जलं स्वीकर्तुं शक्यते।७० जनाः सप्तवर्षेण अस्य निर्माणं कृतम्।

डोनल्डट्रम्पस्य आव्रजनादेशोद्घोषणा
अमेरिकीयेन राष्ट्राध्यक्षेण डोनल्डट्रंपेण आगामिसप्ताहे नवीन-आव्रजनादेशोद्घोषणायाः निश्चयो विहितः।  तदीयेन प्रशासनेन न्यायालये प्रदत्तप्रपत्रेषु प्रतिपादितं यदसौ सप्तमुस्लिमराष्ट्राणां  प्रतिबन्धप्रकरणे परिवर्तनं करिष्यति।

विश्वमानांकने पी. वी. सिन्धु: पञ्चमस्थानं प्राप्तवती
रियो-ओलम्पिकस्पर्धायां रजतपदकविजेतृ-भारतीय-बैडमिंटनक्रीडिका पी.वी. सिन्धु: विश्वमानांकने पञ्चमस्थानमधिगतवती। एतद् हि सिन्धोः क्रीडाप्रदर्शनस्य  सर्वश्रेष्ठं मानाकनं  विद्यते ।।

Friday, February 17, 2017

उसैन् बोल्ट् श्रेष्ठतमं पुंस्कायिकतारम्,
स्त्री तु सिमोणा।
मोणाक्को> विश्वस्य श्रेष्ठतमाय पुरुषकायिकताराय दीयमाना लोरस् पुरस्काराय जमैक्कादेशस्य कायिकेतिहासः उसैन् बोल्ट् वर्यः अर्हति। महिलाताराय पुरस्कारस्तु अमेरिक्कायाः जिंनास्टिक् निपुणा सिमोणा बैल्स् महाभागायै प्राप्नोति।
    गतदिने फ्रान्स् देशस्य मोणाक्को नगरे एव पुरस्कारः विज्ञापितः। लोरस् स्पोर्ट्स फौण्टेषन् संस्थया एव पुरस्कारः दीयते।






स्वामि निर्मालानन्दगिरि महाराजः शिवपदमगात्।
पालक्काट्>  निर्मलः संन्यासि श्रेष्ठः मिर्मलानन्दगिरिः महाराजः समाधिस्थः अभवत्। ९१ वयस्क: एषः वार्धक्यसहजेन रोगोण श्रान्तः आसीत्। शिवानन्दमार्गस्य प्रयोक्ता आसीत्। आयुर्वेद वैद्यः च आरसीदयं महात्मा । संस्कृतं वैद्यं, मर्म चिकित्सा आदिषु निष्णादः अस्य गीता-ज्ञानयज्ञादयः दक्षिण भारते सुप्रसिद्धा एव।
गीताचार्यः, चिकित्सकः , प्रभाषकः, पणडितः इत्यादि रूपेण तेन समाजः सेवितः। रोगिभ्यः औषधं उपदेशं च युगपद् दत्वा कृतः चिकित्सारीतिः सर्वान् आकर्षयत्। दक्षिणभारते विशेषतया केरले सर्वत्र जनपदेषु यात्रां कृत्वा चिकित्सां अकरोत् इति भवति तस्य संन्यासकौशलम् ।

ड्यन्तं कार्-यानं विक्रयणाय सुसज्जम्।
आम्स्टर् डाम् > वाणिज्याय निर्मितं विश्वस्य प्रप्रथमं कार् यानं विक्रयणाय सज्जम् अभवत् । पि ए एल् वि नाम डच् कम्पनि द्वारा निर्मितस्य कार् यानस्य नाम लिबर्टी इत्यस्ति। लिबर्टी स्पोर्ट, लिबर्टी पयनियर् इति द्वे निर्मितिः (Model) स्तः।

        लिबर्टी स्पोर्ट् कार्-यानस्य ३,९९,००० डोलर् (२.६६ कोटि रुण्यकाणि) पयनियर् निर्मितेः ५.९९ लक्षं डोलर् च मूल्यम्। भूमौ आकाशे च उपयुज्यमानं कार् यानं ३५०० मीट्टर् उपरि डयितुं प्रभवति। आकाशवेगः प्रतिघण्टं११२ किलोमीट्टर् एव। भूमौ१०० च ।

        त्रिचक्रयुत-यानस्य यूरोप्यन् एवियेषन् सेफ्टी संघस्य तथा यू एस् फेडरल् एवियेषन् शासनविभागस्य च मानदण्डानुसारमेव निर्माणमिति निर्मातारः वदन्ति। कार् चालनाय चालनानुमतिपत्रं तथा डयनानुमतिपत्रं च आवश्यके। एकवारं इन्धनपूरितं चेत् १३१४ किलोमीट्टर् दूरं यावत् डयितुं शक्यते।

पाकिस्थानस्य सिन्ध् प्रविश्यायां माहम्मदीये देवालये विस्फोटः।
८० जनाः  मृताः।
कराच्ची > पाकिस्थानस्य सिन्ध् प्रविश्याया: सूफि देवालये बोंब् उपयुज्य कृतेन विस्फोटनेन ८० जनाः कालकवलीभूताः। शताधिकाः व्रणिताः। सेह् वान् नगरस्य लल्षाबास् खलन्दर् सूफि देवालये एव विस्फोट: जातः। विस्फोटस्य उत्तरदायित्वम् इस्लामिक्‌स्टेट् नाम भीकर सङ्खटनया स्वीकृतः। अस्मिन् सप्ताहे क्रियमाणः पञ्चमः विस्फोटः भवति अयम्।

Thursday, February 16, 2017

ISRO -राष्ट्रपतिना प्रधानमन्त्रिणा च अभिनन्दितः।
नवदिल्ली > बाह्याकाशा-नुसन्धान-मण्डलेषु ऐतिहासिक पदन्यासेन श्रद्धा बिन्दुः अभवत् एकस्मिन् विक्षेपणे १०४ उपग्रहाः भ्रमणपथं सन्निवेश्य भारतस्य  स्वाभिमानः विश्वखिलं पूरिताः वैज्ञानिकाः इति राष्ट्रपतिना प्रणाब् मुखर्जीना उक्तम्। प्रधानमन्त्रिणा नरेन्द्रमोदिना च वैज्ञानिकाः अभिनन्दिताः। बाह्यकाशानुसन्धान -मण्डले सुव्यक्तः सुवर्ण दिनत्वेन अद्यतनंदिनं प्रमाणीक्रियते इति च राष्ट्रपतिना उक्तम्। प्रधानमन्त्रिणा ट्विटर् द्वारा वैज्ञानिकाः प्रकीर्तिताः ।

एस् बी ऐ वित्तकोशलयनाय केन्द्र मन्त्रिसभायाः अङ्‌गीकारः।
नवदिल्ली > त्रावण्कोर् राज्य स्तरीयवित्तकोशेन सह(SBT) अन्ये चत्वारान् अनुबन्धवित्तको शान् च भारतीय वित्तकोशे (SBI) लयनाय केन्द्रमन्त्रिसभया अनुमतिः दत्तः। बिक्कानीर् राज्यस्थरीय वित्तकोशः, मैसूर् राज्यवित्तकोश: (SBM), पाड्याला राज्यवित्तकोशः(SBP) हैदराबाद् राज्यवित्तकोशः (एस् बीएच्) एते लयनाय सन्नद्धाः वित्तकोशाः सन्ति। केरळेन लयनाय असहिष्णुता प्रकटिता आसीत्)
अधुना १६५०० शाखाः एस् बी ऐ वित्तकोशाय सन्ति। ३६ राज्येषु १९१ कार्यालयाश्च। लयनेन तस्य स्थावरसम्पदः ३७ लक्षं कोटिरुप्यकाणि भवेत्। २२५०० शाखाः ५८००० ATM केन्द्राणि च भवेयुः। उपभोक्तृृऋणां संख्या ५० कोटिःच। एवं एष्यायाः बृहत्तमः वित्तकोशः इति ख्यातिः भारतीय स्टेट्बैंकाय भविष्यति।


चलनचित्ररङ्गं कल्पयित्वा विद्यालये शूलक्षेपः। विद्यार्थिनी अक्ष्णा काणा जाता।
आलप्पुष़ा > 'पुलिमुरुकन्'‘ नाम प्रथितः चलनचित्रस्य भागं अनुकृत्य अयोर्मितेन शूलेन क्षिप्त्वा बालिकायाः नेत्रं विनष्टम्I दशमकक्ष्यायाः छात्रेण एव शूलं विक्षिप्तम्I कोट्टयं जनपदस्य वैद्यकलाशालायां प्रविष्टाबालिकायाः नेत्रे २२ सीवनानि सन्ति। कोर्णिय, रेट्टिन आदि भागेषु रन्ध्रः जातः। 

Wednesday, February 15, 2017

इतिहासं विरचय्य ISRO.१०४ उपग्रहाः भ्रमणपथे।

चेन्नै> एकेन विक्षेपणेन१०४ उपग्रहाः भ्रमणपथं प्रापिताः। भारत-बाह्याकाशसंघेन कृतस्य परिश्रमस्य फलप्राप्तिः अभवत्। पि एस् एल् वि सि-३७ नाम उपग्रहविक्षेपण्या अद्य प्रातः ९: २८ वादने हरिकोट्टानाम भारतस्य स्वाभिमानभूमीतः विक्षिप्ताः। उपग्रहाः आहत्य१३७८ किलो मिताः भवन्ति । अस्मिन्विशेषत्वं ७१४ किलोमितानां कार्टोसाट् द्वे इत्यस्य भवति। अन्ये ९६ उपग्रहाः यू एस् साम्राज्यस्थानां विविध-संस्थायाः भवन्ति। इस्रायेल्, कसख्स्थान्, नेतर् लान्ट्, स्विस्वर लान्ट्,यूए ई राष्ट्राणामेव।
    पूर्वस्मिन् काले रष्यायाः बाह्याकाश-संस्थया अनेन प्रकारेण ३७ अन्ये उपग्रहाः विक्षिप्ताः आसन् इति प्रमाणिताः। अद्य भारतेन नूतनं प्रमाणं विरचितम्। भारतस्य राष्ट्रपतिः तथा प्रधानमन्त्री च सर्वान् वैज्ञानिकान् अभिनन्दितवन्तौ।
भारतपाकिस्थानयोः सीमायां सैनिकैः सुरङ्गः दृष्टः।
काश्मीरम् > भारत-पाकिस्थानयोः सीमायां निलीय गमनाय निर्मितः सुरङ्गः दृष्टः। सांबा जनपदे रांघर् सेक्टरतः सीमायां भटैः सुरङ्गः दृष्टः। भारतं प्रति निलीय प्रवेशनम् अनेन मार्गेण सुकरं भवति।  अपूर्णः निर्मितिः भवति अयम्। रविवासरे 'परितः सञ्चाराय' गताः सङ्घाः एव सुरङ्गः दृष्टवन्तः। २० मीट्टर् दैर्घ्यमितायाः अस्याः व्यासः सार्धद्विपादपरिमितः। पाकिस्थानस्य भूप्रदेशतः आरब्धः सुरङ्गः भारतसीमां अतिक्रम्य तिष्ठति।
जम्मूप्रदेशस्य राष्ट्रान्तरसीमायाः सुरक्षाविषयं परिगण्य वदति चेत्‌ उत्तमकार्यक्रमाणि बी एस् एफ् द्वारा कृतानि सन्ति। चतुस्संवत्सराभ्यन्तरेण दृष्टः चतुर्थः सुरङ्गः भवति अयम् ।

शशिकला अपराधिनी इति परमोन्नतनीतिपीठम्।
दिल्ली>अनधिकृतसम्पदार्जनेन अण्णा डी एम् के अध्यक्षा वी के शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्। कर्णाटका उच्चन्यायालयस्य विधिः परमोन्नत नीतिपीठेन निरोधितः। पी सी घोष्,अमिताव रोई च विधिः प्रास्तौताम्।


नाटकान्तं कारागारे। शशिकला अपराधिनी इति  सर्वोच्चन्यायालयेन स्थिरीकृतम्।

नवदिल्ली > कथञ्चिदपि तमिल्नाट् राज्यस्य मुख्यमन्त्रिपदम् अभिलषितवत्याः शशिकलायाः मोहः अस्तंगतः।  अविहितद्रव्यसम्पादनविषये बेङ्गलुरु अधोमण्डलनीतिपीठस्य विधिं  साधूकृत्य कर्णाटक उच्चन्यायालयस्य विधिं निरुध्य च सर्वोच्चन्यायालयस्य  अन्तिमनिर्णयः विहितः  इत्यनेन चतुस्संवत्सरपर्यन्तं कारागृहवासः दशकोटिरूप्यकाणां शुल्कदण्डनं च शशिकलया अनुभवितव्या। दशसंवत्सराणि यावत् निर्वाचनेभ्यः निवारिता च।
   न केवलं  शशिकला किन्तु बान्धवौ वि एन् सुधाकरः , इळवरशी इत्येतौ तथा दिवंगता भूतपूर्वमुख्यमन्त्रिणी जयललिता अपि दण्डनीयाः भवन्ति।  किन्तु देहवियोगत्वात् जयललितां प्रति कार्यक्रमाः समापिताः। १९९१- ९६ काले ६६.६५ कोटिरूप्यकाणां द्रव्यं सम्पादितवन्तः इत्यासीत् अपराधपत्रम्।
Episode 33- Sanskrit News
Archana ER, Saraswati Vidyaniketan HS, Chengamanad, Ernakulam, Kerala.

Tuesday, February 14, 2017

मदिरा,बियर्,वैन् इत्यादीनि मद्यमिति न व्यवहर्तव्यानि इति केरलराज्यम्।
नवदेहली >राजवीथीपार्श्वस्थाः मद्यशालाः मार्च् ३१ पूर्वमेव बन्धनीयाः इति सर्वोच्चन्यायालयःविधिमयच्छत्। तस्मिन् केचन भेदाः राज्यसर्वकारेण आवेदयत्। तेन सह बियर्,वैन्,इत्यादीनि मद्यरूपेण न व्यवहर्तव्यानि इति सर्वकारः न्यवेदयत्। मद्यशालानां रोधनं २०१८ एप्रिल् प्रथम दिनपर्यन्तं न भवेदिति राज्यसर्वकारः अवेदनमदात्।
शशिकलायाः शिबिरात् पुनरपि बहिर्गमनम्। द्वाै अपि पनीर् सेल्वस्य पक्षे लग्नौ।
चेन्नै > अनियमेन धनसम्पादन -व्यवहारे विधिप्रस्तावः समागते सति शशिकलायाः पक्षतः द्वाै अपि पुनरपिनिर्गतौ। मधुर एम् पी गोपालकृष्णः दक्षिणमधुरायाः एम् एल् ए शरवणः च एतौ अनुकूलिनौ। तौ स्वयमेव अनुकूलतांवक्तुं मुख्यमन्त्रिणः पनीर् सेल्वस्य गृहं प्राप्तौआस्ताम्। एवं अष्टविधानसभाङ्गाः पनीर्सेल्वस्य पार्श्वे सन्ति। अण्णा डि एम् के दलस्य पञ्चाशत् विधानसभाङ्गेषु त्रयोदशः पनीर्सेल्वम् अनुगच्छन्ति। दलस्य ३७ संसदङ्गेषु ४/१ अङ्गाः विरुद्धपक्षे स्थिताः इत्यनेन शशिकलायाः पक्षे भयाशङ्काः उद्पाद्यन्ते ।

यू पि, उत्तराखण्ड् - प्रचारणं समाप्तं, श्वः मतदानप्रक्रिया। 
लख्नौ >यू पि राज्ये द्वितीयसोपानस्य तथा उत्तराखण्डे च निर्वाचनप्रचारणस्य समाप्तिः। बुधवासरे मतदानप्रक्रिया भविष्यति। उत्तराखण्ड राज्ये एकोनसप्ततिषु प्रविश्यासु निर्वाचनं भविष्यति।बि एस् पि दलस्य स्थानाशी मार्गदुर्घटनायां हत इत्यतः  एकस्याः प्रविश्यायाः निर्वाचनं परवर्तितम्।
      उत्तरप्रदेशे तु एकादशजनपदस्थासु सप्तषष्टिप्रविश्यासु विधिनिर्णयः भविष्यति।

Monday, February 13, 2017

इन्टर् सेप्टर् बाणः- परीक्षणे विजयः।
बालसोर्(ओडीषा)> द्वितल बालिस्टिक् मिसैल् प्रतिरोध संविधानस्य विकासदशायां सुप्रधान केन्द्रशिला रूपेण भारतस्य युद्धबाणस्य परीक्षणविजयः। ओडीषातीरस्प समीपे विद्यमाने अब्दुल्कलां द्वीपतः ह्यः प्रातः ७.४५ वादने  आसीत् बाणस्य प्रयोगः तीरं प्रति समागतं प्रतीकात्मकं शत्रुबाणं भौमान्तरीक्षात् बहिः एव भञ्ज्य  परीक्षणे विजयं अवाप।  भारतस्य पृथ्वी नाम बाणवेधायुध दौत्यस्य भागः आसीत् परीक्षणम्।  २००० कि.मी दूरतः शत्रु राज्य स्य इति कल्पयित्वा वङ्ग समुद्रस्थ महानौकातः बाणस्य प्रयोगः कृतः। स्वयं नियन्त्रित प्रतिध्वनिग्राहि(RADAR)द्वारा शत्रुबाणं संवीक्ष्य सञ्चार-पथमधिकृत्य सज्ञा स्वीकृत्य शत्रु बाणे लक्ष्यं निधाय बाणः प्रेषितः आसीत्।

सीमा सैनिकेभ्यः व्याजपत्ररुप्यकाणां प्रत्यभिज्ञानाय परिशीलनम्।
कोल्क्कत्त >२००० मूल्यकानां पत्ररुप्यकाणां व्याजपत्राणि प्रत्यभिज्ञानाय सीमारक्षा-भटानां प्रतिज्ञानं दातुं आलोच्यते।
एतदर्थं केन्द्र वित्तकोशधिकारिणा साकम् उपवेशनम् आरब्धम्।
भारत बङ्गलादेशयोः सीमाद्वारा एवा व्याजपत्ररुप्यकाणि आगच्छन्ति इति ज्ञायन्ते। अर्धसैनिकेभ्यः बौद्धिक दलेभ्यः च द्विसहस्रकमूल्यस्य रूप्यकाणि  निन्द्राभङ्गं प्रदास्यन्ति। सुरक्षा संविधानयुक्तंभवति नूतनं रुप्यकपत्रम्। सप्तदशविध विशेषताः सन्ति अस्मिन्। किन्तु अस्याः अर्धांशः अपि सम्पूर्या अगताः भवन्ति नूतनानि पत्ररुप्यकाणि। अतः सत्यं तत्यं च प्रत्यभिज्ञातुं क्लेशः भवति । गतसप्ताहे २००० पत्ररुप्यकाणां ४० व्याजरुप्यकाणि बंगलादेशस्य मुर्षिदाबाद् जनपदात् एकस्य युवकस्य पार्श्वतः गृहीतानि सन्ति।

 काश्मीरे संघट्टनं - चत्वारः भीकराः हताः, द्वयोः सैनिकयोः वीरमृत्युः।
श्रीनगरम्> जम्मु काश्मीरस्य कुल्हाम् जनपदे भीकरैः सह रविवासरे उषसि संवृत्ते संघट्टने चत्वारः हिस्बुल् मुजाहिदीन् भीकराः मृताः। द्वौ सैनिकौ वीरमृत्युं प्राप्तवन्तौ। द्वौ प्रदेशवासिनौ च मृतौ।
     कुल्हाम् जनपदे नगबाल् ग्रामे कस्मिंश्चित् भवने भीकराः निलीयमानाः वर्तन्ते इति सूचनानुसारं सैन्य-अर्धसैन्य-रक्षिपुरुषविभागानां संयुक्तान्वेषणस्य अन्ते भुषुण्डिप्रयोगः कृतः।

 दृष्टिबाधितजनानां २०-२०
विश्वक्रिकेट्चषकक्रिडायां भारतेन जय: प्राप्त:
दृष्टिबाधितजनानां विंशति-प्रतिविंशति क्षेपचक्रीय विश्वक्रिकेटचषकस्पर्धायां भारतीय क्रीडकदलेन पाक्किस्थानं विरुद्ध्य द्वितीयवारं विजयोSधिगत:। पाक्किस्थानस्य नवक्रीडकाणां हानिपुरस्सरं सप्तनवत्युत्तरैकशतं धावनांकानां लक्ष्यमनुसरता भारतेन नवक्रीडकाणां सुरक्षापूर्वकं स्पर्धेयं विजिता। भारतस्य प्रकाशजयरमैया इत्यनेन  ९९ धावनांकाः समार्जिताः।


Sunday, February 12, 2017

अष्टवयस्का ऑण्लैन् वार्तावतारिका समादृता।
कोच्‍ची >अल्पवयस्का वार्तावतारिका अहल्या मरोहरः ५०० रुप्यकाणां धनपारितोषिकत्वेन सम्मानिता । एषा तृतीयकक्ष्यायां छात्रा एव। वाग्भटसरण्या आयोजिते शास्त्रमथनं नाम राष्ट्रियकार्यक्रमे आसीत् एतादृशम् अनुमोदनम्। अनया सुव्यक्तया रीत्या कृतं वार्तावाचनं दृष्ट्वा प्रेक्षकाः अद्‌भुतस्तब्धाः अभवन्। तदा सम्प्रीतेन डॉ जे आर् प्रसाद् वर्येण मुद्रापत्रद्वारा बालिका समादृता आसीत्। हैदराबाद् विश्वविद्यालयस्य संस्कृतविभागस्य अध्यक्षः भवति प्रसाद् वर्यः। सम्प्रतिवार्तायाः वार्तावतारकेषु लघुतमा बालिका भवति अहल्या। ऑण्लैन् वार्तामाध्यमेषु विद्यालय-छात्राणां वार्तावतरणम्  विश्वे प्रप्रथममेव। आयुर्वेदभिषग्भिः आयुर्वेदसरण्याः प्रचाराय आयोज्यमानं दलं भवति वाग्भटसरणी।

 पृष्ठासनस्थैरपि शिरस्त्राणं धर्तव्यम्!
हरिप्पाट् > केरले द्विचक्रिकायानेषु पृष्ठासनस्थानां यात्रिकाणामपि शिरस्त्राणधारणम् आवश्यकमिति यन्त्रयानाधिकारिणां निर्देशः। शिरस्त्राणं विना यात्रायै यन्त्रयाननियमम् १२८अनुसृत्य यानचालकं  शतरूप्यकाण्येव दण्डनम्।
      द्विचक्रिकाचालकैः पृष्ठभागस्थितैश्च शिरस्त्राणं धर्तव्यमिति व्यवस्था अस्त्यपि प्रायोगिकदुष्करेण कर्कशा नासीत्। किन्तु द्विचक्रिकादुर्घटनानाम् आधिक्यः पुनर्विचिन्तनाय अधिकृतान् प्रेरयति स्मः।

Saturday, February 11, 2017

 उत्तरप्रदेशे निर्वाचनस्य प्रथमचरणम् अद्य।
लख्नौ> उत्तरप्रदेशराज्ये विधानसभानिर्वाचनस्य प्रथमचरणे त्रिसप्ततीनां नियोजकस्थानानां जननिर्णयः शनिवासरे भविष्यति। राज्यस्य पश्चिममण्डलान्तर्गतेषु पञ्चदशजनपदेष्वेव अद्य मतदानं प्रचलति। तत्र धर्मसंघर्षैः कुप्रसिद्धिमार्जितौ मुसाफिर् षंलि जनपदे च अन्तर्भवतः।
   प्रथमसोपाने २.५९कोटि जनाः विधिकर्तारः भविष्यन्ति। तेषु २४ लक्षं मतदातारः प्रप्रथमतया एव मतविनियोगं कुर्वन्ति। आहत्य चरणसप्तकेनैव यू पि राज्ये निर्वाचनं पूर्णताम् प्राप्स्यति।

 मङ्गलयानस्य भ्रमणपथः परिवर्तितः, आयुरपि वर्धितम्।
मङ्गलुरु> भारतस्य प्रथममङ्गलग्रहपर्यवेषणोपग्रहस्य मङ्गलयानस्य प्रवर्तनं सजीवं कर्तुं भ्रमणपथः परिवर्तितः। अनेन अस्य आयुरपि संवत्सरत्रयं वर्धितम्।
    जनुवरि १७तमे दिनाङ्के मङ्गलयानं नवीनं भ्रमणपथं प्राप्तम्।



राज्यपालस्य समक्षं मुख्यमन्त्रिस्थानाय अर्हतां समर्पितवती शशिकला
चेन्नै >गुरुवासरे AIADMK दलस्य महासचिव पदे आरुढा शशिकला नटराजन् तमिलनाडु राज्यस्य राज्यपालेन सी विद्यासागर रावु महोदयेन सह मिथो भाषणं कृतवती। परं राज्यपाल महोदयेन अस्मिन् विषये स्पष्टरुपेण नोक्तम्। वर्तमान मुख्यमंत्री ओ पनीरसेल्वम् महोदयेनोक्तं जना: शशिकलायै विश्वासघातस्य फलं अवश्यमेव यच्छन्ति। अनन्तरं तेनोक्तं शशिकला दिवंगतया: मुख्यमंत्रीण्या: जयललिताया: साकमपि विश्वासघातं कृतवति इति। तस्मिन् सन्दर्भे ओ पनीरसेल्वम् कश्चन् पुरातनं पत्रमपि वाचितवान्। राज्यपाल सी विद्यासागर राव महोदयेनोक्तं यत् अस्मिन सन्दर्भे अहं विधि विशेषज्ञानां परामर्शानन्तरमेव अग्रे किमपि वदामि।

Friday, February 10, 2017

दूरवाणी उपयोगिनां प्रत्यभिज्ञानमावश्यकम् इति नीतिपीठम्।
एकवर्षाभ्यन्तरे कर्यान्वयनमिति सर्वकारः।
नवदेहली-राष्ट्रस्य १०० कोटि दूरवाणी उपयोगिनां तथा तथा भाविनि उपयोगिनां चअभिज्ञानानि संशोधयितुं सफला उपाधिः एकवर्षाभ्यन्तरे निर्मातव्या इति परमोन्नत नीतिपीठं केन्द्रसर्वकारं निरदिशत्।
 आधाराधिष्ठित के वै सी उपाधिना एतत् शक्यते इति केन्द्रसर्वकारः अवदत्।इदानीं उपयोगिषु ९० प्रतिशतं पूर्वव्ययीनः(prepaid)सन्ति।
  दूरवाणी पुनःपूरणाय  (recharge)आगमनावसरे अभिज्ञानानि स्वीकर्तुं शक्यतेति नीतिपीठं अभिप्रैति।

Thursday, February 9, 2017

लवणजलं पानाय परिवर्तनं कृत्वा - भारतीयः विद्यार्थी।
सान्-फान्सिस्को > लवणजलं लघुव्ययेन पानीयं कर्तुं नूतनया विद्यया चैतन्यः नामकः विद्यार्थी । यू एस् साम्राज्यस्य विख्याताः विश्वविद्यालयाः प्रमुखाः वैज्ञानिकसंस्थाः च अस्य अनुसन्धाने तत्परतां प्रकाशिता सन्ति।
पोर्ट्लाण्डस्य  ओरिगनिल् जे स्यूट् उच्च विद्यालयस्य विद्यार्थी चैतन्यः करंचेदु एव कुशलः अयं बालकः । एषः कक्ष्यायां परीक्षणप्रदर्शनेन लवण २०-२० क्रिडायां भारतेन जय: प्राप्त:युक्तं जलं पानयोग्यम् अकरोत्। शुद्घजलाभावेन पीडितः आसीत् इत्यनेन अनुसन्धानाय प्रेरणाम् अलभत इति सः कथितवान् ।
भूभागेषु प्रतिशतं सप्तति (७०%) भागाः समुद्रजलमेव- किन्तु लवणजलमेव। यावत्कालं लवणांशनिवारणाय समीचीन मार्गाय वैज्ञानिकः श्रमम् अकुर्वन्। तथापि अल्पव्ययेन तत् असाघ्यमासीत् । इदानीं चैतन्यस्य प्रयत्नेन तत् साध्यमभवत् । सागरजले  प्रतिशतं दश अंशाः एव लवणः । चैतन्यः पोलिमर् द्वारा लवणांशः निवारितवान्।

 भारतीया क्रिक्कट् क्रीडा। 
दृक्साक्षिविवरणं संस्कृतभाषया
वाराणसी> धर्मशालायां नूतनरीत्या क्रिक्कट् क्रीडा आयोजिता। परम्परागतवैदेशिकवस्त्राणां स्थाने भारतीयसंस्कृतिद्योतकं वस्त्रधारणं - धोत्ती कुर्ता च - स्वीकृतम्। विशिष्य दृक्साक्षिविवरणमपि संस्कृतभाषायामेव कृतम्।

२०-२० क्रिडायां भारतेन जय: प्राप्त:
अधुनाsपि अस्माकं भारतदेशे तादृशा: बहव: जना: सन्ति ये च दिव्यांगानामुपरि हसन्ति। परञ्च अस्माकम् भारतीय-दिव्यांग-क्रिकेट् क्रिडकदलेन प्रस्तुति कृतं यत् वयं अपि पृष्ठे न स्म इति। न्यूसिलन्ड् देशं विरुद्ध्य क्रीडन्त: भारतीयदलेन जयं प्राप्य सेमीफाइनल मध्ये स्व स्थानं सुरक्षीकृतम्। न्यूसिलन्ड् दलस्य पक्षत: १३७ अंकानां लक्ष्यं लब्धमासीत् परञ्च भारतस्य पक्षत: अजयकुमार रेड्डी इत्याख्येन क्रिडकेन २८ कन्दुकक्षेपणे ७५ अंका: प्राप्ता: अनेन भारतेन सारल्येन जय: प्राप्त:।

Wednesday, February 8, 2017

 ऐ एस् शिबिरे शताधिकाः भारतीयाः।
करिप्पूर्> अफ्गानिस्थानस्थे नाङ्गर् हार् ऐ एस् भीकरसंस्थायाः शिबिरे शताधिकाः भारतीययुवकाः परिशीलनं कुर्वन्तः सन्तीति देशीय अन्वीक्षणविभागाय ( एन् ऐ ए) सूचना लब्धा। अफ्गानराष्ट्रस्य  रहस्यान्वेषण विभागेनैव एतदधिकृत्य वृत्तान्तः भारतविभागाय दत्तः।
      ऐ एस् संस्थया सह मेलितुं देशं त्यक्तवन्तः द्वाविंशतिः केरलीयाः अन्ये बहवश्च नाङ्गर् हार् प्राप्तवन्तः इति पूर्वमेव एन् ऐ ए विभागेन प्रत्यभिज्ञातमासीत्। किन्तु त्रिंशदधिकं केरलीयाः शिबिरं प्राप्ताः इति सूचना अस्ति।

चतुर्वयस्कः शिशुः अपि शिस्त्राणं धर्तव्यः।
नवदिल्ली> द्विचक्रिकया यात्रासन्दर्भै शिशवः अपि सुरक्षिताः भवन्तु इति सुचिन्तया एव ईदृशः नियमनिर्माणः क्रियते। यान्त्रिकवाहननियमानां परिवर्तनाय संस्थापिता विधानसभायाः सुस्थिरसमित्या एव सर्वकारः आदिष्टा। शिशुनां तथा प्रौढानां च शिरस्त्राणस्य उत्तमोपयोगक्षमता आवश्यकम् इति च समित्या निर्दिष्टः। तथा वेगपरिधिना सह वाहननिर्माणः भवतु। क्षमतारहिताः शिरस्त्राणनिर्माणः दण्डनीयः भवितव्यः इति च समितिना दत्ते निर्देशे प्राधान्यत्वेन उल्लिखितम्।

20-20 क्रिकेट् विश्व-कप् स्पर्धा
दृष्टिबाधितजनानां 20-20 क्रिकेट् विश्व-कप् स्पर्धायां  भारतेन  न्यूजीलैंड् दलं नवक्रीडकाणां सुरक्षापूर्वकं पराभूतम्। न्यूजीलैंडदलेन  निर्धारित 20 क्षेपचक्रेषु  6 क्रीडकाणां हानौ 136 धावनांकाः समर्जिताः प्रत्युत्तरे  भारतीयदलेव  9 क्षेपचक्रेष्वेव विजयोधिगतः। शृंखलायामद्य भारत-नेपालयोर्मध्ये  स्पर्धा भविष्यति।

राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।
 उत्तरप्रदेशोत्तराखण्योः विधानसभेयनिर्वाचनानि आलक्ष्य राज्यद्वये नैर्वाचनिकोष्णता विवर्धतेतराम्।  बहुजनसमाजदलप्रमुखया  मायावत्या  गाजियाबादे सपादलं भृशमालोचितम्। तयोक्तं यत्  सपाप्रशासनेन तस्याः योजनानां नाम परिवर्त्य श्रेयोधिग्रहणस्य प्रयासः क्रियते इति उत्तराखण्डे भाजपाध्यक्षेण अमितशामहोदयेनोक्तम्।  कांग्रेसशासने भ्रष्टाचारस्य अराजकतायाश्च स्थितिः समुत्पन्ना।
Episode 32- Sanskrit News
Sneha MV, Std 9, RK Mission HSS. Meenchanda, Kozhikkodu-18.
Episod 32, Sneha M V, R K M HSS, Kozhikkodu, Kerala.

Tuesday, February 7, 2017

यू पि निर्वाचनं - स्थानाशिनेषु प्रतिशतं विंशतिः अपराधिनः।
 नवदिल्ली> उत्तरप्रदेशनिर्वाचने प्रथमसोपाने स्पर्धमाणेषु स्थानाशिनेषु प्रतिशतं विंशतिपरिमिताः अपराधिन इति ए डि आर् (Association for democratic)नामिकया संस्थया प्रकाशितः अन्वीक्षणवृत्तान्तः। एवमस्ति तस्याः प्रवादः - पत्रिकासमर्पणं कृतवत्सु स्थानाशिनेषु भाजपा दलीयेषु प्रतिशतं चत्वारिंशत् परिमिताः विविधेषु विषयेषु अपराधित्वेन उद्घोषिताः सन्ति। त एव पट्टिकायां प्रथमस्थानमावहन्ति। द्वितीयस्थाने तु प्रतिशतम् अष्टत्रिंशत् परिमितैः स्थानाशिभिः बि एस् पि दलं वर्तते। राष्ट्रिय लोक दलं ३३% , तथा एस् पि दलं २९%इति यथाक्रमं तृतीय चतुर्थ स्थानमावहतः च।

तुर्क्कीराष्ट्रे चतुःशतम् ऐ एस् प्रवर्तकाः गृहीताः।
इस्ताम्बूल्>रविवासरे आराष्ट्रं कृते अन्वीक्षणे विदेशिसहिताः उपचतुश्शतं इस्लामिक स्टेट् प्रवर्तकाः गृहीताः इति तुर्क्किराष्ट्रेण निगदितम्। मासात्पूर्वं इस्ताम्बूल् नगरे संवृत्तस्य भीकराक्रमणस्यानन्तरं कृतम् ऊर्जितान्वेषणमासीदिदम्। नववत्सरदिने इस्ताम्बूल् नगरस्थे निशालये सम्पन्ने आक्रमणे ३९ जनाः मृताः आसन्।

न्यायाधिपस्य विज्ञापनं परिहास्यमिति ड्रंप्।
वाषिड्टण्>स्वविज्ञापनस्य निरोधकं न्याधिपं प्रति यू एस् राष्ट्रपतिः डोणाल्ट् ट्रंप्। न्यायाधिपस्य मतं परिहास्यं भवति। राष्ट्रस्य नीतिपालनप्रतिरोधकं तत् निष्कासयिष्यतीति तेन ट्विट्टर माध्यमेन उक्तम्। न्यायलयविज्ञापनं प्रति यू एस् नीतिविभागः झटित्येव आवेदनं दद्मः इति वैट् हौस् ज्ञापयति। पूर्वं आगतानि विज्ञापनानि केवलम् आवेदकानां बाधकानि आसन्। परन्तु इदानीन्तन विज्ञापनं पूर्णं राष्ट्रं बाधकं भवति।
   भीकराक्रमणस्य निरोधनाय सप्तराष्ट्राणां ईरनमिति ट्रंपस्य विज्ञापने व्यक्तीकृतम्। २००१ सेप्टंबर एकादशे दिने जातं न्यू योर्क भीकराक्रमणं निदर्शनतया साक्षीकृतम्। किन्तु तदनन्तरं तादृशं आक्रमणं निरोधितस्य सप्तराष्ट्राणां जनैः न कृतमिति न्यायाधिपः जयिंस् रोबर्ट् संस्थापितम्। ट्रंपस्य विज्ञापनं वस्तुताधिष्ठितं स्यात् न तु भावनाधिष्ठितम् इति न्यायशाला समर्पितम्।

Monday, February 6, 2017

तमिळ् नाट् राज्ये शशिकला मन्त्रिमुख्या भविष्यति। 
चेन्नै>तमिळनाट् राज्यस्य विधानसभायां शासनपक्षस्य ए ऐ ए डि एम् के दलस्य नेतृस्थाने यशश्शरीरिण्याः मुख्यमन्त्रिण्याः जयललितायाः प्रियसखी शशिकला नटराजः चिता।
    ह्यः सम्पन्ने शासनपक्षदलस्य समावेशने मुख्यमन्त्री ओ. पनीर् शेल्वं शशिकलायाः नाम निरदिशत्। सभया ऐककण्ठ्येन तदङ्गीकृतम्। तदनन्तरं पनीर् शेल्वं  मुख्यमन्त्रिस्थानं परित्यक्तवान्। आगामिगुरुवासरे नियुक्तमन्त्रिमुख्यायाः स्थानारोहणं भविष्यति। राज्यपालः विद्यासागररावः राज्यस्य नवीनघटनाविशेषान् केन्दसर्वकाराय न्यवेदयितुं दिल्लीं गतवान्।

लक्षत्रयादधिकसंख्याकानां मुद्रापत्रस्य विनिमयाय प्रतिशतं शतं रुप्यकाणि दण्डः ।
नव दिल्ली > केन्द्र -बड्जट् निर्देशे लक्षत्रयाधिकानां रुप्यकाणां मुद्रापत्रक-विनिमयस्य निरोधः। नियमलंघनाय प्रतिशतं शतं रुप्यकाणां दण्डः च । उदाहरणतया मुद्रापत्रेण लक्षचतुष्टयस्य विनिमयः भविष्यति चेत् चतुर्लक्षं रुप्यकाणि दण्डवत् निभृतम् भविष्यति। नियमः एप्रिल् मासादारभ्य प्रबलः भविष्यति इति केन्द्र आयकर विभागास्य सेक्रट्टरि 'हस् मुक् आदिय' अवदत् ।
 मुद्रापत्र निरोधनेन व्याजधनस्य अनुमानं भविष्यति। भाविनिकाले एतावत् स्थितिः अनुवर्तनीयः इति मत्वा एव निरोधः I बाङ्गिङ्‌ पोस्टोफीस्, सहकृत वित्तकोशा च नियमात् बहिः संरक्षितः वर्तते।

Sunday, February 5, 2017

पञ्चाब् - ७२ , गोवा ७३  मतदानं सम्पन्नम्।
कोच्ची >पञ्चाब् गोवा राज्ययोः विधानसभानिर्वाचनार्थं मतदानं सम्पूर्णम्। पञ्चाबराज्ये प्रतिशतं द्विसप्तति जनैः सम्मतिदानं विनियुक्तम्। एतत् गतनिर्वाचनात् न्यूनं भवति। २०१२ तमे ७८.५७ आसीत् मतदानमानम्।
    गोवायां तु मतदानमानं वर्धितम्। गतनिर्वाचने प्रतिशतं ८१.७ इत्येतत् अस्मिन् समये प्रतिशतं त्र्यशीति इति वर्धितमभवत्।  मतगणना मार्च् एकादशदिनाङ्के भविष्यति।

ऑण् लैन् धनविनिमयाय सेवाशुल्कः न भविष्यति।
नव दिल्ली > वित्तकोशद्वारा क्रियमाणः ऑण् लैन् धनविनिमयः सेवनशुल्कं विना कर्तुं केन्द्र-वित्तमन्त्रालयेन प्रक्रिया आरब्धा। मुद्रपत्र रहित सम्पद्व्यवस्था इति लक्ष्यप्रप्तेः बाधा रूपेण वर्तते सेवाशुल्कः। तस्य निरासाय वित्तमन्त्रालयस्य उन्नताधिकारिणः वित्तकोशाधिकारिणा साकं चर्चा आरब्धाधा। सर्वकारसेवासु अपि ऑण्लैन् द्वारा वित्तविनिमयाय शुल्कनिरासं कर्तुं प्रक्रिया विना विलम्बं भविष्यति। राजनैतिकदलेभ्यः धनस्वीकरणाय कृतायां 'इलक्ट्रल् बोण्ड्' व्यवस्थायां कालपरिधि  योजयितुमपि सर्वकारेण चिन्त्यते।

आपघाते पतितः युवकः प्राणान् याचितवान्।
जनाः सेल्फि गृहीतवन्तः
बेङ्गलूरु > आधुनिकानां जनानां निर्दयत्वं प्रमाणीकृत्य पुनरपि दुःखवार्ता। अपघाते पतितः अष्टादशवर्षीयः युवकः स्वप्राणरक्षणाय अयाचत। केचन विगण्य गताः, केचन सेल्फीग्रणं कृतवन्तः, केचन चलनचित्रग्रहणरताः च आसन्। अन्ते रुधिरस्रावेन परिक्षीणितस्य युवकस्य सहायार्थं मृत्यु: आगतः।
कर्णाटक राज्यस्य हूबल्ली समीपे कोप्पालि देशे एव दुरन्तः जातः। अन्वर् अलि नामकः अष्टादशवयस्काय युवकाय एव सहजीविनां मनुष्याणां कारुण्यहीनतया जीवः नष्टः। भूपत्र (Tiles)विक्रयणशालायां कर्मकरः आसीनः एषः प्रातः अष्टवादने द्विचक्रिकया आपणं प्रति गच्छन्नासीत् । तदा कर्णाटक सर्वकारीय-लोकयानम् तस्योपरि घट्टितम्। तस्य ऊरुः भग्नः । समीपे आतुरालयः आसीत् तथापि कोऽपि तं रक्षितुं नोद्युक्ताः अन्ते आगतः श्रीधरः नाम स्नातकबिरुदविद्यार्थी ओट्टो रिक्षाचालकानां सहायं प्रार्थयत। किन्तु चालकैः निर्दयं याचना निरस्ताः, अन्ते तं आम्बुलन्स् आहूय आतुरालयं प्रेषितवान् । श्रीधरस्य आगमनसमये बहवः जनाः युवकं परितः स्थित्वा छायाग्रहणं कुर्वन्तः सन्ति इति सः अवदत्। मध्याह्ने द्विवादने युवकः मृतः ।

संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता आवश्यकी- 'संस्कृतध्वनिः'
कोष़िक्कोट् >संस्कृतिः संस्कृतेन, संस्कृतं मम जीवितायनम् इति सन्देशद्घुष्य प्रवर्तमानस्य केरल-संस्कृताध्यापक फेडरेषन् संघस्य मुखपत्रिका संस्कृतध्वनिः प्रकाशिता। शिक्षा क्षेत्रे विद्यमानानां द्विसहस्राधिकानाम् अध्यापकानां षष्टा पत्रिका भवत्येषा। सङ्घस्य ३९तम राज्यस्तरीय वार्षिकमेलनसभायां केरळस्य प्रशस्तसाहित्यकारः यू के कुमारः पत्रिकायाः प्रकाशनमकरोत् । पत्रिकायाः सम्पादकः श्री रमेश् नम्पीशन् उपदेशक-समित्यङ्गानि वेणु चोव्वल्लूर्, पी जी अजित्त् प्रसाद्‌, टी के सन्तोष्‌ कुमार्, सि सुरेष् कुमार्, सङ्घस्य प्राक्तनाध्यक्षः क्रष्णन् नायर् च सन्निहितानि आसन् ।
केरळेषु प्रथमकक्ष्यातः आरभ्य संस्कृतकक्ष्या प्रचलति। तत्र च समस्या बह्वयः च वर्तन्ते। ताः परिहर्तुं संस्कृताध्यापकानां संस्कृतप्रणयिनाञ्च सहकारिता सख्यश्च आवश्यकी भवतीति 'संस्कृतध्वनिः' उद्‌घोषयति।

Saturday, February 4, 2017

महाकविः "जि" विश्वमानवकल्पः - एस् के वसन्तः। 
कोच्ची - भारतस्य प्रथमज्ञानपीठपुरस्कारजेता केरलीयः महाकविः जि. शङ्करक्कुरुप्प् वर्यः विश्वमानवकल्पः भारतीयः आसीदिति प्रशस्तः साहित्यनिरूपकः एस् के वसन्तः अवदत्। महाकवेः एकोनचत्वारिंशत्तमे चरमसंवत्सरदिने तस्य जन्मग्रामे नायत्तोट् प्रदेशे आयोजिते सम्मेलने अनुस्मरणप्रभाषणं कुर्वन्नासीत् सः।
     भारतस्य विश्वपौरः इति प्रसिद्धस्य रवीन्द्रनाथ ठक्कुरस्य विश्वदर्शनपर्यन्तं जि वर्यस्यापि विश्वदर्शनम् औन्नत्यमावहतीति वसन्तमहोदयेन समर्थितम्। किन्तु नवीनपरम्परया महाकविः तस्य काव्यानि  तथा काव्यदर्शनं च सम्यगवगन्तव्यानीति तेनोक्तम्।
    प्रसिद्धकविना चलनचित्रगानरचयित्रा कैतप्रं दामोदरन् नम्पूतिरि वर्येण अनुस्मरणसम्मेलनस्य उद्घाटनं कृतम्।केरलविधानसभायाः अङ्कमाली सदस्यः रोजी एम्  जोण् भूतपूर्वसदस्यः जोस् तेट्टयिल् नगरसभाध्यक्षा एम् ए ग्रेसी  इत्यादयः आशंसाः समर्पितवन्तः।
    अनुस्मरणदिनमनुबद्ध्य छात्रेभ्यः आयोजितानां रचनास्पर्धानां पुरस्कारदानमपि सम्पन्नम्।  तदनन्तरं महाकवेः "चन्दनक्कट्टिल्" नामकस्य काव्यस्य मोहिनियाट्टनृत्ताविष्कार अपि सम्पन्नः।

 राष्ट्रपतेः अभिभाषणस्योपरि धन्यवादप्रस्तावः 
नवदिल्ली >केन्द्रीयमन्त्री रविशंकरप्रसादेन राष्ट्रपतेः अभिभाषणस्य उपरि धन्यवादप्रस्तावावसरे परिचर्चां कुर्वता प्रोदीरितं यत् जनशक्तेः विकासोन्मुखराष्ट्रशक्तित्वेन परिवर्तनार्थं केन्द्रप्रशासनेन भूरि पदक्षेपाः समुत्थापिताः, येषु निर्धन-वञ्चित-दलित-पीडित-दिव्यांगजनानां कृते प्रारब्धाः प्राशासनिकयोजनाः प्रामुख्यं भजन्ते | अपि च एदर्थं रविशंकरप्रसादेन प्रधानमंत्री श्रीमोदी श्लाघितः |

Friday, February 3, 2017

संस्कृतशैक्षिक सम्मेलनम् केरलस्य गतागमन्त्री ए के शशीद्रः उद्‌घाटनं करोति।
लोकभाषायाः जननी संस्कृतम् - पुरुषन् कटलुण्डि। 
कोष़िक्कोट्> संस्कृतभाषायाः महत्वः ज्ञेयः । तद् अज्ञात्वा वयं अत्र जीवनं कुर्मः । लोकभाषायाः माता संस्कृतमेव। अतः संस्कृत भाषायाः प्रचारः आवश्यकः इति साहित्यकारः तथा केरलविधानसभाङ्गः पुरुषन् कटलुण्डि महोदयः अवदत् । केरल - संस्कृताध्यापक फेडरेषन् संस्थायाः प्रतिनिधिसम्मेलनम् उद्घाट्य भाषमाणः आसीत् सः। अध्यापकः आदरणीयः तथापि संस्कृताध्यापकानां पि एफ् सुविधा न लप्स्यते। पि एफ् लब्ध्यर्थं यत् शक्यते तत् साध्यं कर्तुं प्रत्नं करिष्ये इति तेन उच्यते।


एकाभिनयेन प्रशोभितं मेघायनम्
कोष़िकोट्> कालिदासस्य मेघसन्देशस्य रङ्गभाष्यं मेघायनं कालास्वादकानं हृदयानि आकर्षयन् ।  केरळ संस्कृताध्यापक फेडरेषन् संस्थायाः एकोनचत्वारिशे वार्षिकसमेलने प्रवृत्ते कला-कार्यक्रमे एव एकाभिनयोयं सम्पन्नः ।
कला मण्डलं प्रशोभ् वर्येण एव यक्षस्य  विरहदुःखमिदं रङ्गमञ्चे अभिनीतम् । एकपात्राभिनयः इति नामयुक्तः नाट्यरूपः इदानीम् आस्वादकलोके प्रसिद्धः अभवत् । संस्कृत भाषा सरला इति भावना समुद्पादयितुं नाट्यमिदम् उपकृतम् ।
डिजिटल् परिवर्तनस्य ग्रामीणमण्डलस्य च प्राधान्येन भारतस्य आयव्ययपत्रकम्।
नवदिल्ली >मुद्रारूप्यकनिरासेन सञ्जातं मान्द्यं तर्तुं ग्रामीण कार्षिकमण्डलेभ्यः यथेष्टं दत्वा मोदिसर्वकारस्य चतुर्थम् आयव्ययपत्रकं वित्तमन्त्रिणा अरुण् जेट्लिवर्येण लोकसभायाम् अवतारितम्। व्याजधनं तथा करस्य छलापहरणं च निवारयितुं मुद्रारूप्यकरहित विनिमयान् [डिजिटल] प्रोत्साहयितुं निर्देशाः सन्ति।

भारत-इंग्लैण्डयोः २०-२० क्रिकेटशृंखला भारतेन विजिता
विंशतिः-विंशतिक्षेपचक्रीयक्रिकेटस्पर्धां पञ्चसप्ततिधावनांकैः विजित्य शृंखलेयं भारतीयदलेन स्वायत्तीकृता यजुवेन्द्रचहलः सर्वश्रेष्ठक्रीडाप्रदर्शनाय शृंखलापुरुषत्वेन प्रचितः |

प्रधानमंत्रिणा मोदिना अरुणजेटली वर्धापितः
प्रधानमंत्रिणा मोदिना समीचीन-आयव्ययपत्रक-प्रस्तुतिमालक्ष्य वित्तमन्त्री अरुणजेटली वर्धापितः प्रोक्तं च यत् अनेन आयव्ययपत्रक़ेण देशस्य- अर्थव्यवस्था सुदृढा, निर्धनानां स्थितिः च समुचिता भविष्यति
 ।

Thursday, February 2, 2017

बड्जट्ट् -२०१७
लक्षत्रयाधिकं मुद्रापत्रकविनिमयानि निरुद्ध्य आयकरव्यवस्थायां लाघावं कृत्वा च केन्द्रसर्वकारस्य 'बड्जट्'।
नवदिल्ली>भवन रहितानां कोटिमितम् भवनानि, वर्षद्वयाभ्यन्तरेण दरिद्रतानिर्मार्जनमुद्धिश्य अन्त्योदयमिषन्, कृषके भ्यः अधिकं धनं ऋणरूपेण, राजनैतिकदलेभ्यः आर्थिक साहाये सुतार्यता क्रमनिर्माणः निर्वाचनात् पूर्वम्, एते धनमन्त्रिणा अरुण्जैटिलिना प्रस्तुते बड्जट् निर्देशे प्रमुखाः।
अपरनामबद्धः कोटिसंख्याकानां संपदः गृहीताः। 
सप्ताशीति जनान् प्रति गरीयसी सूचना।
नवदिल्ली> व्याजधनस्य स्वाधीनताग्रहणस्य अनुबन्धतया आयकर-विभागेन सप्ताशीति जनान् प्रति तर्जनात्मिका सूचना प्रेषिता। कोटिशः रूप्यकाणां मूल्यवती सम्पत् कूटरीत्या सम्पादितवतां गूढेतरनाम्नि स्थापितानां च अवद्यां संपदं सर्वकारेण स्वायत्तीकर्तुं नियमाः सज्जाः ।
सेवानिवृत्तानां कर्मकराणां, यान्त्रिक स्वामिनां शैक्षिकसंस्थानां च एवं विध अलीक धनसञ्चयः दृष्टाः यन्त्रशालायाः ७८० कर्मकराणां  वित्तलेखेषु तदधिकारिणा गुप्तधनानि निभृतानि। शैक्षिक संस्थया ४० कर्मकराणां वित्तलेखेषु पूरितम् आसीत्। हरियाना स्वदेशी  निवृत्तः ऐ ए एस् कर्मकरः अट्टसमुच्चयाः गृहीताः। एतानि सर्वाणि आयकरविभागेन नियमानुसारम् अधीनतामकरोत्।

 केरल संस्कृताध्यापक फेडरेषनस्य राज्यस्थरीयमेलनं अद्य आरभते।
कोष़िक्कोट्> केरलस्य विद्यालयस्तरीय शिक्षकानां अङ्गीकृतं सेवादलं भवति के एस् टि एफ्। अस्य दलस्य एकोन चत्वारिशत्तमं मेलनं अद्य आरभते। कोषिक्कोटे नलन्दा नाम सभागारे आयोज्यमाने मेलने विधानसभाङ्गः पुरुषन् कटलुण्डिः उद्‌घाटकः भविष्यति। विधानसभाङ्गः ए प्रदीप् कुमारः संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ धर्मराज् अटाट्टः च, डॉ सि जी विजयकुमारः सुरेन्द्रन् कटक्कोट् प्रभृतयः प्रमुखाः भागभाजः भविष्यन्ति।

Wednesday, February 1, 2017

व्याजधनान् विरुद्ध्य कृतः प्रतिरोधः प्रशंसनीयः - भारतस्य राष्ट्रपतिः।
 नवदिल्ली > राष्ट्रपति प्रणाब् मुखर्जी वर्यस्य प्राप्यतत्त्वोपोद्घातभाषणेन वर्षीयायव्ययनिर्णायकस्य सत्रस्य बड्जट् नामकस्य आरम्भः अभवत्। ऐतिहासिकाभूतपूर्वमेलनं इत्युक्त्वा असीत् राष्ट्रपतेः भाषणस्य आरंभः। अलीकस्य तथा व्याजधनस्य पुरतः सुशक्तया रीत्या प्रतिरोधं कृत्वा एव भारतसर्वकारः प्रशासनं कुर्वन्ति इत्येतत् प्रशंसार्हं भवति इति राष्ट्रपतिना प्रणाब् मुखर्जिवर्येण उच्यते । धनमुद्रिकायाः निर्मुल्यीकरण-निर्णयः चरित्रे लेखनीयः इति उक्तवान् राष्ट्रपतिः। हस्तगतधनं विना धनविनिमयः प्रोत्साहं अर्हतीति अवोचत्। स्वच्छभारत योजना जनानां सहकारितया वृद्धिम् अवाप। भारतभूमिं प्रति गूढरूपेण निलुण्ठन् अन्तरागतानां वैरिणां कृते पर्याप्तं दण्डं  दातुं प्रभवाम: वयम्। सैनिकैः तेषां मूलमेव चूर्णयित्वा अतिप्रहारः कृतः इति प्रवर्तितसाहसक्रियां सूचयित्वा राष्ट्रपतिवर्येण उक्तम्।

केन्द्रायव्ययपत्रावतारणम् अद्य ।
कोच्ची> नरेन्द्रमोदीसर्वकारस्य चतुर्थम् आयव्ययपत्रं फेब्रु. प्रथमदिनाङ्के केन्द्रवित्तमन्त्रिणा अरुण् जेट्लिमहोदयेन लोकसभायां अवतारयिष्यते। मुद्रारूप्यकनिरासानन्तरम्  अवतार्यमाणम् आयव्ययपत्रम् इत्यतः सामान्यजनाः तथा उद्योगभीमाश्च अत्यन्तम् उत्कण्ठाभरिताः वर्तन्ते।

विनोद् राय् बि सि सि ऐ नेता।
नवदिल्ली>भारत क्रिक्कट् नियन्त्रण समित्याः दैनन्दिनकार्यनिर्वहणाय सर्वोच्चन्यायालयेन चतुरङ्गसमितिः नियुक्ता। भूतपूर्वः सि ए जी विनोदराय् वर्यस्य नेतृत्वे रूपवत्कृतायां समित्यां चरित्रकारः रामचन्द्रगुहा, ऐ डि एफ् सि संस्थायाः मुख्यनिदेशकः विक्रम लिमाये , भारतस्य महिला क्रिक्कट् दलस्य भूतपूर्वनेत्री डयाना एडुल्जी इत्येते अङ्गाः। सन्ति।
     निर्वाचनद्वारा यावत्  नवीनाः धुरन्धराः अवरोधितव्याः भवेयुः तावत् लोधासमित्याः निर्देशानुसारं दैनिकप्रवर्तनानि करणीयानि।

ई अहम्मद् दिवंगतः।
नवदिल्ली>भूतपूर्वः केन्द्रमन्त्री, मुस्लीं लीग् राजनैतिकदलस्य देशीयाध्यक्षः, अधुनातनलोकसभासदस्यश्च ई अहम्मदः दिवंगतः। गतदिने लोकसभायां राष्ट्रपतेः तन्त्रप्रख्यापनवेलायां हृदयाघातः अभवत्। झटित्येव सः राम् मनोहर् लोह्य आतुरालये प्रवि शितः अपि प्रातः २.४५ वादने मृत्युमुपगतः। मन्मोहन् सिंहस्य मन्त्रिसभायां विदेशकार्यसहमन्त्रिपदं वहन् स्तुत्यर्हसेवनमकरोत् । अन्त्योपचारक्रियाः श्वः कण्णूर् जनपदे स्वभवने भविष्यति।
Episod 31, Sreelakshmi G, Bhavans Varuna Vidyalaya,Thrikkakkara, Ernakulam.