OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, February 26, 2017

वंशीयविद्वेषः - अमेरिक्कायां भारतीयः भुषुण्डिप्रयोगेण हतः।
वाषिङ्टण्> अमेरिक्कायां कान्सस् प्रविश्यायां भारतीयं तन्त्रवैज्ञानिकं [ ] भूतपूर्वः यू एस् नाविकोद्योगस्थः भुषुण्डिप्रयोगेण मारितवान्। हैदराबाद् स्वदेशीयः श्रीनिवास एव हतभाग्यः। वंशीयविद्वेष अस्ति हननकारणमिति सूच्यते।
    किन्तु वधोद्यमात् भारतीयं रक्षितुम् उद्युक्तःअन्यः अमेरिक्कादेशीयः इयान् ग्रिलोट् नामकः भुषुण्डिप्रयोगेण व्रणितः तीव्रपरिचरणविभागे वर्तते। भुषुण्डिप्रयोगं कृतवान् आदं प्यूरिन्टण् नामकः तदनन्तरं मिसौरी प्रदेशात् आरक्षकैः गृहीतः।

साङकेतिकविदग्धानां भारतीयानां अवगणना अबद्धा सञ्ज्ञाता इति चीना देशः।  
बेय्जिङ्> शास्त्रसाङ्‌केतिकस्तरेषु विद्यमानान् भारतीयान् विदग्धान् उद्दिश्य कृता अवगणना अबद्धा सञ्जाता इति चीना देश:। नूतन कार्याणि आविष्कृत्य राष्ट्रस्य पुरोगमनसामर्थ्यं प्रतिष्ठापनीयं चेत् उच्चस्तरीयाः भारतीया: साङ्केतिकविदग्धा: चीना देशं प्रति आकर्षणीयाः इति औद्योगिकमाध्यमं आवेदयति स्म। भारतीयानां अवगणनाम् अनुवर्तयन् चीना देशः तत्स्थाने अमेरिक्का यूरोप् इत्यादीनां देशानां विदग्धानां कृते एव प्रामुख्यम् अयच्छत् इति ग्लोबल् टैंस्  पत्रलेखनं वदति।

साङ्केतिकस्तरे अत्युच्चस्थानप्राप्तिः एव समीपदिनेषु  अयं देशः साक्ष्यमावहति। विदेशानम् । गवेषणविकसनकेन्द्राणाम्  अति प्रियं केन्द्रमासीत् चीनादेशः। किन्तु काचित् हैटेक् संस्थाभिः चीनादेशतः तासाम्  अवधानं भारतं प्रति परिवर्तितम्। भारते कर्मकराणां वेतनं अल्पमेव इति अस्य कारणम् । नवीनाशयान् प्रवृत्ति पथमानेतुं चीनादेशस्य अग्रे विद्यमानेषु मार्गेषु अन्यतम: भवति भारतीयानां विदग्धानां चीनादेशं प्रत्यानयनम् ।

अमेरिकायां विद्यमानस्य टेक्नलजीस् इत्यस्य चीना देशस्थं गवेषणविकसनकेन्द्रं पिहितम् इति वार्तायाः समनन्तरमेव ग्लोबल् टैंस् पत्रस्थम् इदं लेखनम् । किञ्च सि ए टेक्नोलजीस् इत्यस्य भारतस्थम् केन्द्रं प्रवर्धमानमस्ति इत्यपि आवेदनानि आसन् ।

वनाग्निना उपसहस्रं हेक्टर् परिमितं वनं केरले विनष्टम्। 
कोच्ची >मासद्वयेन अनुवर्तमानेन बडवानलेन केरलानां द्विसप्तत्यधिक नवशतं हेक्टर् परिमितः वनसञ्चयः केरलाय विनष्ट इति औद्योगिकवृत्तान्तः। द्वादशसंवत्सराभ्यन्तरे सञ्जातः बृहत्तमः विनष्टः एष इति वनसंरक्षणविभागाधिकृतैः सूचितम्। राज्ये वर्धमानः अतितापः तदनुसृत्य प्रतिरोधपदक्षेपानाम् अभावश्चास्य कारणम्।