OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, February 2, 2017

अपरनामबद्धः कोटिसंख्याकानां संपदः गृहीताः। 
सप्ताशीति जनान् प्रति गरीयसी सूचना।
नवदिल्ली> व्याजधनस्य स्वाधीनताग्रहणस्य अनुबन्धतया आयकर-विभागेन सप्ताशीति जनान् प्रति तर्जनात्मिका सूचना प्रेषिता। कोटिशः रूप्यकाणां मूल्यवती सम्पत् कूटरीत्या सम्पादितवतां गूढेतरनाम्नि स्थापितानां च अवद्यां संपदं सर्वकारेण स्वायत्तीकर्तुं नियमाः सज्जाः ।
सेवानिवृत्तानां कर्मकराणां, यान्त्रिक स्वामिनां शैक्षिकसंस्थानां च एवं विध अलीक धनसञ्चयः दृष्टाः यन्त्रशालायाः ७८० कर्मकराणां  वित्तलेखेषु तदधिकारिणा गुप्तधनानि निभृतानि। शैक्षिक संस्थया ४० कर्मकराणां वित्तलेखेषु पूरितम् आसीत्। हरियाना स्वदेशी  निवृत्तः ऐ ए एस् कर्मकरः अट्टसमुच्चयाः गृहीताः। एतानि सर्वाणि आयकरविभागेन नियमानुसारम् अधीनतामकरोत्।

 केरल संस्कृताध्यापक फेडरेषनस्य राज्यस्थरीयमेलनं अद्य आरभते।
कोष़िक्कोट्> केरलस्य विद्यालयस्तरीय शिक्षकानां अङ्गीकृतं सेवादलं भवति के एस् टि एफ्। अस्य दलस्य एकोन चत्वारिशत्तमं मेलनं अद्य आरभते। कोषिक्कोटे नलन्दा नाम सभागारे आयोज्यमाने मेलने विधानसभाङ्गः पुरुषन् कटलुण्डिः उद्‌घाटकः भविष्यति। विधानसभाङ्गः ए प्रदीप् कुमारः संस्कृत विश्वविद्यालयस्य उपकुलपतिः डॉ धर्मराज् अटाट्टः च, डॉ सि जी विजयकुमारः सुरेन्द्रन् कटक्कोट् प्रभृतयः प्रमुखाः भागभाजः भविष्यन्ति।