OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 30, 2021

 'लैफ्' संघटनाय समान्तरनोबेल् पुरस्कारः 

स्टोक् होम्> स्वीडनस्थस्य मानवाधिकारसंघटनस्य "Right Livelihood" पुरस्कारः भारतस्थस्य पारिस्थितिकसंरक्षणसंघटनाय Legal Initiative for Forest & Environment (LIFE) नामकाय लब्धः। समान्तरनोबेल् इति कथ्यमानमिमं पुरस्कारम् अन्यैः त्रिभिः सन्नद्धप्रवर्तकैः सह अंशग्रहणं कारयति इदं संघटनम्। 

   महिलानां बालकानां च अधिकारसंरक्षणं, परिस्थितिसंरक्षणमित्यादिषु मण्डलेषु संघटनस्य योगदानं पुरस्कृत्य एवायं पुरस्कारः। नितियुक्ताभिः प्रक्रियाभिः भारतस्य परिस्थितिसंरक्षणाय प्रवर्तमानं लैफ् नामकमिदं संघटनं २००५ तमे एव स्थापितम्।

 संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति डोः टि डि सुनीतिदेवी

 पालक्काट्> संस्कृतम् अक्कादमिक आयोगस्य दायित्वे पालक्काट् जनपदस्तरीय  संस्कृतमासाचरणसमापनसभा समायोजिता।   संस्कृतस्य जागरणं संस्कृतशिक्षकैः स्वायत्तीकर्तुं शक्यते इति संस्कृतस्य विशेषाधिकारिणी  डोः टि डि सुनीतिदेवीमहाभागा स्वीयोद्घाटन-भाषणेऽब्रवीत् ।  संस्कृतकथनेनैव संस्कृताध्ययनस्य अध्यापनस्य च आवश्यकतां समाजस्य पुरतः सगौरवं उपस्थापयितुं शक्नुमः इति पण्डितरत्नं डोः पि के माधवन्  महाभागोऽवदत्। पालक्काट् डि डि इ श्री कृष्णन् महोदयः कार्यक्रमे अध्यक्षपदमलङ्कृतवान्। डि जि इ श्री जीवन् बाबू ऐ ए एस् महोदयः सन्देशमदात्। अक्कादमिक कौण्सिल्  राज्यस्तरीय कार्यदर्शी एस् श्रीकुमार् महोदयः सन्देशमदात्।

संस्कृत-पटकथाकृत् डोः श्री महेष् बाबू एस् एन् महोदयः विशिष्टातिथिः आसीत् । जनार्दनमहाशयः जनपदस्तरीय प्रतियोगिता विजेतृणां घोषणां कृतवान्।

पालक्काट् डि इ ओ श्रीमती राजम्मा महाशया, ओट्टप्पालं डि इ ओ श्री षाजिमोन् महाशयः मण्णार्क्काट् डि इ ओ रघूनाथ महाशयः शिक्षकप्रतिनिधिः श्री पि पद्मनाभमहाशयः च आशंसाभाषणं कृतवन्तः। चन्दना पद्यं,वरद गानं, श्रीदेवन् सि अष्टपदीं च आलाप्य मेलनस्य गरिमामवर्धयत्। एं वि नारायणन् कुट्टि महाशयः  श्री एस् भास्करः महोदयः, श्रीमती स्मृती, श्री सैजु जोर्ज इत्येते स्वाभिमतान् प्रकटितवन्तः। १२ उपजनपदेभ्यः संस्कृतशिक्षकाः भागं स्वीकृतवन्तः। उपजनपदस्तरीय शैक्षिकाधिकारिणः अपि भागं स्वीकृतवन्तः।

Wednesday, September 29, 2021

 कोवाक्सिनस्य WHO अङ्गीकारः विलम्बते।

नवदेहली> भारते निर्मितस्य कोवाक्सिनस्य आपत्कालिकोपयोगाय अनुज्ञा पुनरपि विलम्बते।  कोवाक्सिनस्य उत्पादकं भारत-बयोटेक् संस्थां प्रति विश्व-स्वास्थ्य- सङ्घटनम्  अधिक विवराणानि अपृच्छत्। अत एव वाक्सिनस्य अङ्गीकाराय अधिकः समयः  अवश्यकः स्यात् इति मन्यते। अयं विलम्बः विदेशेषु अध्ययनं कुर्वतः छात्रान् प्रतिकूलतया बाधते।  विश्व-स्वास्थ्य- सङ्घटनस्य अङ्गीकारः नास्ति इत्यनेन कोवाक्सिनः अन्यैः राष्ट्रैः नाङ्गीकृतः।  अङ्गीकाराय आवश्यकनि प्रमाणपत्राणि पूर्वं दत्तनि आसन् इति उद्पादकेन भारतबमोटेकेन पूर्वं प्रतिवेदितमासीत्। किन्तु विश्वस्वास्थ्य-सङ्घटनम् अधुना अधिक-प्रमाणानि विवरणानि च अपृच्छत्।

उरि देशे नियन्त्रणरेखाम् उल्लङ्घितः भीकरः सेनया आहतः। एकः संगृहीतश्च।

श्रीनगरम्।> जम्मू देशे उरि वृत्तखण्डे नियन्त्रणरेखाम् अतिक्रमितुम् उद्युक्तं लक्षर् इ त्वय्ब भीकरं सैन्यं जघान। अन्यः एकः आतङ्की संगृहीतः च इति सेनया आवेदितः। संगृहीतस्य भीकरस्य नाम अलि बाबर् पत्र इति भवति। सः पाकिस्थानस्य पञ्चाबदेशात् आगतः इति सैन्यस्य वक्त्रा सर्वमुख्येन (Major General) वीरेन्द्र वट्स् महाभागेन प्रोक्तम्। गतस्प्ताहाभ्यन्तरे सीमाम् अतिक्रम्य आगताः सप्त भीकराः सैन्येन आहताः। बहवः भीकराः व्रणिताश्च। पाकिस्थानस्य सैन्यानां साहाय्यं विना सीमां उल्लङ्घयितुं न शक्यते इति सर्वमुख्यः अवदत्।

Tuesday, September 28, 2021

पाकिस्थाने जिन्नस्य प्रतिमा बलूच् लिबरेषन् सेनया स्फोटनेन भञ्जिता। 

इस्लामाबाद्> पाकिस्थाने बलूचिस्थान् मण्डले ग्यादर् नौकाश्रयनगर्यां जाते विस्फोटने पाकिस्थानस्य स्थापकनेतुः मुहम्मदलिजिन्नस्य प्रतिमा पूर्णतया भग्ना अभवत्। अस्मिन् संवत्सरादौ स्थापितायाः प्रतिमायाः पृष्ठतः स्थापितं स्फोटकवस्तु एव प्रस्फोटितम्। घटनायाः उत्तरदायित्वं बलूच् लिबरेषन् आर्मि नाम निरोधितसंघट्टनेन स्वीकृतम्। सुरक्षितमण्डलत्वेन परिगणिते प्रदेशे विनोदसञ्चारिणः इति व्याजेन आगतैः बलूच् लिबरेषन् आर्मि प्रवर्तकैः एव स्फोटकवस्तू स्थापितम् इति ग्वादरस्य  सेवानिवृत्तमुख्यः उपायुक्तः  (Deputy Commissioner (Major Rtd) ) अब्दुल् कबीर्खानेन प्रोक्तमिति बि बि सि उर्दू माध्यमेन प्रतिवेदितम्। अचिरेणैव अपराधिनः संगृहिष्यन्ते इति अब्दुल् कबीर्खानेन निगदितम्।

 ऐस्लान्टे महिलाधिकसंख्याका जनसभा। 

  रेय्कजाविक्> यूरोप् भूखण्डे ऐस्लान्ड् राष्ट्रस्य संसद् निर्वाचने इदंप्रथमतया अधिकाधिकेषु स्थानेषु महिलास्थानाशिनः विजयीभूताः। ६७ अङ्गयुक्तायां जनसभायां ३३ स्थानेषु महिलाः एव चिताः। २०१७ तमस्य संसदि केवलं नव महिलासदस्या एवासन्। संसदि महिलानां कृते प्रातिनिध्यारक्षणं किमपि नास्तीति सविशेषश्रद्धामर्हति। 

   ऐस्लान्ड् राष्ट्रे कातरिन् जेक्कब्स् डोट्टिर् नामिका एव इदानींतनप्रधानमन्त्री। तस्याः नेतृत्वे विद्यमानस्य राजनैतिकदलसंघाय एव अस्मिन् वारे अपि अग्रगामित्वम्।

 जम्मु काश्मीरे द्वौ भीकरौ निहतौ। 

श्रीनगरम्> जम्मु काश्मीरस्य बन्दिपोरप्रदेशे भीकरैः सह सुरक्षासेनया विधत्ते प्रतिद्वन्द्वे द्वौ भीकरौ हतौ। गतवर्षे जूलाय्मासे भा ज पा दलस्य बन्दिपोरजनपदाध्यक्षः बारिः, तस्य  सोदरः उमर् सुल्त्तानः, परिवाराङ्गाः इत्येतेषां हत्यायां भागं कृतवन्तौ एताविति सेनाधिकारिभिरुक्तम्।

श्वेतकपोल- ऊर्णनाभवानराः वंशनाशभीषाम् अभिमुखीकुर्वन्ति।

दावाग्नौ दग्ध्वा आमसोणस्था: जीवि वर्गाः।

आमसोण् वनान्तर्भागे संभूतः दावाग्निः तत्रस्थान् प्रतिशतं नवतिमितं सस्यान् जन्तून् च अबाधत इति अध्ययनानि सूचयन्ति। १४००० जातिविशेषेषु अन्तर्गतान् प्रतिशतं ९३-९५ पर्यन्तं दावाग्निः बाधितः इति 'नेचर्' मध्ये प्रकाशितमस्ति। पूर्वोक्तवानराणां आवासपरिधौ प्रतिशतं पञ्चमितं मण्डलेषु दावाग्निः बाधितः। विंशति संवत्सराभ्यन्तरे प्रतिशतं पञ्चमितं नष्टमभवत् इत्येतत् भीतिजनकमेव। यु एस, ब्रसीलः, नेतर्लण्ड् प्रभृतीनां विश्वविद्यालयस्थानां गवेषकानां नेतृत्वे एव अध्ययनं प्रचलितम् । आमसोण् वनेषु २००१ संवत्सरादारभ्य २०१९ संवत्सरपर्यन्तं संभूतस्य दावाग्निबाधायाः फलपरिणाम एव अध्ययनविषयः अभवत्।

Monday, September 27, 2021

अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति - यू एन् सभायां  नरेन्द्रमोदी।

न्युयोर्क्> संयुक्तराष्ट्रसभायां भाषणावसरे भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत्  अफ्गानस्य नागरिकान् संरक्षितुं विश्वराष्ट्राणाम् उत्तरदायित्वम् अस्ति इति। केचित् राष्ट्राः अदङ्कवादाः आयुधरूपेण स्वीकृताः सन्ति,  आविश्वम् आतङ्कवादप्रवर्तनानि व्याप्यमानानि सन्ति  इति   सः अवदत्। पाकिस्थानमधिकृत्य परोक्षरूपेण  विमर्शनं कृत्वा तेन उक्तं यत् अफ्गानिस्थानं स्वार्थलाभाय उपयोक्तुम्   यस्यकस्यापि अधिकारः नास्ति। अफगनस्य नागरिकाः विश्वराष्ट्रेण संरक्षितव्याः इत्यपि तेनोक्तम्। कोविड्बाधया मृतेभ्यः श्रद्धाञ्जलयः समर्प्य २० निमेषपर्यन्तं सः अभाषयत्।

Sunday, September 26, 2021

 गुलाब् चक्रवातः भूमिं स्पृष्टवान्।

आन्ध्रा ओडीषा राज्येषु जाग्राता निर्देशः ख्यापितः।   

नवदेहली> आन्ध्रा ओडीषा राज्येषु कूलं प्राप्तवान् गुलाब् चक्रवातः।  होरायां पञ्चनवति किलोमीट्टर् वेगेन प्रतीच्यां प्रति गत्वा  चक्रवातेन आन्ध्रा-ओडीषयोः कूलाभिमुखं गच्छति। चतुर्मासाभ्यन्तरे ओडीषायां जातः द्वितीयवातः भवति गुलाब्। पूर्वं यास् चक्रवातः नाशं कृतवान्। अपघातसाध्यतां निधाय चतसृषु जनपदेषु सुरक्षाप्रक्रमाः स्वीकृताः इति मुख्यमन्त्रिणा  नवीन् पटनायिकेन उक्तम्। ओडीषायाः दुरन्तनिवारणसेनायाः  ४२ गणाः राष्ट्रिय दुरन्तनिवारणसेनायाः २४ सुरक्षा दलाः च अत्र विन्यस्थाः सन्ति। राज्यस्य आरक्षकसेना अग्निशमनसेना च प्रवर्तनसज्जौ भूत्वा  तिष्टन्तः सन्ति। 

 सीमनि चीनेन ग्रामं निर्मितम्।  लोलुपजीवनेन भारतीयान् प्रलोभयितुं प्रयतते।

 

गान्धीनगरम्> भारतचीनयोः  सीमनि ६८० कुटीरयुक्तं ग्रामं चीनेन निर्मितम् इति सूचना। अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्या एव घटनेयं प्रतिवेदिता। तस्मिन्  ग्रामस्थाः नागरिकाः भारतीयान् प्रलोभयित्वा स्ववशं कर्तुं यतते इत्यपि प्रतिवेद्यते। एतत् चीनस्य दक्षविभागस्य प्रवर्तनं भवति। तैः भारतीयाः भारतविरुद्धाः क्रियन्ते। एतादृशप्रवर्तनानि निरोद्धुं आरक्षकेभ्यः परिशीलनं ददाति इति अन्ताराष्ट्रिय आतङ्कवादविरुद्धसमित्याः निर्वाहकसमित्यङ्गेन कृष्णवर्मणा निगदितम्।

Saturday, September 25, 2021

नागरिकसेवापरीक्षाफलं प्रकाशितम् - शुभंकुमारः प्रथमस्थाने।

नवदिल्ली> यू पि एस् सि संस्थया आयोजितायाः २०२० वर्षस्य नागरिकसेवापरीक्षायाः फलं प्रकाशितम्। मुम्बई ऐ ऐ टीतः बिरुदपदं प्राप्तवते शुभं कुमाराय  प्रथमस्थानं लभते। नरवंशशास्त्रमासीत् तेन ऐच्छिकविषयरूपेण स्वीकृतम्। भोपाले मौलाना आसाद् नाषणल् इन्स्टिट्यूट्तः विद्युत्तन्तशास्त्रे बिरुदधारिणी जागृती अवस्ती द्वितीयस्थानं प्राप्तवती। 

   नागरिकसेवापरीक्षार्थं १०.४ लक्षम् अपेक्षकाः आसन्। ४.८२ लक्षं परीक्षिताः। जनुवरिमासे आयोजितायां मुख्यपरीक्षायां विजयं प्राप्तेषु 

१०,५६४ उद्योगार्थिषु २०५३ संख्याकाः अभिमुखाय चिताः। तेषु ७६१ उद्योगार्थिनः नागरिकसेवापरिशीलनाय चिताश्च।

मोदी-बैडनाभिमुखं सम्पन्नम् - नवयुगारम्भ इति राष्ट्रनेतारौ। 

वाषिङ्टण्> आगोलस्तरे उन्नीयमानाः भीषाः प्रतिरोद्धुं भारत-यू एसयोर्मध्ये वर्तमानः सम्पर्कः सुदृढतया अनुवर्तनीयः इति यू एस् राष्ट्रपतिः जो बैडनः तथा भारतप्रधानमन्त्री नरेन्द्रमोदी च स्पष्टीकृतवन्तौ। बैडनस्य राष्ट्रपतिप्राप्त्यनन्तरं प्रथमतया सम्पन्ने साक्षादभिमुखे भाषमाणौ आस्तां द्वौ नेतारौ। उभयोरपि राष्ट्रयोः सम्बन्धे नवयुगप्रसूतिरभवदिति ताभ्यामुक्तम्।  सौहार्दपूर्णे वातावरणे आसीत् 'वैट् हौस्' मध्ये सम्पन्ना चर्चा। 

    भारत-पसफिक् मण्डलं स्वतन्त्रं सुरक्षितं च कर्तुम् उभयमपि राष्टं प्रतिज्ञाबद्धमस्ति। किञ्च पर्यावरणपरिवर्तनं, आर्थिकसहयोगः, प्रतिरोध-सुरक्षामण्डले सहयोगः, अफ्गानिस्थान-चीनप्रकरणम् इत्येते विषयाः अपि चर्चाविधेयाः अभवन्।

 दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। 

नवदिल्ली> आराष्ट्रं दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। अनलोग् रीतिमवलम्ब्य प्रवर्तमानानि सर्वाणि केन्द्राणि तथा आङ्किकविधानेषु परिणमितानि केन्द्राणि अपि कीलने अन्तर्भविष्यन्ति। प्रतिवर्षं कोटिरुप्यकाणां नष्टे एव दूरदर्शनसंप्रेषणकेन्द्राणि प्रवर्तन्ते।
 केवलं जम्मुकाश्मीर् लडाक्, सिक्किं अन्तमान - निक्कोबार, लक्षद्वीपेषु वर्तमानाः ५४ केन्द्राणि एव अनलोग् प्रसारणम् अनुवर्तन्ते च । ओक्टोबर् मासस्य ३० दिनाङ्कात्परं भूरि केन्दाणां कीलनं भविष्यति। इदानीं विद्यमानेषु ९०% उद्योगिनः २०२५ संवत्सरे विरक्ताः भविष्यन्ति। केन्द्राणां कीलनेन २५०० कोटि रूप्यकाणां अतिव्ययं संरक्षितुं शक्यते। उद्योगिनां पुनर्विन्यासाय इदानीं प्रक्रमाः समारब्धाः।

 शीतीकरणं नावश्यकम्। भारतीयवैज्ञानिकैः जङ्गमा रासायनिकमधुसूदनी सम्पुष्टीकृता।

  कोलकत्ता> शीतीकरणं विना संरक्षितुं शक्या रासायनिकमधुसूदनी (insulin) भारतीयवैज्ञानिकसंघेन सम्पुष्टीकृता। मधुमेहरोगिणां सदा सर्वत्र नेतुं शक्यते इत्येतदेव अस्य विशेषता। कोलकत्ता बोस् इन्स्टिट्यूट्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल्, इन्ड्यन् इन्स्टिट्यूट् ओफ् केमिक्कल् टेक्नोलजि (हैदराबाद्) इत्येतायाः संस्थायाः वैज्ञानिकानां परिश्रमेणैव औषधमेतत् सम्पुष्टीकृतम्। औषधस्य 'इन्सुलोक्' इति तात्कालिकं नाम दत्तमस्ति। आचार्यस्य जगदीष् चन्द्रबोसस्य नाम दातुं प्रार्थनापत्रं शास्त्रवैज्ञानिकविभागाय समर्पितम् इति बोस् इन्स्टिट्यूट् संस्थायाः वैज्ञानिकेन शुभ्रांशु चाट्टर्जिना आवेदितम्।

Friday, September 24, 2021

 


 सन्न्यासिनः आत्माहुतिः - शिष्यः निगृहीतः। 

    लख्नौ>अखिल भारतीय अखाडपरिषदः अध्यक्षः महन्त् नरेन्द्रगिरिः इत्येतस्य आत्माहुतिप्रकरणे तस्य शिष्यः स्वामी आनन्दगिरिः उत्तरप्रदेशस्य आरक्षकदलेन निगृहीतः। आत्माहुतिप्रेरणापराधाय शिष्यं विरुध्य अपराधारोपणं कृतम्। 

 भारतं लक्ष्यीकुर्वन् उन्मादकापराधिसंघः।

अहम्मदाबादः> उन्मादकवस्तुनां वितरणाय देशान्तरं नयनाय च अपराधिसंघः भारतमुपज्यते इति केन्द्रसर्वकारस्य दक्षविभागेन निवेदितम्। तस्यान्तिमोदाहरणं भवति गतसप्ताहे गुज्रालराज्यस्य मुन्द्रा महानौकापत्तने २१,०००कोटि रूप्यकाणां उन्मादकवस्तुग्रहणमिति सूच्यते। 

  परम्परया पाकिस्थानेन सह प्रातिवेशिकभूतानां जम्मु काश्मीरः , पञ्चाबः,राजस्थानं इत्येतानि राज्यानि द्वारा आसीत् उन्मादकवस्तूनामानयनम्। इदानीं गुजरात मुम्बई तीरप्रदेशा अपि उपयुज्यन्ते। गतषण्मासाभ्यन्तरे विविधविमाननिलयेभ्यः महानौकास्थानेभ्यश्च ८६ किलोपरिमितं 'हेरयोन्' नामकमुन्मादकं निगृहीतम्। विदेशीयाः समेत्य २० जनाः निगृहीताश्च।

Thursday, September 23, 2021

   केरले कोविड्व्यापनम् आकुञ्चति। 

  अनन्तपुरी> केरलराज्ये कोविड्बाध्यमानानां संख्या आकुञ्चति। पूर्वतनसप्ताहं प्रति तारतम्यमाने २३%स्य न्यूनता अभवदिति सूच्यते। गतदिने १९,६७५ जनाः कोविड्बाधिताः अभवन्। टि पि आर् मानं १५.७५ आसीत्।

वि आर् चौधरी वायुसेनाधिकारी। 

 नवदिल्ली> एयर् मार्षल् वि आर् चौधरी वायुसेनायाः नूतनाधिकारी भविष्यति। अस्मिन् मासे विरम्यमानस्य के एस् भदौरियस्य स्थाने एव अस्य नियुक्तिः। इदानीं सः उपाधिकारिपदे वर्तते। 

कोविड्मृतानामाश्रितेभ्यः अर्धलक्षं रूप्यकाणां साहाय्यम्। 

नवदिल्ली> कोविड्बाधया मृतानां बन्धुजनेभ्यः राज्यानि अर्धलक्षं रूप्यकाणां धनसाहाय्यं दास्यन्ति इति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्। 

  राज्यानां दुरन्तनिवारणनिधेः एव धनराशिदानम्। जनपदप्रशासनेन दुरन्तनिवारणसंस्थया वा साहाय्यवितरणं सम्पत्स्यते इति केन्द्रसर्वकारस्य सत्यशपथपत्रे स्पष्टीकृतम्।

Wednesday, September 22, 2021

 अमेरिक्कासन्दर्शनाय भारतस्य प्रधानमन्त्री नरेन्द्र मोदी प्रस्थितः।

यात्रा पाकिस्थानस्य व्योममार्गेण भवति

नवदिल्ली> भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः अमेरिक्कासन्दर्शनाय पाकिस्थानेन स्वव्योममार्गेण गन्तुं अनुमतिः प्रदत्ता। सुरक्षाकारणेन अफ्गानस्य व्योममार्गं विहाय पाकिस्थानस्य व्योममार्गेण अमेरिक्कां गन्तुमेव पाकिस्थानं प्रति भारतेन अनुमतिः अभ्यर्थिता। भारतस्य अभ्यर्थनां अनुसृत्य अनुमतिः प्रदत्ता इति उन्नतसर्वकारवृन्दम् उद्धृत्य वार्ता विभागेन प्रतिवेदितम्।

 भारतप्रधानमन्त्री अद्य यू एस् प्रतिष्ठते। 

नवदिल्ली> राष्ट्रसुरक्षा, आतङ्कवादः, तालिबानसर्वकारः इत्यादिविषयेषु जो बैडेन सह चर्चितुं यू एन् सामान्यसभाम् अभिसम्बोधयितुं च भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अद्य अमेरिक्कां गच्छति। अमेरिक्कायाः राष्ट्रपतिना जो बैडेन सह  मोदिनः साक्षाद प्रस्तुतिः शुक्रवासरे भविष्यति। 

  भारतस्य विदेशकार्यमन्त्री एस् जयशङ्करः गतदिने अमेरिक्कां सम्प्राप्तवान्। वाणिज्य-निक्षेप- प्रतिरोधादयः विषयाः अपि अभिमुखेषु चर्चिष्यन्ते इति विदेशकार्यसचिवः हर्षवर्धन श्रृङ्लः वार्ताहरसम्मेलने निगदितवान्। वाषिङ्टणे बैडनं प्रति चर्चायाः अनन्तरं 'क्वाड्' राष्ट्रनेतृभिः सह चर्चिष्यन्ते।

Tuesday, September 21, 2021

 जम्मूकश्मीरे सैनिकानाम् उदग्रगानं भग्नमभवत्।

प्रतिकूलं वातावरणमेव अपघातस्य कारणम्।

श्रीनगरम्> भारतीयस्थलसेनायाः उदग्रयानं जम्मूकश्मीरे भग्नमभवत्। उदंपूर जिल्लायां शिवगडदारे एव घटनेयं प्रवृत्ता। उदग्रयाने द्वौ सैनिकौ आस्ताम्। हिमपातेन जातः दृष्टिभङ्गः एव अपघातस्य कारणमिति आरक्षिदलेन आवेदितम्। अपघातस्थानम् आगताः रक्षाप्रवर्तकाः व्रणितौ सैनिकौ तत्र अपश्यताम् इति उदंपुरस्य सामान्य- उपारक्षकाधिकारिणा (D l G) सुलैमान् चौधरिणा आवेदितम्। वैमानिकः उपवैमानिकश्च उदग्रयाने आस्ताम्। आगस्त् मासे सेनायाः अन्यत् उदग्रयानमपि भूतले पतित्वा भग्नमासीत्। प्रतिकूल वातावरणेन उत वैमानिकेन आपत्कालीनावतरणाय परिश्रममाणावसरे वा अपघातः सञ्जातः इति स्पष्टता नास्ति इति सुलैमान् चौधरिणा प्रोक्तम्।

 चाटुश्लोकस्पर्धा-विजयी- अभिषेक मुखार्जी, पश्चिमबङ्ग

अभिषेक मुखार्जी

चाटुश्लोकस्य उत्तरम्
वयं याचकेभ्यो धनं रामः क्रियापदं रामः रा दाने अदादि प्रकरणे परस्मैपदी लट् उत्तमपुरुष बहुवचनं,कर्तृपदं वयम्

नमस्काराः 

 पश्चिमबङ्गराज्यान्तर्गतो जयरामबाटी इति ग्राम् एव मम जन्मस्थानम्। तिरुपतिस्थे राष्ट्रियसंस्कृतविश्वविद्यालये विद्यावारिधिच्छात्रोहम्। अपि च संस्कृतसम्वर्धनप्रतिष्ठाने वरिष्ठशोधच्छात्ररूपेण इदानीमस्मि।

 सम्प्रतिवार्तापत्रिकातः एकोनविंशे दिनांके प्राप्तप्रहेलिकोहं ज्ञानज्येष्ठवयःकनिष्ठस्य सुकान्ताभिधेयानुजस्य साहाय्यमङ्गीकृत्यास्या उत्तरं प्रेषितवान्। आदौ सदुत्तरं मयैव समर्पितमिति हेतोर्महोदयैः संसूचितोहं यत् निःशुल्केन प्रतिकृतिरिति चलच्चित्रस्य दर्शनार्हता प्राप्तेति।

अन्तर्जालादिसमस्यास्वपि चलच्चित्रस्य महता गौरवेण तास्समस्या नानुभूता एव।

 अपरिचिते संशय इति गृहस्थानां नैसर्गिकः स्वभावः। किन्तु तत्संशयादिप्रतिकूलतामतिक्रम्य परोपकारिसरलमनसा गृहजनानां मनोगतस्य संशयस्य पारं गत्वा तेषामुपरि कथं विजयप्राप्तिः सम्भवेदित्यस्मिन् चलच्चित्रे दर्शितमस्ति। अपि च जनसम्मर्द्दराहित्यम्, ग्रामस्य नैसर्गिकी स्निग्धता ग्रामवासिनां नैसर्गिकं सारल्यञ्च सहृदयदर्शकान् नितरां मुह्यन्ति। चलच्चित्रे विद्यमाना न्यायालयीया विचारव्यवस्था भारतीयन्यायालयेषु जनानां विश्वासं प्रतिष्ठापयति। चलच्चित्रस्य आमूलाग्रं विचार्य वक्तुं शक्यते यदेतादृशमनवद्यं सर्वतोमुखि इव इतोपि नैकानि संस्कृतचलच्चित्राणि  निर्मितानि भवन्ति।चलनचित्रकारः डाॅ. निधीशगोपिमहोदयम् अभिनन्दामि। एतादृशकार्यक्रमस्य कृते सम्प्रतिवार्तापत्रिकायै मम हार्द्दं कार्तज्ञ्यम् ।

Pratikriti https://www.firstshows.com/movie/pratikriti




Monday, September 20, 2021

 उल्कापतनेन भीमगोधिकासु नामावशेषासु जातासु भूमुखे भुजङ्गानां शुभकालः 

भूतलात् उल्कापतनेन भीमगोधिकासु (Dinosaur) नामावशेषासु जातासु  भुजङ्गाः अधुना दृश्यमानरीतिषु परिवर्तितः इति अध्ययनानि सूचयन्ति। भूविवरे निलीय तथा भक्षणं विना बिले  दीर्घकालम् उषित्वा च  उल्कापतनानन्तरलोके अतिजीवनाय भुजङ्गमाः शक्ताः जाताः।  विषये अस्मिन् 'बात्' विश्वविद्यालयस्य गवेषकैः कृतम् अध्ययनम्  Nature communications नाम प्रसिद्घायां विज्ञानवार्तापत्रिकायां प्रकाशितं वर्तते। इत्थं अतिजीवनक्षमाः भुजङ्गाः एव लोके सर्वत्र व्याप्ताः त्रिसहस्राधिकभेदैः परिणमिताः च। तेषां जीवाश्मं  (Fossil) निरीक्ष्य विविधकालेषु भुजङ्गानां जनितकभेदानि विशेषानुसन्धानविधेयं कृत्वा एव गवेषकाः एतादृशनिगमनेषु संप्राप्ताः।

पञ्चाबे चरणजितसिंह चन्निः नूतनः मुख्यमन्त्री। 

  नवदिल्ली> वर्तमानः मुख्यमन्त्री  अमरीन्द्रसिंहः त्यागपत्रं समर्पितवान् इत्यतः शिक्षामन्त्रिरूपेण परिलसितः चरणजितसिंह चन्निः नूतनमुख्यमन्त्रिरूपेण अद्य शपथवाचनं करोति। गतेषु कतिपयमासेषु पञ्चाबराज्ये अनुवर्तमानस्य राजनैतिककलहस्य परिणतफलमेवैतत्। 

  विधानसभानिर्वाचनाय मासचतुष्टयमेव अवशिष्यते। कोण्ग्रस् दलस्य राज्याध्यक्षः नवज्योतिसिंहसिद्दुः , देशीयसचिवप्रमुखः हरीष् रावतः इत्येताभ्यां सह राज्यपालं बलवारिलाल पुरोहितमुपगम्य चरणजितः  मुख्यमन्त्रिपदाय अधिकाराभ्यर्थनाम् उन्नीतवान्। अद्य एकादशवादने सत्यशपथं कर्तुं राज्यपालः अनुज्ञामदात्।

Sunday, September 19, 2021

भारतस्य अमृतमहोत्सवसंबन्धितया संस्कृतप्रेमिभिः किं कर्तव्यम् ?- उच्चयते च.मू कृष्णशास्त्रिणा

 नवदिल्ली> स्वतन्त्रभारतस्य पञ्चसप्ततितमे वर्षे अस्माभिः संस्कृतस्य पञ्चसप्ततिः कार्याणि करणीयानि। इति संस्कृतप्रचारकः च मू कृष्णशास्त्रि वर्येण निर्दिश्यते। तस्य महोदयस्य अभिमतानि समाजमाध्यमेषु प्रसारितं विद्यते।  च मू महोदय: एवं वदति -  संस्थया कर्तुं योग्यानि, जनेन कर्तुं शक्यानि च इति द्विधा चिन्तयितुं शक्यन्ते। संस्थया नाम संस्कृतविश्वविद्यालयेन, संस्कृतमहाविद्यालयेन, संस्कृतप्रचारसङ्घटनेन, संस्कृतप्रचारपरिषदा, संस्कृतविभागेन, संस्कृतानुरागिसंस्थया वा। 
तस्य दशविध निर्देशान् पूर्णतया पठामः

Saturday, September 18, 2021

स्वास्थ्य-राजनैतिक प्रवर्ततकाः रहसि वक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति।

 मुम्बै> मुम्बैनगरे स्वास्थ्यप्रवर्तकाः राजनैतिकप्रवर्तकाः तेषां कार्यकर्तारः च विविध आतुरालयात् वाक्सिनस्य तृतीयमात्रां स्वीकुर्वन्ति इति प्रतिवेदनम्। डैम्स् ओफ् इन्ट्या पत्रिकया एव विषयमिदम् प्रतिवेदितम्।  केचन कोविन् जालपुटे  (web site) पञ्चीकरणं विना तथा अन्ये केचन विभिन्नदूरवाणीसंख्यामुपयुज्य पञ्चीकरणं कृत्वा च तृतीयमात्रां स्वीकुर्वन्ति इति ज्ञायते। ते जनाः शरीरस्थस्य आन्टिबोडि अंशस्य स्थितिं परीक्ष्यनन्तरमेव तृतीयमात्रां स्वीकुर्वन्ति इति आवेदने सूचयन्ति। भारते वाक्सिनस्य मात्राद्वयं दातुमेव सर्वकारेण निश्चितः। तृतीयमात्रादानम् अधिकृत्य निर्णयः समीपकाले न भविष्यति इति सर्वकारेण पूर्वं सूचितमासीत्। अस्मिन् सन्दर्भे एव केचन रहसि तृतीयमात्रां स्वीकुर्वन्ति।

दिवसेनैकेन २.५० कोटि मात्रामितं वाक्सिनं प्रदाय भारतं प्रथमस्थानमवाप्तम्।

 नवदिल्ली> कोविड् वाक्सिनीकरणे नूतनाङ्गीकारेण सह भारतराष्ट्रम् । इदंप्रथमतया राष्ट्रे प्रतिदिन-वाक्सिनीकरणं सार्धद्विकोटिः अतीतम्। ह्यः सायंकाले २.२ कोटिः अतीतम्। विगतायां रात्रर्यां सार्धद्विकोटिः अधिगता च। नरेन्द्रमोदिनः एकसप्ततितमे जन्मदिनोत्सवदिने अस्मिन् वाक्सिनीकरणे विश्वस्मिन् प्रथमपदं प्राप्तुमेव सर्वकारेण संलक्षितम्। दिवसेनैकेन अधिकवाक्सिनं दत्तेषु राष्ट्रेषु प्रथमस्थानम् चीनाराष्ट्रस्य आसीत्। जून् मासस्य२४ तमे दिनाङ्के चीनाराष्ट्रे दिवसेनैकेन २.५४ कोटि मात्रामितं वक्सिनं प्रदत्तम् आसीत्।

 विख्यातः भौतिकशास्त्रज्ञः ताणु पद्मनाभः दिवंगतः। 

 


पूणे> विश्वप्रसिद्धः भौतिकशास्त्रज्ञः प्रोफ ताणु पद्मनाभः हृदयाघातेन पूणैय्यां स्वभवने दिवंगतः। ६४ वयस्कः सः केरलीयः अस्ति। 

   तापगतिमाधारीकृत्य सामान्यापेक्षिकता सिद्धान्तं विपुलीकृत्य भौतिकशास्त्राय सुप्रधानं योगदानं कृतवानयम्। नक्षत्र भौतिक प्रपञ्चविज्ञानीयशाखासु कृतहस्तः पण्डितः आसीत्। 

  भारतस्य पद्मश्रीपुरस्कारेण समादृतोऽयं केरलसर्वकारस्य परमोन्नतशास्त्रपुरस्कारेण 'केरलशास्त्रपुरस्कारेण' अधुनातनकाले सम्मानितवान्। आसीत्।

 केरले +1 परीक्षायै सर्वोच्चन्यायालयस्य अनुज्ञा। 

 नवदिल्ली> केरले +1 परीक्षा विद्यालयेषु साक्षात् समायोजयितुं सर्वोच्चन्यायालयेन अनुज्ञा दत्ता। परीक्षासंचालनाय केरलसर्वकारेण समर्पितं विशदीकरणं तृप्तिकरमिति न्याय. ए एम् खान्विल्करस्य आध्यक्षे वर्तमानेन नीतिपीठेन स्पष्टीकृतम्। 

  +1 परीक्षायाः समयक्रमः पुनःक्रमीकरिष्यते इति केरलशिक्षामन्त्रिणा वि. शिवन्कुट्टिवर्येणोक्तम्। अस्मिन् मासे २३ वा २४ दिनाङ्के आरब्धुं  पर्यालोचना वर्तते।  प्रश्नपत्रिकायाः वितरणमद्यैव आरप्स्यते।

Friday, September 17, 2021

 चत्वारः सामान्ययात्रिकाः बहिराकाशं प्रति गच्छन्ति। चरित्रमालेख्य स्पेस् एक्स्।

 वाषिङ्टण्> बहिराकाशसञ्चारे नूतनचरित्रं विरचयति इलोण्मास्कस्य स्पेस् एक्स्। फ्लोरिडस्य केन्नडि स्पेस् केन्द्रात् ड्रागण् गोलिकायां (Dragon capsule) आरुह्य उड्डयिताः सञ्चारिणः चरित्रे स्थानमवहन्। अद्य प्रभाते भारतसमये ५.३० वादने आ असीत् उड्डयनम्। बहिराकाशगमने परिशीलनरहिताः चत्वारः सञ्चारिणः फाल्कण् आकाशबाणमारुह्य बहिराकाशं प्रति उड्डयिताः। अमेरिक्कायाः आर्थिकसेवासंस्थायाः Shift 4 payments ink इत्यस्य स्थापकः जेर्ड् ऐसक्मानस्य नेतृत्वे सियान् प्रोक्टर्, हेय्ली आर्सी नक्स्, क्रिस् सेंब्रोस्कि प्रभृतयः एव बहिराकाशं प्रति प्रस्थिताः। एतेभ्यः दीर्घकालबहिराकाशपरिशीलनं न लब्धम्। षण्मासात् पूर्वमेव यात्रिकान् अचिन्वत।

 ऐ एस् संघटनस्य 'ग्रेटर् सहारा' नेता व्यापादितः। 

  पारीस्> भीकरसंस्थायाः ऐ एस् नामिकायाः 'ग्रेटर् सहारा' मण्डलस्य प्रमुखः नेता अद्नान् अबु वालिद् अल् सहरावि नामकः फ्रञ्च् सैन्येन निहतः इति फ्रञ्च् राष्ट्रपतिः इम्मानुवल् मक्रोणः ट्विटर्द्वारा निगदितवान्। हत्यायाः विशदांशाः न बहिरागताः। 

   २०१७ मध्ये नैजरे ऐ एस् संघटनेन कृते आक्रमणे ४ यू एस् सैनिकाः ४ नैजर् सैनिकाश्च हताः आसन्। अस्य आक्रमणस्य मुख्यसूत्रधारः आसीत् सहराविः।

 भारते ६२% जनाः वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः। 

नवदिल्ली> राष्ट्रे १८ उपरिवयस्केषु ६२ प्रतिशतं जनाः कोविड्वाक्सिनस्य प्रथममात्रां स्वीकृतवन्तः इति केन्द्रस्वास्थ्यमन्त्रालयेन स्पष्टीकृतम्। ये मात्राद्वयमपि स्वीकृताः, ते प्रतिशतं २० इति सूच्यते। 

  वाक्सिनीकरणे केरलं हिमाचलप्रदेशश्च अग्रे वर्तेते।हिमाचले अशेषाः जनाः प्रथममात्रां स्वीकृतवन्तः। द्वितीयमात्रस्वीकृताः ३७% भवन्ति। केरले तु प्रममात्रास्वीकृताः ८६ % ,तथा द्वितीयमात्रामपि स्वीकृताः ३५% च भवन्ति। वाक्सिनस्वीकरणे तृतीयस्थानं तु उत्तराखण्डाय लभते।

Thursday, September 16, 2021

 फेरो द्वीपे मृगयाविनोद:। एकदिनाभ्यनरे 1500 मकरमत्स्याः हताः।

   कोप्पन् हेगन्> डेन्मार्कस्थः फेरो द्वीपः इदानीं शोणितमयं भवति। दीपस्थे स्कालबोट्सूर् समुद्रतीरे एकस्मिन् दिनाभन्तरे  1500 मकरमत्स्याः हताः। द्वीपे प्रतिवर्षं विनोदार्थम् आयोज्यमाने ग्रैन्डड्राप् नाम  समुद्रविनोदाखेटे एव बहवः मकरमत्स्याः आहताः। गतचतुःशतसंवत्सरं यावत् अनुवर्तिते आचारसंबन्धिविनोदे गणनातीताः तिमिंगलाः, मकरमत्स्याः च आखेटिताः सन्ति। फेरो द्वीपसमीपे तीरदेशे मृतिमुपगतानां मकरमत्स्यानां चित्राणि सामूहिक माध्यमेषु प्रचलिताः सन्ति। विनोदार्थं फेरो जनतया कृतानि क्रूरकर्माणि इदानीं आगोलतले रोषकारणम् अभवत्। मकरमत्स्यानां हननं निरोधयितुं प्रक्रमः आवश्यकः इति समुद्रजीविपालनसंधाः अभिप्रयन्ति। शताब्दानि यावत् अनुवर्तमानः मृगयाविनोदः एषः इत्यतः क्रूरकर्ममेतत् फेरो द्वीपे नियमानुसृतं अङ्गीकृतं च भवति।

 मासमेकं समुद्रे जलोपरि प्लाविते मृतशरीरे कोविड्रोगः  दृढीकृतः।

जले निमज्य मरणानन्तरं त्रिंशदधिकदिनं यावत् समुद्रे  जलोपरि प्लाविते मृतशरीरे  कोविड्रोगाणुः जीवति इति दुबाय् राष्ट्रस्य आरक्षकविभागस्य व्यावहारिकभिषग्वरैः (forensic doctors) आवेदितम्। मरणानन्तरं एकमासाधिकदिवसेषु मृतशरीरे कोविड्वैराणोः  सान्निध्यम् आसीत् इति भिषग्वराः अवदन्। प्रक्रमार्थं सप्तदशदिनानि मृतदेहप्रकोष्ठे ( mortuary ) पालिते अन्ये मृतशरीरे अपि कोविड् वैराणोः सान्निध्यं दृढीकृतमिति दुबाय् राष्ट्रस्य रक्षिपुरुषैः आवेदितम्। अवस्थाद्वये  सविशेषाध्ययनं (case study) कृत्वा विलम्बं विना निगमनं प्रकाशयिष्यते  इति व्यावहारिकभैषज्यदलस्य निर्देशकेन मेजर् डॉ. अहम्मद् अल्हाष्मिना निगदितम्। प्रायेण वैराणुः मनुष्यस्य मरणानन्तरं नश्यति इत्येव इतःपर्यन्तं गवेषणफलम्। किन्तु कोविड्वैराणोः सजीवसान्निध्यं मृतदेहे अस्ति इत्येतत् विशेषानुसन्धानाध्ययनविधेयं भवितव्यमिति तेन सूचितम्।

Wednesday, September 15, 2021

पान् - आधारपत्रयोः  संयोजने विमुखेभ्यः  वित्तकोशविनिमयस्य  विघ्नः भविष्यति।

नवदिल्ली> सेप्तम्बर् मासस्य त्रिंशत्तमदिनाङ्कात् पूर्वं पान् पत्रम् आधारपत्रेण सह न योजयति चेत् वित्तकोशविनिमयस्य विघ्नः भविष्यति इति स्टेट् बैंक ओफ् इन्ट्या संस्था उपभोक्तृन् आवेदयामास। आधारपत्रेण सह न योजयति चेत् पान् पत्रम् मूल्यरहितं भविष्यति।  एवं चेत् पान् पत्रद्वारा क्रियमाणः  आर्थिकविनिमयः सफलं न भविष्यति इति वित्तकोशेन ट्विट्टर् द्वारा स्पष्टीकृतम् । वित्तकोशलेखस्य आरम्भाय तथा धननिक्षेपाय च पान् पत्रम् अत्यन्तापेक्षितं भवति।

Tuesday, September 14, 2021

कोविड्मरणमधिकृत्य केन्द्रसर्वकारेण नूतनी मार्गरेखा ख्यापिता-

कोविड्स्पष्टतानन्तरं ३० दिनाभ्यन्तरमरणानि कोविड्मरणान्येव। 

  नवदिल्ली> कोविड्वैराणोः स्पष्टतानन्तरं ३० दिनाभ्यन्तरे म्रियते चेत् तादृशमरणानि कोनिड्मृत्युरिति प्रकल्प्य प्रमाणपत्रं दीयतामिति केन्द्रसर्वकारेण निगदितम्। स्वास्थ्यमन्त्रालयः तथा ऐ सि एम् आर् संस्था च मिलित्वा एव नूतनमार्गरेखां सज्जीकरोत्। 

  नूतनी मार्गरेखा सर्वोच्चन्यायालये समर्पिता। किञ्च सर्वेषां राज्याणां मुख्यपञ्जीकरणाधिकारिणां कृते चेयं मार्गरेखा प्रेषिष्यते। 

  यदि मृत्युः आतुरालये न सम्भवति चेदपि कोविड्मरणस्य प्रमाणपत्रं दास्यति। किन्तु दुर्घटना , आत्माहुतिः, हत्या, विषोपयोगेन मरणम् ईदृशप्रकरणेषु ते कोविड्रोगिणः अपि कोविड्मरणे न परिगण्यन्ते इति मार्गरेखायां स्पष्टीकृतमस्ति।

Monday, September 13, 2021

 भारते नूतनाः २८,५९१ कोविड्रोगिणः। 

नवदिल्ली> रविवासरस्य प्रातःपर्यन्तं वर्तियायां २४होरावेलायां राष्ट्रे २८,५९१ जनाः अपि कोविड्बाधिताः अभवन्। ३३८ मरणान्यपि आवेदिताः। अनेन आहत्य मरणानि ४,४२,६५५ जातानि। प्रतिदिन टि पि आर् मानं १.८७ अस्ति। 

  राष्ट्रस्य कोविड्प्रतिरोधाय सूच्यौषधप्रक्रिया ७४कोटिः अतीतेति केन्द्रस्वास्थ्यमन्त्रालयेन निगदितम्। शनिवासरे ७२,८६,८८३ वाक्सिनानि दत्तानि।

 भूपेन्द्रपट्टेलः गुजरातस्य नूतनः मुख्यमन्त्री।

 अहम्मदाबादः> गुजरातराज्ये नूतनमुख्यमन्त्रिरूपेण भूपेन्द्रपट्टेलः अद्य शपथवाचनं करिष्यति। मन्त्रिमण्डलस्य रूपीकरणम् अचिरादेव भविष्यति। गुजरातविधीनसभायां नूतनसामाजिकः भवति ५९वयस्कः भूपेन्द्र रजनीकान्तपट्टेलः। 

  भा ज पा राष्ट्रियनेतृत्वस्य निर्देशानुसारं वर्तमानो मुख्यमन्त्री विजयरूपाणिः गतदिने त्यागपत्रं समर्पितवानासीत्। गुजरातविधानसभानिर्वाचनाय संवत्सरैक एवावशिष्यते।

Sunday, September 12, 2021

 आतङ्कवादः प्रतिरुध्यते इति भारतम् आस्ट्रेलिया च। 

 नवदिल्ली> अफ्गानिस्थाने तालिबानेन उन्नीतानि वैरनिर्यातनानि आगोलभीकरतां च युगपद् प्रतिरोद्धुं भारत - आस्ट्रेलिया राष्ट्रयोर्मध्ये निर्णयः जातः। भारत-पसफिक् मण्डले निर्व्याजः स्वतन्त्रः च नीतिमार्गः रूपीकरणीयः इति उभयोः राष्ट्रयोः मन्त्रितलचर्चायां निर्णयोSभवत्। 

  भारतस्य विदेशकार्यमन्त्री एस्  जयशङ्करः रक्षामन्त्री राजनाथसिंहः. आस्ट्रेलियायाः विदेशकार्यमन्त्री मारिस् पेयिनः रक्षामन्त्री पीटर् डट्टणश्च चर्चायां भागभागित्वं कृतवन्तः।

  भारत-प्रशासनेन  खाद्य-तैलानाम् मानकमूल्यानि न्यूनीकृतानि

- पुरुषोत्तमशर्मा नवदेहली

नवदिल्ली> केन्द्र-प्रशासनेन उपभोक्तृभ्यः उचितमूल्येषू खाद्य-तैलानाम् उपलब्धता सुनिश्चेतुं क्रूड- पाम सोयाबीन-सूरजमुखी इत्येषां तैलेषु मानक-दरः अपचीय द्वि दशमलव पञ्च- प्रतिशतन्मिता कृता अस्ति। नूतनमूल्यानि शनिवारात्  प्रभावितानि जातानि।  वर्तमान-वर्षे अन्ताराष्ट्रियस्तरे राष्टिय-स्तरे खाद्य-तेलानां मूल्येषु वृद्धिः अभवत्। या हि मुद्रास्फीतेः उपभोक्तृणां च संदर्भे चिन्तायाः विषयः अस्ति। खाद्यतैलेषु  आयात-शुल्कम् एकं महत्वपूर्णं कारकम् अस्ति यस्य प्रभावः खाद्यतैलानां मूल्येषु दृष्टः। मूल्यवृद्धेः प्रभावम् अपाकर्तुं अस्मिन् वर्षे फरवरी मासात् अगस्त मासं यावत् नैके पदक्षेपाः उत्थापिताः।

 नवदिल्ल्यां विमानपत्तने जलसञ्चयः। 

अतिवृष्ट्या विमानसेवायां विध्नः अभवत्।।


 नवदिल्ली> अतिवृष्टिकारणेन नवदिल्ल्यां इन्दिरागान्धि विमानपत्तने विविधेषु भागेषु जलसञ्चयः जातः। ४६ संवत्सराभ्यन्तरे जाता अत्युच्चतमा वृष्टिरेव रेखाङ्‌किता। शुक्रवासरे नवदिल्ल्यां १००० एम् एम् वृष्टिः एव वर्षिता। वातावरणं विमानसेवाम् अबाधत। इन्डिगो, स्पैस् जेटट् प्रभृतयः विमानसंस्थाभिः  गृहतः विमाननिलयागमनात्  पूर्वं विमानस्थितिः  (flight status) द्रष्टव्या इति यात्रिकाः   समभ्यर्थिताः । आकस्मिकतया जातः घोरवर्षा एव जलसञ्चयस्य कारणं, समस्याः परिहृताः इति नवदिल्ल्याः विमानपत्तनाधिकारिभिः ट्विट्टर् माध्यमेन संवेदितम्।

Saturday, September 11, 2021

 बहिराकाशनिलये चलनचित्रं ग्रहीतुं  रष्यः।


  मोस्को> अन्ताराष्ट्रियबहिराकाशनिलये प्रथमं चलनचित्रं निर्मातुं सज्जतां प्राप्नोति  रष्ययः। नटी युलिया पेरेसिल्ड् तथा चित्रोत्पादकेन  क्लिं षिपेन्को सहितेन चलनचित्रकाराणां संघः ओक्टोबर् मासे पञ्चमे दिने बहिराकाशनिलयं प्रति प्रस्थास्यति। साहाय्यार्थं अन्ये द्वे, रष्यायाः बहिराकाशयात्रिकः लैग् आर्तेमिये च संघे भविष्यतः।  सोयस् एम् एस्१८ आकाशबाणः  एव संघं बहिराकाशनिलयं प्रति नयति। बहिराकाशनिलये प्रथमतया चित्रीकरिष्यमाणस्य चलनचित्रस्य चलञ्च् इति नाम  दत्तमस्ति इति रष्यायस्य रोस्कोस्मस् नाम बहिराकाश -विज्ञापनसंस्थया   अवेदितम्। भूमौ प्रत्यागन्तुम् अपि अशक्यं रोगबाधितं यात्रिकं शस्त्रक्रियां कर्तुं नियुक्तायाः वनिताभिषक्वरायाः कथा एव चलनचित्रस्य प्रतिपाद्यमिति रष्यस्य  आर् ऐ ए नाम वार्तामाध्यमेन प्रतिवेदितम्।

केरले कोविडः नियन्त्रणे ; लाघवं प्रख्यापितम्। 

 अनन्तपुरी> अस्य मासस्य प्रारम्भादारभ्य केरलस्य कोविडप्रकरणेषु न्यूनता दृश्यते। अष्टादशाधिकं प्राप्तं टि पि आर् मानं साप्ताहिकं यावत् १६.५ इति क्रमेण आकुञ्चितम्। अतः सर्वकारेण केषुचित् मण्डलेषु लाघवं विज्ञापितम्। 

  रविवासरेषु अनुवर्तितं पिधानम् अपाकृतम्। ओक्टोबरमासस्य चतुर्थे दिनाङ्के कलालयाः व्यवस्थां परिपाल्य उद्घाटयिष्यन्ते। ततः पूर्वम् अध्यापकानां छात्राणां च वाक्सिनीकरणं पूर्तीकरिष्यति इति सर्वकारेण उक्तम्।

 तालिबानेन सह चर्चा अनुवर्तनीया - यू एन्।

यूनाइटेड् नेषन्स्> अफ्गानजनतायाः हितं संरक्षणं च पुरस्कृत्य तालिबानेन सह निरन्तरचर्चा अनुवर्तनीया इति यू एन् प्रतिनिधिसभा राष्ट्रगणं प्रति निरदिशत्।  सचिवप्रमुखः अन्टोणियो गुट्टरसः उक्तवान् यत् अफ्गानजनतां प्रति ऐक्यदार्ढ्यं विज्ञाप्य जनहिततत्वेषु संस्थाय चर्चाः अनुवर्तयितुं अन्ताराष्ट्रसमूहः सज्जः भवेत्। 

   आर्थिकभञ्जनेन अफ्गानिस्थाने लक्षशः जनानां मृतिमपाकर्तुं राष्ट्राणि यतेयुरिति सभया अपेक्षितम्। तालिबानेन प्रख्यापितः नूतनसर्वकारः संतृप्तिं न प्रददातीति सभया सूचितम्।

Friday, September 10, 2021

भारते १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीचक्रुः। 

  नवदिल्ली> राष्ट्रे  अष्टादशोपरिवयस्केषु १८% जनाः कोविड्वाक्सिनस्य मात्राद्वयमपि स्वीकृतवन्त इति ऐ सि एम् आर् संस्थायाः निदेशकः बलराम भार्गवः अब्रवीत्। ५८% जनाः  मात्रामेकां स्वीकृतवन्तः अद्यावधि ७२ कोटि मात्राणि वाक्सिनौषधानि वितीर्णनि। अधुना प्रतिदिनं विंशतिलक्षं जनाः  वाक्सिनानि स्वीकुर्वन्तः सन्ति। 

   वाक्सिनीकरणप्रवर्तनानि त्वरितोत्साहेन अग्रे गच्छन्त्यपि राष्ट्रं कोविड्महामार्याः द्वितीयतरङ्गे एव वर्तते इति स्वास्थ्यसचिवेन राजेष् भूषणेनोक्तम्। प्रतिदिनप्रकरणानां ६८% केरले एव। राज्यस्य सर्वाणि जनपदानि समेत्य आराष्ट्रं ३५ जनपदेषु टि पि आर् मानं प्रतिशतं दशाधिकमस्ति। आगामिषु दसरा, दीपावलिः, क्रिसतुमस् इत्यादिषु उत्सवेषु अतिजाग्रता करणीया इति सर्वकारेण निर्दिष्टम्।

Thursday, September 9, 2021

प्रतिरोधशिक्षाकेन्द्रे बालिकानामपि प्रवेशानुज्ञा। 

नवदिल्ली> भारतस्य अभिमानकेन्द्रत्वेन वर्तमानायां एन् डि ए संस्थायां [National Defense Academy] बालिकानामपि प्रवेशं कर्तुम् अनुज्ञां दाुंतुं निर्णीतमिति केन्द्रसर्वकारः सर्वोच्चन्यायालयं न्यवेदयत्। सेनायाः उन्नतस्तरे एव एतदर्थं निर्णयः विहित इति 'अडीषणल् सोलिसिटर् जनरल्' एश्वर्या भाट्टी इत्यनया निवेदितम्। 

  अनेन निर्णयेन महिलानामपि सायुधसेनायां चिरनियुक्तेः अवसरः लभ्यते।

प्रतिषेधान् निरुध्य तालिबानः। 

 काबूलम्> नूतनसर्वकारस्य रूपीकरणानन्तरं अफ्गानिस्थानस्य सामान्यस्थानेषु प्रतिषेधसंघीकरणानि तालिबानप्रशासनेन निरुद्धानि। सर्वकारकार्यालयानाम् उद्घाटनानन्तरं प्रतिषेधविरुद्धाः नियमाः सर्वकारेण विशदीकरिष्यन्ते। तावत्पर्यन्तं प्रतिषेधाः निरोधिताः इति तालिबानवक्त्रा सबिहुल्ला मुजाहिदेनोक्तम्।

  कुजवासरे अफ्गानिस्थाने पाकिस्थानस्य व्यवधानं विरुध्य काबूलस्थस्य पाक्कार्यालयस्य पुरतः महिलासहिताः शतशः जनाः प्रतिषेधमायोयन्ति स्म। तदनन्तरमेवेदृशः प्रक्रमः। जनसमुदायं प्रतिनिवर्तयितुं तालिबानः आकाशं प्रति भुशुण्डिप्रयोगमकरोत्।

पारालिम्पिक्स् मेला परिसमाप्ता;  भारतस्य महल्लाभः। 

 टोक्यो> अङ्गपरिमितानां विश्वकायिकक्रीडामेलायाः - पारालिम्पिक्स्-अन्ते अभिमानस्य उत्तुङ्गश्रृङ्गे  भारतम्। पञ्चसुवर्णानि अभिव्याप्य १९ पदकानि सम्प्राप्य भारतेन पारालिम्पिक्स् चरितस्य श्रेष्ठतरं निर्वर्तनं विधत्तम्। पदकपट्टिकायां २४तमं स्थानं प्राप्तम्। 

   २०१६तमे वर्षे रियो पारालिम्पिक्स्' मध्ये प्राप्तानि सुवर्णद्वयसहितं पदकचतुष्टयमेव एतावत्पर्यन्तं भारतस्य श्रेष्ठतरं निर्वर्तनम्। अस्यां मेलायां पञ्चसुवर्णानि, अष्ट रजतानि, षट् कांस्यानि च भारतेन प्राप्तानि। पूर्वं समाप्ते ओलिम्पिक्स् महोत्सवे अपि पदकसप्तकं सम्प्राप्य श्रेष्ठतरं प्रकटनं प्रदर्शितमासीत्। 

  पारालिम्पिक्स् मध्ये चीनः ९६ सुवर्णानि समेत्य २०७ पदकैः प्रथमस्थानमवाप। ब्रिटनः द्वितीयं स्थानं प्राप्तवान्। तृतीयस्थानं तु अमेरिक्कया प्राप्तम्।

 ट्वन्टि ट्वन्टि विश्वचषकाय भारतीयदलं प्रख्यापितम्। दले प्रमुखाः केचन न सन्ति।

  नवदिल्ली> अस्मिन् संवत्सरे ट्वन्टि ट्वन्टि विश्वचषकाय भारतीय क्रिक्कट्दलं प्रख्यापितम्। बहुकालानन्तरं नियमित- कन्दुकक्षेपचक्र-क्रीडकेभ्यः बहिः स्थितः बहिः स्थितः आर् अश्विनः पञ्चदशाङ्गसंघेषु स्थानं प्राप्तवान्। कैरलीक्रीडकस्य सञ्जु साम्सणस्य दले प्रवेशः न लब्धः। आवर्तक्षेपकः (spinner) युस्वेन्द्र चाहल्, कुलदीप् यादव् प्रभृतयः अपि दलात् बहिर्गताः। शिखर् धवानस्य अपि दले अवसरो न लब्धः। पूर्वतननायकः एम् एस् धोनिः उपदेशकरूपेण दलेन साकं भविष्यति इति बि सि सि ए कार्यदर्शिना जय् षा महोदयेन आवेदितम्।

Wednesday, September 8, 2021

ब्रिक्स् उच्चशिखरसम्मेलनम् - नरेन्द्रमोदी अध्यक्षः। व्लाडिमिर् पुटिनः, षि जिन्पिङ् च भागं स्वीकरिष्यतः। 

  नवदिल्ली> त्रयोदशतमे ब्रिक्स् उच्चशिखरसम्मेलने भारतस्य प्रधानमन्त्री नरेन्द्रमोदी अध्यक्षः भविष्यति। गुरुवासरे अन्तर्जालद्वारा एव मेलनम् भविष्यति। अफ्गानिस्थानस्थस्य अद्यतनीया परिस्थितिम् अधिकृत्यैव प्रमुखचर्चाविषय: स्यात् इति प्रतीक्ष्यते। रष्यायाः राष्ट्रपतिः व्लाडिमिर् पुटिन्, चीनस्य राष्ट्रपतिः षि जिन्पिङ् दक्षिणाफ्रिक्कायाः राष्ट्रपतिः सिरिल् रामफोसा, ब्रसीलस्य राष्ट्रपतिः जयिर् बोल्सनारो इत्यादयः उच्चशिखरसम्मेलने भागं स्वीकरिष्यन्ति। केन्द्रविदेशकार्यमन्त्रालयेनैव विषयमिदं आवेदितम्। ब्रसीलः, रष्या, भारतं, चीना, दक्षिणाफ्रीक्का प्रभृतीनां पञ्च विकसितराष्ट्राणां समवायः भवति ब्रिक्स् । प्रधानमन्त्री नरेन्द्रमोदी द्वितीयवारमेव ब्रिक्स् उच्चशिखरसम्मेलने अध्यक्षपदवीं अलङ्करोति।

Tuesday, September 7, 2021

शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन् 

चित्रग्रहणम् - ए एफ् पि 

 काबूल्> तालिबानेन प्रशासनं संग्रहीत्यनन्तरम् अफ्गानिस्थानस्य शैक्षिकसंवत्सरस्य प्रथमदिने काबुले शैक्षिकसंस्थाः छात्ररहिताः अभवन्। कक्ष्यासु तालिबानस्य कठिननियम-प्रयोगानन्तरम् अध्यापकाः छात्राः च अनिश्चितत्वे आपतिताः इति अनेन प्रतिवेदनेन संसूच्यते। 1996-2001 संवत्सरेषु स्त्रीणां स्वातन्त्यस्योपरि श्रृङ्खलां बद्ध्वा उच्चशिक्षातः निवार्य कृतं शासनम् अधुना न भविष्यति इति वाग्दत्तमासीत् । किन्तु महाविद्यालयस्य कक्ष्यायां गन्तुम् अनुज्ञा अस्ति तथापि वस्त्रधारणे आसनव्यवस्थायां बाल बालिकयो: सतीर्थ्यत्वम् इत्यादि विषयेषु  कठिन-नियन्त्रणमेव तालिबानेन निर्दिष्टं वर्तते। बालिकाः शरीरमखिलम् आच्छादितव्यम्। मुखावरणं पूर्णतया भवित व्यम्। कक्ष्यासु बालिका बालकयोः मध्ये आच्छादनपटः अनिवार्यः। किन्तु अस्य निर्देशस्य पालने छात्राः विमुखाः भवन्ति। अतः एव अस्माकं विश्वविद्यालयस्य पिधानं विना विलम्बं भविष्यति इति गर्जिस्थानस्य निजीय विश्व-विद्यालयस्य निर्देशकः नूर् अलि रह्मानि अवदत्। सोमवासरे कक्ष्याः शून्याः आसन् इत्यपि सः अवदत्।

Monday, September 6, 2021

 तालिबान् सर्वकारस्य स्थानारोहणे चीना पाकिस्थान प्रभृतीनां राष्ट्राणाम् आमन्त्रणम्।


काबूल्> अफ्गानिस्थाने सर्वकाररूपीकरणाय प्रक्रमः अन्तिमपादे इति तालिबानेन न्यगादीत्। पञ्चषीर् उपत्यकाऽपि  (Valley)  स्वायत्तीकृत्यानन्तरमेव एव तालिबानस्य घोषणा। तदभ्यन्तरे नूतनसर्वकारस्य शासकपदस्वीकरणकार्यक्रमे पाकिस्थान चीनाप्रभृतीन् राष्ट्रान् आमन्त्रयामास इति वार्ता अपि बहिरागता। पाकिस्थान:, चीना, रष्या, तुर्की, खत्तर्, इरान् प्रभृतीन् राष्ट्रान् आमन्त्रयत इति वार्ता अपि अस्ति।

Sunday, September 5, 2021

आयकरदायकेभ्यः ६७,४०१ रूप्यकाणि प्रतिददाति आयकरविभागः।

 नवदिल्ली> सार्धत्रिमासाभ्यन्तरे आयकरदायकेभ्यः ६७.४०१ कोटि रूप्यकाणि प्रतिददाति आयकरविभागः। एप्रिल् मासस्य प्रथमदिनात् आरभ्य आगस्त् मासस्य त्रिंशत् दिनं यावत् एव २४ लक्षं रूप्यकणि आयकरदायकेभ्यः प्रदत्तः। व्यक्त्यघिष्ठित एकीकृतविभागेषु एव शुल्कः दातुं निश्चितः। १६,३७३ कोटि रूप्यकाणि आयकररूपेण प्रतिदातुं तथा ५१.०२९ रूप्यकाणि एकीकृतकररूपेण प्रतिदातुमेव निश्चितः। आयकर -विवरणपत्रिका (Income tax return) यदा समर्प्यते तदनुसारमेव अधिकतया अर्पितं धनं विलम्बं विना प्रतिदास्यते।

Saturday, September 4, 2021

भारताय आशङ्कां  प्रदाय अफ्गानिस्थाने बाग्राविमानपत्तनस्य नियन्त्रणं स्वायत्तीकर्तुं चीनेन प्रयतते ।


 काबूल्> भारताय आशङ्कां प्रदाय अफ्गानिस्थाने विमानपत्तनानां नियन्त्रणं स्ववशे कर्तुं चीना उद्यमं करोति इति प्रतिवेदनम्।  बाग्रां विमानपत्तनं तथा अन्येषां सुप्रधानकेन्द्राणां नियन्त्रणं चीनया क्रियते इत्येतत् भारतस्य आशङ्कावर्धनाय एवेति विदेशकार्यविज्ञाः अभिप्रयन्ति। पूर्वदक्षिणेष्याराष्ट्रात् भारतं पृथक् कृत्वा मण्डलेषु स्वयं एकशक्तियुक्तराष्ट्रत्वेन परिवर्तितुम् उपायः एव विमानपत्तनानाम्  स्वायत्तीकरणेन आशङ्क्यते इति वार्तासंघेन ए एन् ऐ माध्यमेन प्रतिवेदितमस्ति।

 पारालम्पिक्स् - भारताय गतदिने पदकत्रयलब्धिः। 

टोक्यो > अङ्गपरिमितानां कायिकमहोत्सवे - पारालिम्पिक्स् - गतदिने भारताय पदकत्रयमपि अलभत। अनेन आहत्य पदकलब्धिः १३ अभवत्। 

  ह्यः गुलिकाप्रक्षेपिका अवनी लेख्रा ५० मीटर् रैफिल् स्पर्धायां कांस्यं प्राप्तवती। अवन्याः द्वितीयपदकमेवैतत्।  पूर्वं १० मी.एयर् रैफिल् विभागे सुवर्णं प्राप्तवती आसीत्। 

   पुरुषाणाम् उत्कूर्दनस्पर्धायां [टि ६४विभागः] प्रवीणकुमारः रजतं शरप्रक्षेपणे हरविन्दर सिंहः कांस्यं च प्राप्तवन्तौ। अनेन भारतस्य अशेषपदकलब्धिः १३ अभवत्। तत्र सुवर्णद्वयं षट् रजतानि चान्तर्भवन्ति।

 'ऐडा'चक्रवातः - यू एस् मध्ये ४६मरणानि। 

  न्यूयोर्क्> यू एस् राष्ट्रे दुरापन्नस्य ऐडानामकचक्रवातस्य दुष्प्रभावे ४६ मरणानि निवेदितानि। अतिवृष्ट्या नदीषु जलोपप्लवः जातः। 

   न्यूजेर्सी राज्ये २३, न्यूयोर्के १३,पेन्सिलवानियायां ५ जनाः च मृत्युमुपगताः इति आवेदितम्। न्यूयेर्के ५०० अधिकानि यानानि जले निमग्नानि। न्यूयोर्क् न्यूजेर्सी राज्ययोः विमान रेल् यानसेवाः स्थगिताः।

Friday, September 3, 2021

 वटुकच्चियम्मायाः कथा 


  Livesanskrit संघेन ब्लू पी पुस्तकप्रकाशकसंस्थायाः सहयोगेन प्रकाशिता चित्रसंयोजितकथा भवति वटुकच्चियम्मायाः कथा। पञ्चपुस्तकानाम्  एका श्रेणी भवति यक्षी कथाः। ग्राम्यकथाभ्यः अस्माकं मनस्सु गाढं पतितानां अभीष्टवरदायिनीनां देवतात्वमाप्तानां यक्षीणां कथाः एवास्यां श्रेण्यां प्रकाश्यन्ते।  तत्र प्रथमा कथा भवति वटुकच्चियम्मायाः कथा। 110 रूप्यकमूल्यात्मकमिदं पुस्तकं सप्तम्बर मासस्य दशमदिनाङ्कपर्यन्तं (10.9.21) प्राक्प्रकाशनमूल्येभ्यः 95 रूप्यकेभ्यः उपलभ्यतते। पुस्तकं प्राप्तुं अधोदत्तदूरवाणीसंख्यायां वाट्स् आप् द्वारा सम्पर्कः क्रियताम्।

http://wa.me/916282568917

 अफ्गानिस्थानः दुर्भिक्षमभिमुखीकरोति - आशङ्कां प्रकाशयत् यू एन्। 

 जनीवा> अफ्गानिस्थाने निष्किञ्चनानां कृते वर्तमानः भक्ष्यसञ्चयः समाप्तिं प्राप्नोतीति संयुक्तराष्ट्रसंघटनम् आङ्कां प्राकाशयत्। इतोऽपि भक्ष्यसञ्चयनाय २० कोटि यू एस् डोलर् परिमितं यावच्छीघ्रं लभ्यं करणीयमिति संघटनेन लोकराष्ट्राणि अपेक्षितानि। 

  राष्ट्रे जनसंख्याः त्रिषु एकांशस्य [⅓] प्रतिदिनभोजनलभ्यता नास्ति। ऊनपञ्चवयस्केषु बालकेषु अर्धाधिकाः आगामिसंवत्सरे पोषकन्यूनताग्रस्ताः भविष्यन्ति इति सचिवमुख्यः टेट्रोस् अथनों गब्रियेसूसः अवदत्।

 भारते ४७,०९२ नूतनाः कोविड्रोगिणः। 

  नवदिल्ली> गतदिने ४७,०९२ जनाः अपि कोविड्बाधिताः अभवन्। मासद्वयानन्तरं सञ्जाता अधिकसंख्याका रोगबाधा भवत्येषा। अनेन राष्ट्रे आहत्य कोविड्बाधिताः ३,२८,५७,९३७ अभवन्। 

   गतदिने ५०९ रोगिणः अपि मृत्युमुपगताः। आहत्य मरणानि ४,३९,५२९ जातानि। प्रतिसाप्ताहिकरोगस्थिरीकरणमानं २.६२ अस्ति। ३,८९,५८३ जनाः विविधराज्येषु परिचर्यायां वर्तन्ते।

Thursday, September 2, 2021

प्रतिरोधसेनायाः पुरतः तालिबानः विकम्पते। पञ्चषीरे १३ आतङ्कवादिनः हताः।


काबूल्> तालिबानेन अफ्गानिस्थानं स्ववशे कृतः तथापि अधुना तालिबानस्य पुरतः प्रतिरोधम् आनीय योधनम् अनुवर्तते पूर्वोत्तरमण्डलस्थस्य पञ्चषीरस्था प्रतिरोधसेना। अद्य तालिबानस्य १३ आतङ्कवादिनः अमारयन् इति वार्ता बहिः प्रसरयन्ती अस्ति। पञ्चषीर् प्रोविन्स् इति ट्विट्टर् लेखद्वारा एव कार्यमिदं प्रसरति। प्रदेशे योधनम् अनुवर्तते। पूर्वं तालिबानेन सह कृता चर्चा पराजिता आसीत्।

 विविध-सामाजिक-योगक्षेम परियोजनायाः फलभोक्तृन् प्रत्यभिज्ञातुं सुविधाः आयोक्ष्यन्ते। 



 केरलम्/अनन्तपुरी> राज्ये सर्वेभ्यः सामाजिक-योगक्षेम-परियोजनायाः गुणभोक्तारं प्रत्यभिज्ञातुं योजनाः चेत्तुं च केन्द्रीकृतसुविधायाः आयोजनं सर्वकारेण सज्जीक्रियते। प्रथमस्तरे ३४.३२ कोटि रूप्यकाणि व्ययीकृत्य अनुबन्धतन्त्रांशः (software) यन्त्रांशः (hardware) मानवसंसाधनविकासक्षमता इत्यादीन् आहत्य 'आधार् वाल्ट्' (Aadhaar vault) सुविधा सुसज्जीकृता भविष्यति। कैरल्याः मानव-विभव-पुनर्निमाण विकसनक्षमतायाः   (rebuild kerala initiative) अधीने एव योजनाः प्रयोगपदम् आनेष्यति। एतदर्थं मन्त्रिणां आलोचना योगे अनुमतिः प्रदत्ता।

 कोविड् - केरले नूतनः उपप्रभेदः वर्धते। 

 नवदिल्ली> राष्ट्रे द्वितीयकोविड्व्यापनस्य तीव्रतायां कारणभूतस्य 'डेल्टा'प्रभेदस्य नवीनः उपप्रभेदः केरले वर्धमानरीत्या दृश्यते। जुलाई आगस्ट् मासयोः राज्यस्य ५ जनपदेषु डेल्टायाः उपप्रभेदरूपः 'ए वै 1' इति कृतनामधेयः दृष्टः। आनुपातिकतया केरले एव अधिकतया दृश्यते। केरलमतिरिच्य महाराष्ट्रे अपि एषः उपप्रभेदः दृश्यते इति सि एस् ऐ आर् संस्थायाः संशोधने स्पष्टीकृतमस्ति। 

  एरणाकुलम् इटुक्की, कोट्टयं, पत्तनंतिट्टा, तिरुवनन्तपुरं जनपदेषु एव ए वै1 प्रभेदः अधिकतया दृश्यते।

Wednesday, September 1, 2021

 ऐ एस् के नाम आतङ्गवादसंघेन सह संबन्धिताः २५  भारतीयनागरिकाः अफगानिस्थाने निरीक्षणे वर्तन्ते

   काबूल्> ऐ एस् के नाम आतङ्गवादसंघेन सह सम्बन्धिताः २५ भारतीयनागरिकाः अफ्गानिस्थाने निरीक्षणे वर्तन्ते इति प्रतिवेदनम्। तालिबानेन अफ्गानिस्थानस्य प्रशासनं बलात्कारेण स्वायत्तीकृतानन्तरं कारागृहात् तान् मुमोच। तेषां चलनानि राष्ट्रसुरक्षाविभागः तथा गुप्तान्वेषणविभागः च ससूक्ष्मं निरीक्षते। पाकिस्थानस्य सीमासमीपे  अफ्गान् प्रदेशे नान्गार्हर् मण्डले एव इदानीं ते सन्ति इति सुरक्षादलः चिन्तयति। ओसामा बिन्लादनस्य पूर्वसुरक्षाधिकरी आमीन् अल्हगस्य जन्मस्थलसमीपे एव एते निलीय वसन्ति इति सूचनाप्यस्ति।