OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 26, 2021

 गुलाब् चक्रवातः भूमिं स्पृष्टवान्।

आन्ध्रा ओडीषा राज्येषु जाग्राता निर्देशः ख्यापितः।   

नवदेहली> आन्ध्रा ओडीषा राज्येषु कूलं प्राप्तवान् गुलाब् चक्रवातः।  होरायां पञ्चनवति किलोमीट्टर् वेगेन प्रतीच्यां प्रति गत्वा  चक्रवातेन आन्ध्रा-ओडीषयोः कूलाभिमुखं गच्छति। चतुर्मासाभ्यन्तरे ओडीषायां जातः द्वितीयवातः भवति गुलाब्। पूर्वं यास् चक्रवातः नाशं कृतवान्। अपघातसाध्यतां निधाय चतसृषु जनपदेषु सुरक्षाप्रक्रमाः स्वीकृताः इति मुख्यमन्त्रिणा  नवीन् पटनायिकेन उक्तम्। ओडीषायाः दुरन्तनिवारणसेनायाः  ४२ गणाः राष्ट्रिय दुरन्तनिवारणसेनायाः २४ सुरक्षा दलाः च अत्र विन्यस्थाः सन्ति। राज्यस्य आरक्षकसेना अग्निशमनसेना च प्रवर्तनसज्जौ भूत्वा  तिष्टन्तः सन्ति।