OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 25, 2021

 दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। 

नवदिल्ली> आराष्ट्रं दूरदर्शनस्य१४२ संप्रेषणकेन्द्राणि कीलयन्ति। अनलोग् रीतिमवलम्ब्य प्रवर्तमानानि सर्वाणि केन्द्राणि तथा आङ्किकविधानेषु परिणमितानि केन्द्राणि अपि कीलने अन्तर्भविष्यन्ति। प्रतिवर्षं कोटिरुप्यकाणां नष्टे एव दूरदर्शनसंप्रेषणकेन्द्राणि प्रवर्तन्ते।
 केवलं जम्मुकाश्मीर् लडाक्, सिक्किं अन्तमान - निक्कोबार, लक्षद्वीपेषु वर्तमानाः ५४ केन्द्राणि एव अनलोग् प्रसारणम् अनुवर्तन्ते च । ओक्टोबर् मासस्य ३० दिनाङ्कात्परं भूरि केन्दाणां कीलनं भविष्यति। इदानीं विद्यमानेषु ९०% उद्योगिनः २०२५ संवत्सरे विरक्ताः भविष्यन्ति। केन्द्राणां कीलनेन २५०० कोटि रूप्यकाणां अतिव्ययं संरक्षितुं शक्यते। उद्योगिनां पुनर्विन्यासाय इदानीं प्रक्रमाः समारब्धाः।