OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 17, 2021

 चत्वारः सामान्ययात्रिकाः बहिराकाशं प्रति गच्छन्ति। चरित्रमालेख्य स्पेस् एक्स्।

 वाषिङ्टण्> बहिराकाशसञ्चारे नूतनचरित्रं विरचयति इलोण्मास्कस्य स्पेस् एक्स्। फ्लोरिडस्य केन्नडि स्पेस् केन्द्रात् ड्रागण् गोलिकायां (Dragon capsule) आरुह्य उड्डयिताः सञ्चारिणः चरित्रे स्थानमवहन्। अद्य प्रभाते भारतसमये ५.३० वादने आ असीत् उड्डयनम्। बहिराकाशगमने परिशीलनरहिताः चत्वारः सञ्चारिणः फाल्कण् आकाशबाणमारुह्य बहिराकाशं प्रति उड्डयिताः। अमेरिक्कायाः आर्थिकसेवासंस्थायाः Shift 4 payments ink इत्यस्य स्थापकः जेर्ड् ऐसक्मानस्य नेतृत्वे सियान् प्रोक्टर्, हेय्ली आर्सी नक्स्, क्रिस् सेंब्रोस्कि प्रभृतयः एव बहिराकाशं प्रति प्रस्थिताः। एतेभ्यः दीर्घकालबहिराकाशपरिशीलनं न लब्धम्। षण्मासात् पूर्वमेव यात्रिकान् अचिन्वत।