OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 10, 2023

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतम्।

तृतीयदशकम् उत्तराखण्डस्य दशकम्- श्रीनरेन्द्रमोदी

सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्

दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

  प्रधानमंत्री श्री नरेन्द्रमोदी देहरादूने "उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतवान्। प्रधानमन्त्री तत्रैव प्रदर्शन्याम् आगतवान्, भूमिभङ्गप्राचीरस्य अपि अनावरणं कृतवान्। प्रधानमन्त्री देवभूमिः उत्तराखण्डे भवितुं प्रसन्नतां प्रकटयन् शताब्दे: तृतीयदशकं उत्तराखण्डस्य दशकम् इत्यस्मिन् विषये स्वस्य वचनं स्मरणं कृतवान्। सः अवदत् यत् एतत् वचनं स्थले एव सत्यं भवति इति सन्तोषस्य विषयः। सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्।

राजमार्गस्य समान्तरतया व्याजं शुल्कसमाहरणद्वारम्।

     गुजरात्राज्ये राजमार्गस्य समान्तरतया व्याजरूपेण यातायातशुल्कस्य समाहरणाय शुल्कसमाहरणद्वारं स्थापितम्। अस्य द्वारस्य साहाय्येन इतःपर्यन्तं ७५ कोटि रूप्यकाणि समाहृतानि। सर्धैकसंवत्सरं यावत् इदं शुल्कसमाहरणं द्वारेस्मिन् प्रचलितम् आसीत्। अहम्मदाबाद्- मण्डावि राजमार्गे एन् एच् ८ए इत्यत्र आसीत् इदं व्याजद्वारम्। विष्येस्मिन् आरक्षकैः अन्याय: पञ्चीकृतः ॥

Friday, December 8, 2023

 भारतस्य तेजस् नाम युद्धविमानं वाञ्छन्ति विदेशराष्ट्राणि।

      भारतस्य स्वदेशीयं युद्धविमानं तेजस् इत्यस्य क्रयणाय कानिचन विदेशराष्ट्राणि वाञ्छन्ति। नैजीरिय, फीलिपिन्स्, अर्जन्टीन, ईजिप्त् इत्येते चत्वारि राष्ट्राणि विमानं क्रेतुं वाञ्छन्ति इति भारतं प्रति अवदन्। हिन्दूस्थान् एयरोनोट्टिक्स इत्यस्य अध्यक्षेण सि बि अनन्तकृष्णः इत्याख्येन इयं वार्ता प्रतिवेदिता॥

Thursday, December 7, 2023

 विद्यालयछात्रेभ्यः संस्कृतधिषणावृत्ति परीक्षा।

   अनन्तपुरी केरळम्> केरळेषु विद्यालयछात्रेभ्यः संस्कृत- धिषणावृत्तिपरीक्षा डिसंबर् मासस्य ११, १२ दिनाङ्कयोः प्रचालयिष्यते। प्रथमकक्ष्यातः दशमकक्ष्या पर्यन्तं छात्राः परीक्षायां भागं स्वीकरिष्यन्ति। प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं छात्राणां मूल्यनिर्णयानन्तरम् प्रति शैक्षिकोपजिल्लायाम् इति क्रमेण धिषणावृत्तिः दास्यति। अष्टमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्रेभ्यः प्रतिशैक्षिकजिल्लायां धिषणावृत्तिः दास्यति।

 लष्करभीकरः हन्स्ल अद्न नामकः निहतः। 

कराची> जम्मु काशमीरस्थे उधंपुरे २०१५ बि एस् एफ् वाहनव्यूहं प्रति  कृतस्य आक्रमणस्य सूत्रधारः हन्स्ल अद्न नामकः पाकिस्थाने अज्ञातस्य भुषुण्डिप्रहारेण निहतः इति सूच्यते। 

  मुम्बई भीकराक्रमणस्य आसूत्रकः लष्कर् नेता हाफिस् सयीद् इत्यस्य अनुयायी भवत्येषः। अस्मिन् वर्षे पाकिस्थाने दुरूहावस्थायां हतः १२तमः भीकरः भवति  हन्स्ल अद्नः। उधंपुरे आक्रमणेन द्वौ बि एस् एफ् भटौ मृत्युं प्राप्तवन्तौ आस्ताम्।

Tuesday, December 5, 2023

 मिग्जैं चक्रवातस्य दुष्प्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। 

नक्रेण मार्गायते मार्गः

   चेन्नै> मिग्जौं चक्रवातस्य दुष्प्रप्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। जलोपप्लवेन चत्वारः जनाः मृताः। मार्गाः जलपूरिताः। नक्रादयः जलजीविनः वीथिषु निमज्जितेषु मार्गेषु विचरन्तः सन्ति। सर्वकारेण जनेभ्यः घटनां सूचयित्वा जाग्रतानिर्देशः प्रख्यापितः।  रेल् वायुमार्गाः अपि पिधानी कृताः सन्ति।

Monday, December 4, 2023

 भूमेः अधः महासमुद्रम्। भूमेः अपेक्षया त्रिगुणितं जलम् इति वैज्ञानिकाः।

   भूमेः बाह्यकवचे समुद्रमेकमस्ति इति वैज्ञानिकैः संदृष्टम्। धरातलात् ४०० अर्धक्रोशात् अधः स्थितेषु रिङ्वुडैट् नाम शिलासमुच्चयेषु एव समुद्रः संदृष्टः। यथा स्प्रोञ्चः ( sponge) जलसंभरणं करोति तथैव जलसंभरणं कर्तुं रिङ्वुडैट् नाम शिलासमुच्चयः प्रभवति। एतस्मिन् शिलासमुच्चये प्रतिशतं १% जलम् अस्ति चेत् भूमौ विद्यमानेषु सर्वसमुद्रेषु संदृष्टस्य जलापेक्षया त्रिगुणितं परिमाणं जलं तत्र भविष्यति इति वैज्ञानिकाः प्रवदन्ति।

Sunday, December 3, 2023

 प्रलयदुरितं समाप्तम्। मणालिदेशे हिमपातः समारब्धः।

हिमस्नाने - मणाली

   हिमाचलप्रदेशे प्रसिद्धे विनोदपर्यटनकेन्द्रे मणालीदेशे पुनः हिमपातः समारब्धः। राज्ये विनोदपर्यटनक्षेत्रं सम्पन्नं भविष्यति इति प्रत्याशायां वर्तन्ते अधिकारिणः। अस्मिन् संवत्सरे दुरापन्ने प्रलयदुरिते षिंला, कुलू, मणाली इत्यादीनि हिमाचलप्रदेशस्थानि विनोदपर्यटनकेन्द्राणि भञ्जितानि आसन्। विनोदपर्यटनक्षेत्रमपि सङ्कटे पतितमासीत्। शैत्यकालपर्यटने समारब्धे अस्मिन् सन्दर्भे पूर्वावस्थायाः प्रगतिः भविष्यति इति अधिकारिभिः प्रतीक्ष्यते।

 जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये 

विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥ 

-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

     महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:। 

   विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्। 

   वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल्  तृतीयस्थानं च प्राप्तवन्त: । 


    कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

 संसदः शैत्यकालसम्मेलनं श्वः आरप्स्यते। 

नवदिल्ली> भारतीयसंसदः शैत्यकालसम्मेलनं श्वः आरभ्य डिसम्बरस्य २२ तम दिनाङ्के समाप्स्यति। १९ दिनेषु १५ उपवेशनानि स्युः। 

  इस्रयेल - पालस्तीनविषये भारतस्य यथातथमतमधिकृत्य संसदि चर्चा आवश्यकी इति ह्यः सम्पन्ने सर्वदलीयोपवेशने विपक्षीयनेतृभिः अर्थितम्। सर्वकारेण आयोज्यमानस्य नूतनदण्डनीति-प्रमाणनियमस्य हिन्दीनामकरणं कृतमिति दक्षिणराज्यानि विरुध्य विवेचनमिति च तैरुक्तम्। संसदीयनियमान्तर्गतेभ्यः चर्चेभ्यः  सन्नद्ध इति सर्वकारेण निगदितम्।

 सर्वदलीयोपवेशने रक्षामन्त्री राजनाथसिंहः आध्यक्ष्यमावहत्।

Friday, December 1, 2023

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति। कुलपतिः सी जी विजयकुमारः।

-डॉ.दिनेश चौबे, उज्जयिनी 

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति इति कुलपतिः सी जी विजयकुमारः। उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजितस्या: सप्तदिवसीया: योगचिकित्साकार्यशालायाम् अध्यक्षभाषणं कुर्वन्नासीत् अयं महोहदयः। महोदयेन अपि च उक्तं यत् योगाभ्यासेन सह नैतिकमूल्यानां समायोजनेन योगाभ्यासस्य प्रभाव:  तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते। 

  कार्यक्रमस्य मुख्यवक्ता वरिष्ठयोगविशेषज्ञ: श्रीरामशबीझा महोदयः आसीत्। योगचिकित्साया: प्रभावस्य विषये विस्तारेण सूचितं महोदयेन योगाभ्यासचिकित्सा-पद्धतया निरोगीजीवनस्य सूत्राणि उद्घाटितानि।  योगानुरूपम्आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। 

   कार्यक्रमस्य शुभारंभ: वाग्देव्य: सरस्वत्या: पूजनेन वैदिकमंगलाचरणेन च जात: तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। कार्यशाळाया: अनुभवस्य विषये योगविभागस्य छात्रा श्रीमत्या मेघाचंदेल, दर्शनापाटीदार च स्व अनुभवम् श्रावितवत्यौ।  कार्यक्रमस्य संयोजनं योगविभागाध्यक्षा डॉ. पूजा उपाध्यायमहोदया, संचालनं सुश्रीईशापाटीदारः,  प्रतिवेदनं, आभारप्रदर्शनं डॉ. वरुणआहूजा च कृतवन्तः। 

कार्यक्रमे वास्तुविभागाध्यक्ष: डॉ. शुभमशर्मा, 

व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन् ।

Thursday, November 30, 2023

 सुरक्षां दृढीकरिष्यति। तदनन्तरम् उत्तराखण्डे आन्तर्भौममार्गस्य निर्माणं समारप्स्यते इति अधिकारिणः।

   देह्रादूण्> निर्माणाभ्यन्तरे भग्नस्य उत्तरकाशीदेशस्थस्य सिल्कारा - बेन्ड् बर्कोड् नाम आन्तर्भौममार्गस्य निर्माणम् अनुवर्तिष्यते इति अधिकारिभिः आवेदितम्। सुरक्षावेक्षणं तथा भग्नावशिष्टानां निर्माजनम् इत्यादीनि पूर्तीकृत्य विलम्बं विना आन्तर्भौममार्गस्य निर्माणं पुनः समारप्स्यते इति अधिकारिणा निगदितम्।

Saturday, November 25, 2023

 चीनेषु श्वासकोशरोगः। विश्व-सास्थ्य-संस्थया जाग्रतानिर्देशः ज्ञापितः।

   नवदिल्ली> चीनेषु श्वासकोशरोगः नियन्त्रणाधीनं वर्तते, इत्यावेदने उद्घोषितेऽपि विश्व-सास्थ्य-संस्थया सर्वत्र जाग्रतानिर्देशः ज्ञापितः। सुरक्षितप्रक्रमाः स्वीकरणीयाः इति चीनः स्वास्थ्यसंस्थया उपदिष्टः। रोगव्यापनस्य विशदं प्रतिवेदनं विलम्बं विना दातव्यम् इत्यपि चीनः आदिष्टः। विगते सप्ताहे श्वासकोशसंबन्धरोगाः वर्धन्ते इति चीनस्य स्वस्थ्यविभागेन प्रतिवेदितम् आसीत्।रुग्णबाधितानां शिशूनां प्रवेशनेन आतुरालयाः निर्भरिताः सन्ति । शिशुभिः आतुरालयाः पूर्णाः अभवन्। इदानीमपि दुर्घटस्थितेःशमनं न दृश्यते इत्यतः विश्व अवस्थान्तरं नास्ति इति कारणेन विश्व-सवास्थ्य-संस्थया आदेशः प्रदत्तः वर्तते ।


 ४१ श्रमिकाणां सुरक्षायै मुख्यमन्त्री धामी मातलीलघुशिविरकार्यालयात्  निरन्तरं सक्रिय: 

प्रधानमन्त्री मोदी अपि निरन्तरं साधयति सुरक्षायै सम्पर्कं 

देशविदेशस्य अभियन्तार: विशेषज्ञाश्च सन्ति अभियाने सक्रिया: 

-वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

सिल्क्याराश्रृङ्गे संस्पर्शितानां ४१ श्रमिकाणाम् उद्धाराय उत्तरकाशीनगरे ११ तमे दिवसे अनवरतसुरक्षाभियान- कार्यक्रमाः प्रचलन्ति स्म। उद्धारकार्यस्य तीव्रतायां तेषां बहिः निष्कासनाय महाप्रयत्न: क्रियते। तेषां स्वास्थ्याय स्वास्थ्ययानं नियोजिताः सन्ति। सामुदायिकस्वास्थ्यकेन्द्रे तेषां कृते ४१ शय्यायुक्तं चिकित्सालयं सज्जीकृतम् अस्ति । एतेन सह आवश्यके सति जल्लीग्रान्ट् तथा एम्स ऋषिकेशः इत्यत्र तेषां सम्भावितचिकित्सा  भविष्यति। उत्तराखण्डस्य मुख्यमन्त्री श्री पुष्करसिंहधामी श्रमिकाणां कल्याणस्य विषये मिनीकैम्पकार्यालये मातली इत्यत्र निरन्तरम् उपस्थितः आसीत् । प्रधानमन्त्री स्वेन सह उद्धारकार्याणां समीक्षां कुर्वन् आसीत् तथा च तेषां कल्याणस्य विषये पृच्छति स्म । भारतस्य विदेशस्य च अभियंताः विशेषज्ञाः च सिल्क्यारा‌श्रृङ्गे स्पर्शितानां ४१ श्रमिकाणां उद्धाराय बहु परिश्रमं कृतवन्तः, येन श्रमिकाः उद्धारिताः भविष्यन्ति।

  केन्द्रीयमार्गराजमार्गराज्यमन्त्री जनरल् वी.के.सिंहः मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सह उद्धारस्थलं प्राप्य आदिने श्रमिकाणां कल्याणविषये पृच्छति स्म।

मुख्यमन्त्री धामी निर्माणाधीनश्रृङ्गे भूतलस्तरेण प्रचलितानां सुरक्षाकार्याणां निरीक्षणेन सह मातली-नगरे स्थापितेन अस्थायी-मुख्यमन्त्री-शिबिर-कार्यालयात् सर्वाणि सर्वकारीयकार्याणि अपि सम्पादयति । तस्य निरीक्षणं निरन्तरम् अस्ति । तस्य मते उद्धारकार्यं प्रचलति, वयं सर्वे शीघ्रमेव सर्वाणि विघ्नानि अतिक्रम्य सर्वान् श्रमिकभ्रातृन् सुरक्षितरूपेण बहिः आनेतुं प्रयत्नशीलाः स्मः।

भारतसर्वकारस्य सुरक्षादायित्वविषये पूर्वपरामर्शक: भास्करखुल्बे शीघ्रमेव सर्वेषां श्रमिकाणां निष्कासनार्थं क्रियमाणानां प्रयत्नानाम् विषये सर्वेभ्यः अवगतं कारयति । यांत्रिककार्ये लौहश्लाका आगमनेन कार्यं बाधितं जातम्, परन्तु कतिपयमीटर् अवशिष्टे पुनः कार्यं आरब्धम् अस्ति।  शीघ्रमेव शुभकामनाभिः सर्वे कार्यकर्तारः सुरक्षितरूपेण बहिः आगन्तुं शक्नुवन्ति।

 उत्तरखण्डस्य सुरङ्गदुर्योगः - कर्मकररक्षणार्थं तीव्रयत्नः अनुवर्तते। 

नवदिल्ली> उत्तरखण्डस्य उत्तरकाश्यां सिल्कार भूगर्भमार्गे लग्नानां ४१ कर्मकराणां रक्षणार्थं तीव्र परिश्रमः १४ दिनानन्तरमपि  अनुवर्तते। समान्तरसुरङ्गस्य वेधक्रियायां 'ओगर्' नामकं  वेधयन्त्रं प्रवर्तनरहितमभवत्। राष्ट्रिय दुरन्तनिवारणसेनया वेधमार्गे जातस्य स्थगनस्य निवारणार्थं प्रयत्नः आरब्धः। 

   सुरङ्गस्य समान्तरं ४६ मीटर् दैर्घ्ये रक्षामार्गः वेधितः। परं १२ - १३ मीटर् परिमितं दूरमवशिष्यते इति दुरन्तनिवारणाधिकारिभिः सूचितम्।

 राजस्थाने निर्वाचनम् अद्य। 

जयपुरं> राजस्थाने विधानसभानिर्वाचनम् आरब्धम्। आहत्य वर्तमानेषु २०० मण्डलेषु एकेनैव चरणेन मतदानं विधास्यति। 

  मिसोरमः, छत्तीसगढ़्, मध्यप्रदेशः इत्येतेषु राज्येषु निर्वाचनं पूर्वं सम्पन्नम्। तेलङ्कानराज्ये नवम्बरस्य ३०तमे दिनाङ्के विधानसभानिर्वाचनं प्रचालयिष्यति। सर्वेष्वपि राज्येषु  मतगणना डिसम्बर् तृतीयदिनाङ्के विधास्यति।

Friday, November 24, 2023

 राष्ट्रे निमार्णेषु वर्तमानेषु सुरङ्गेषु सुरक्षावेक्षणाय निश्चितम्। 

    नवदिली> उत्तरकाशीस्थे सील्कारप्रदेशे निर्मार्णेवर्तमाने सुरङ्गे कर्मचारिणः निबद्धाः इति घटनया आरष्ट्रं सुरङ्गेषु सुरक्षावेक्षणाय राष्ट्रिय- राजमार्ग-प्राधिकरणेन निश्चितम्। आराष्ट्रं २९ सुरङ्गेषु निर्माणप्रवर्तनानि प्रचलितानि सन्ति। देहली-नगर-रेलयान- संस्थायाः साहाय्येन सुरक्षावेक्षणं भविष्यति इति भारत मार्ग परिवहन राजमार्ग मन्त्रालयेन निगदितम्।

Tuesday, November 21, 2023

 भूगर्भमार्गे लग्नेभ्यः रक्षाप्रवर्तनम् अद्य पुनरारप्स्यते। 


नवदिल्ली> उत्तरखण्डे उत्तरकाश्यां दशदिनेभ्यः पूर्वं भुगर्भमार्गे मृत्प्रपातेन लग्नान् ४१ कर्मकरान् रक्षितुं रक्षाप्रवर्तनस्य द्वितीयसोपानम् अद्य पुनरारप्स्यते। तदर्थं सोमवासरे ५७ मीटर् दैर्घ्ययुक्ता ६ इञ्च् परिमितं विस्तारयुक्ता नालिका दुरन्तस्थानं प्रति स्थापिता। 

  अनया नालिकया भोज्यवस्तूनि पानजलं औषधानि च दातुं सौविध्यमस्ति। आशयविनिमयोपकरणानि च संस्थाप्य कर्मकराणां स्वास्थ्यस्थितिं निर्णेतुं शक्यते। 

  अद्य मध्याह्ने रक्षाप्रवर्तनानि पुनरारब्धुं शक्यते। द्वित्राणां दिनानामाभ्यन्तरे सर्वान् कर्मकरान् बहिरानेतुं शक्ष्यतेति रक्षाप्रवर्तनाधिकारिभिः निगदितम्। अस्य मासस्य १२तमदिनाङ्के सञ्जाता इयं  दुर्घटना।

 भारते पुनरपि लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः।

जाखण्डस्य कोडर्म जनपदे कृते अन्वेषणे एव सुवर्णेन साकं लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः। सञ्चयोऽयं तु बृहत् आगारः भवति इति अनुसन्धानवैज्ञानिकाः अवदन्। अनेन विश्वस्मिन् प्रथमस्थानीयः लिथियलोहस्य उद्पादकः इति स्थानं भारताय लप्स्यते। विद्युद्यानेषु आकाशबाणेषु च उपयोक्तुम् उपकारकः भवति अयं लोहः।

Monday, November 20, 2023

 रोशनबलूनीकवे: "छन्दप्रसून"-काव्यसंग्रहस्य 

 भव्यलोकार्पणं समभवत्।

वार्ताहर:-कुलदीपमैन्दोला। नैनीतालम्।

 त्रिदिवसीय: "शिक्षकाणां राष्ट्रियशैक्षिक: एवं सांस्कृतिकमहोत्सव:" पार्वतीप्रेमाजगाती -सरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे SCERT इत्यस्य पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा. डी. एन्.भट्ट:, डा.प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक:  डा.श्रीशडोभाल: समुपस्थिता: अभवन्। काव्यपाठात् पूर्वं अ.उ.रा.इ.का.नौगांवखालविद्यालयस्य  हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य  चतुर्थपुस्तकस्य "छन्द-प्रसून" इत्यस्य  भव्यलोकार्पणं सञ्जातम्। 


अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य  महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय:, हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका:  रंगकर्मिण:, सांस्कृतिककर्मिण:, पत्रकारबान्धवा:  महोत्सवे उपस्थिता: आसन् ।


    शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य, श्रद्धेयभगतसिंहकोश्यारी   रोशनबलूनीद्वारा स्वपुस्तकेन "छन्द-प्रसून" - उपहारेण समलंकृतम्। महोत्सवस्य प्रथमदिवसे रात्रौ एव  काव्यपाठ: सञ्जात:, यत्र देशस्य  20 कवीनां  कवितापाठ: गुञ्जितोभवत्।  दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने "नंदाराजजातयात्रा" इत्यस्यापि नाट्यमंचनं सञ्जातम्।

 भारतविकासपरिषद्कोटद्वारद्वारा सामूहिकपरिणय: सम्पादित:

वार्तहर:-कुलदीपमैन्दोला। कोटद्वारम्

भारतविकासपरिषद्कोटद्वारद्वारा रविवासरे पुण्यतमं कार्यं कृतम्। सर्वे जानन्ति यत् कन्यादाने परोपकारयुक्तं कार्यं मंगलदानभावनया जना: कुर्वन्ति एव। अवसरेस्मिन् परिषद्द्वारा बहुबालिकानां सामूहिकपरिणय: सम्पादित:।

आर्थिकसहयोगेन एतादृश: विवाह: सुसम्पन्न: भवति। आधुनिकपरिवेशे सामाजिकसंस्था: अग्रे आगत्य जनहिताय यथा कार्यं कुर्वन्ति तथैव जनहिताय भारतविकासपरिषद्- कण्वनगरीकोटद्वारद्वारा बहुबालिकानां सामूहिकपरिणय: पूर्ण: कृत:। समाजं प्रेरयितुं संस्थाद्वारा 6 कन्याविवाहस्य पुण्यकार्यं कृतम्। कोटद्वारस्य देवीमन्दिरमार्गस्थे केप्राइडमालविवाहस्थले अयं विवाहसमारोह: सम्पन्न: जात:। उद्घाटनं वरवधूनां जयमालाद्वारा समारभत् च अग्निवेदिकायां सप्तपदीद्वारा सप्तवचनेन च पण्डितजानकीप्रसादद्विवेदीद्वारा मन्त्रसानिध्ये विवाह: परिपूर्णोभवत्। संस्थाया: कर्मनिष्ठसदस्य: श्रीगोपालबंसलेन विज्ञापितं यत् 

आवश्यकतायां सहयोगे संस्थाद्वारा शयनपर्यङ्क: भोजनपात्राणि काष्ठ्योपकरणं वस्त्रं स्वर्णाभूषणानि च मूल्यवस्तूनि प्रदत्तानि।


Sunday, November 19, 2023

 उत्तरगासायां इन्धनसंभृतवाहनानि प्राप्तुमारब्धानि। 

गासानगरं> इन्धनदुर्भिक्षया अतिसङ्टमनुभूयमाने उत्तरगासाक्षेत्रे इन्धनसंभृतवाहनानि सम्प्राप्तानि। दिनद्वयेन पृथक्कृतायां उत्तरगासायां वार्ताविनिमयबन्धोSपि भागिकतया पुनःस्थापितः। ईजिप्तस्य सीमा राफा नामकप्रदेशद्वारा एव इन्धनवाहनानि आगतानि।

  शुक्रवासरे सम्पन्नया इस्रयेलस्य युद्धकार्यसमित्या प्रतिदिनं १,४०,००० लिटर् परिमितमिन्धनं गासामानेतुं अनुज्ञा दत्ता। अमेरिक्कायाः सम्मर्दमेव एतल्याधारः इति श्रुयते। 

  प्रत्युत, उत्तरगासायां युद्धे तीक्ष्णतया अनुवर्तमाने दक्षिणगासायामपि इस्रयेलेन आक्रमणं तीक्ष्णं कृतम्। खान् यूनिस् नगरे गतदिने २६ जनाः आक्रमणेन मृत्युमुपगताः।

 विश्वचषकक्रिकट् क्रीडानाम् अन्तिमपादं अद्य - भारतम् ×  आस्ट्रेलिया । 


अहम्मदाबादः> ४१ दिनरात्राणां क्रिकट् उत्साहस्य अद्य परिसमाप्तिः। ४७ स्पर्धासु अतीतासु मञ्चे अन्तिमस्पर्धायै भारतम् आस्ट्रेलिया च अभिमुखं कुर्वतः। दशकद्वयात् पूर्वं संवृत्तस्य साक्षादनुवर्तनम्। अद्य देशकालभागभाजां च भेदेन पुनरपि अभिमुखम्!

  अद्य मध्याह्नानन्तरं द्विवादने अहमदाबादस्थे नरेन्द्रमोदी अन्ताराष्ट्रिय क्रिकट् क्रीडाङ्कणे रोहित शर्मणा नीयमानं भारतदलं पाट् कमिन्सेन नीयमानेन आस्ट्रेलिया दलेन सह स्पर्धिष्यते। भारतं विजयते चेत् भारतस्य चतुर्था किरीटोपलब्धिः भविष्यति। आस्ट्रेलिया चेत् तेषां षष्ठं किरीटं च।

भारते विक्रीतेषु प्रतिजैविकेषु औषधेषु ७०% अङ्गीकाररहितम्।

    अशास्त्रीयस्य औषधसंयुक्तस्य नियन्त्रणेषु कृतप्रयत्नेन सफलता न लब्धा इत्यस्ति प्रतिवेदनम्। भारते विक्रीतेषु प्रतिशतं सप्तति प्रतिजैविकानां (antibiotics) औषधानाम्  अङ्गीकारः नास्ति इति संसूचितम्। जेर्णल् ओफ् फार्मस्यूट्टिकल् पोलिसि आन्ट् प्राक्टीस् इत्यत्र विगते सप्ताहे इदं नूतनानुशीलनं प्रकाशितम् आसीत्। राससंयुक्तानि केषुचित् सन्दर्भेषु विपरीतफलानि प्रददति। अतः फलसिद्धिं तथा विपरीतफलप्राप्तिं च अनुसन्धानं कृत्वा ततः परं एव औषधानाम् उपयोगाय अनुज्ञाप्रदानं शक्यते। किन्तु अनुज्ञां विना एव औषधानि विक्रीयन्ते इति भीतिता घटना एव।

Friday, November 17, 2023

 भारतं विश्वचषकस्पर्धायाः अन्तिमपादं प्राविशत् ; प्रतियोगी आस्ट्रेलिया।

कोच्ची> विश्वचषकक्रिकट् स्पर्धायाः अन्तिमचरणे भारतं आस्ट्रेलियां प्रति स्पर्धिष्यते। बुधवासरे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे न्यूसिलान्टं ७० धावनाङ्कैः भारतं  पराजितवत्। अत्यधिकं विशिष्टे अस्मिन् प्रतिद्वन्द्वे ११७ धावनाङ्कान् प्राप्तवान्  विराट् कोहली ५० शतकोपलब्धिरिति अपूर्वविजयं प्राप्तवान्। तथा च सच्चिन् टेण्टुल्करस्य एकस्यां  विश्वचषकपरम्परायां अत्यधिकधावनाङ्कान् प्राप्तवानिति उपलब्धिरपि तेन लब्धम्। 

   ह्यः सम्पन्ने द्वितीयचरणे आस्ट्रेलिया दलेन दक्षिणाफ्रिकादलं पराजितम्।  रविवासरे अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे अन्तिमस्पर्धा भविष्यति।

Thursday, November 16, 2023

 १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणम् कर्तुं चीनस्य अन्तर्जालेन। शक्यते। 

    बैजिङ्> अन्तर्जालस्य तरणवेगेषु चीनः पारंगतः। १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणं कर्तुं सक्षमं भवति चीनस्य अन्तजालम्। १.२ टेराबैट् ( १२०० जी बि) इति क्षणवेगेन दत्तान् सञ्चालयितुं शक्यते अनेन। सिन्हुवा विश्वविद्यालयः चीना मोबैल्, वावे टेक्नोलजीस्, सेर् नेट् कोर्परेषन् इत्येताभिः संस्थाभिः मिलित्वा एव योजनेयं प्रवृतिपथम् आनीता। यू एस् राष्ट्रेण परीक्षितायाः नूतनायाः पञ्चमश्रेण्याः तरणवेगः ४०० जी बि परिमितः आसीत्।

Wednesday, November 15, 2023

 पाक्किस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता।

  इस्लामाबाद् > रष्यस्य युक्रैनेन  सह युद्धे अनुवर्तमाने सन्दर्भेऽस्मिन् पाकिस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता। ऋणबाधया क्लेशमनुभूयमानेन पाकिस्तानेन आयुधविक्रयणद्वारा३६४ मिल्यन् डोलर् स्वायत्तीकृतम् इति प्रतिवेदनं सूचयति। पञ्चवारम् आयुधैः सह ब्रिट्टणस्य सैनायाः भारवाहकविमानं पाकिस्तानात् रोमानियां प्रति उड्डयनं कृतमिति बि बि सि वार्तासंस्थया आवेदितम्।

Tuesday, November 14, 2023

 नासायाः निशुल्का ओ टि टि सुविधा समारब्धा।

      नास प्लस् इति नाम्ना नासायाः निशुल्का ओ टि टि सुविधा समारब्धा। वाणिज्यविज्ञप्तिः एतस्यां न भवेत् । वेब्सैट् द्वारा वा आप् द्वारा वा सेवनानि उपयोक्तुं शक्यते। plus.nasa.gov इति सूत्रेण जालान्तर्भागं गन्तुं शक्यते।

Friday, November 10, 2023

 संसारे पुनः पुनर्जन्मनः कारणं तृष्णा अस्ति।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा

  श्रीसीताराम वैदिक आदर्श संस्कृत महाविद्यालय: कोलकाता, इत्येतेषां संयुक्ततत्त्वावधाने ऑनलाइन एकादशी-तिथीया श्रीमद्भगवद्गीता-राष्ट्रियव्याख्यानगोष्ठी सुसम्पन्ना अभूत्।

     सभाध्यक्ष: प्रो० वङ्छुक दोर्जे नेगीमहोदयोsवदत् यत् मनुष्याणां संसारे पुन:पुनर्जन्म तृष्णाया: कारणात् भवति। तृष्णा न भवेत् अतो धर्मानुसारम् आचरणं भवेत्। धर्मो नाम स्वस्वरूपाचरणम् अथवा कस्यापि वस्तुनः तत्त्वविशेषग्रहणं भवति।

   


 मुख्यवक्ता काशीहिन्दूविश्वविद्यालयीय- धर्मशास्त्रमीमांसाविभागस्य अध्यक्षः प्रो. माधवजनार्दन रटाटे महोदय: श्रीमद्भगवद्गीतोक्तधर्मस्वरूपविमर्शः इति विषये व्याख्यातवान् यद् 'धर्मो रक्षति रक्षित:' धर्म एव मनुष्याणां पशुभि: पार्थक्यं करोति । भगवान् श्रीकृष्ण: अर्जुनाय स्वधर्मविषये विशेष रूपेण उपदेशं कृतवान् 'स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' इति। आयोजकमहाविद्यालयतो विशिष्टवक्ता वैयाकरणो डॉ सुधाकरमिश्रमहोदय: अवदत् यत् कामस्य त्रीणि रूपाणि सूक्ष्मा, स्थूला, RTअतिसूक्ष्मावस्थेति। मनुष्य: कामानां वशीभूत्वा पापं चरति। अतः निष्कामरूपेण कर्माचरणाय गीता उपदिशति।

  कार्यक्रमेऽस्मिन् प्रो.राजेश्वर शास्त्री मुसलगांवकर:, डॉ अवनीन्द्रपाण्डेय:, डा. मूलचन्द्रशुक्ल:, प्रो.मञ्जुलता शर्मा, डा.धनञ्जयमणि त्रिपाठी, डा.अम्बरीषमिश्र:, डॉ अरविन्दतिवारी, डा.जी.नरसिंहुलु, डॉ॰ पंकजनाथः, डॉ॰ सर्वेश शाण्डिल्यः, डॉ॰ रितेशचतुर्वेदी, डॉ॰ सन्ध्या ठाकुर, मधु, महक, बेलाल, अनीता, प्रिया, आंचल, नन्दिनी, प्रियंका, अखिलेश प्रभृतयो बहव: जिज्ञासव: समुपस्थिता आसन्। 


 इस्रयेलबलं गासानगरे ; युद्धः हमासस्य गह्वरेषु। 

१३४ गूढान्तर्भौममार्गाः नाशिताः। मरणानि ११,०००।

गासा> युद्धविरामाय लोकराष्ट्राणां अर्थनाभ्यः कर्णमदत्वा इस्रयेलसेना गासानगरं प्राविशत्। गासानगरस्य हृदयस्थाने हमाससेनया सह युद्धः अभवत्। हमासस्य गूढभौमान्तर्मार्गश्रृङ्खलायां युद्धः आरब्ध इति इस्रयेलसेनावक्ता डानियल् हगानि इत्यनेन निगदितम्। 

   बुधावासरपर्यन्तं गासाप्रदेशे उपैकादशसहस्रं जनाः हताः इति पालस्तीनस्य स्वास्थ्यमन्त्रालयेन विज्ञापितम्। तेषु ४३२४ बालकाः भवन्ति। तत्र प्रतिदिनं सामान्यतः १६० बालाः मृत्युवशं गच्छन्तीति विश्वस्वास्थ्यसंघटनेन निगदितम्।

  प्रतिदिनं सहस्रशः पालस्तीनीयाः उत्तरगासातः दक्षिणगासां प्रति पलायनं कुर्वन्ति।

 पलास्तिकमालिन्यानि बहुलायन्ते। आफ्रिक्काराष्ट्रम् अधुना अतिसङ्कटमभिमुखीकरोति।

चित्रं-गट्टियि

     आफ्रिक्काराष्ट्रे मालिन्यमानः बहुलायतेI एकैकनिमेषान्तरे एकं पादकन्दुकक्रीडाङ्कणं पूरयितुं समर्थं मालिन्यसञ्चयं अनावृतप्रदेशेषु निक्षिपति इति टियर् फण्ड् नाम संघटनेन प्रकाशिते प्रतिवेदने संसूच्यते। मालिन्यानाम् आधिक्येन राष्ट्रम् अतिसङ्कटमभिमुखीकरोति।

Monday, November 6, 2023

 वीरविराटविजयः। 

विराट् कोहलेः ४९ तमं शतकं  जन्मदिनसम्मानम्। 

शतकप्राप्तौ कोहलेः आह्लादः। 

सच्चिनस्य अतुल्यप्राप्त्या समं कोहलेः शतकोपलब्धिः। 

कोल्कता> विश्वचषक क्रिकट् स्पर्धापरम्परायां भारतस्य अपराजितविजयमेधः। अष्टमप्रतिद्वन्द्वे अपि भारतस्य अनुस्यूतविजयः। ह्यः 'ईदन् गार्डन्' क्रीडाङ्कणे दक्षिणाफ्रिकां विरुद्ध्य  सम्पन्ने प्रतिद्वन्द्वे भारतं २४३ धावनाङ्कैः विजयं प्राप। क्रीडायाः प्रथमचरणे ५० क्षेपणचक्रेषु ५ ताडकैः ३२६ धावनाङ्कान् सम्प्राप्तवति भारते दक्षिणाफ्रिका २७. १ क्षेपणचक्रेषु ८३ धावनाङ्कान् सम्पाद्य सर्वे कन्दुकताडकाः निष्कासिताः। 

  भारतस्य भूतपूर्वनायकः विराट कोहलिः १०१ धावनाङ्कान् सम्पाद्य सचिन टेण्टुत्करस्य ४९  एकदिनशतकसम्प्राप्तिः इति विश्वोत्तमप्राप्त्या [Record] समं प्राप्तवान्। कोहलेः ३५ तमं जन्मदिनमासीत् ह्यः इति आराधकाणां कृते मधुरयुगलस्य अनुभवः प्रदत्तः।

 धूमपटलेषु निलिया नवदिल्ली। श्वासस्थगनेन जनाः। प्राथमिकविद्यालयाः पिधानीकृताः।

      नवदिल्ली> धूमपटलेषु निलियमानायां नवदिल्यां जनाः श्वासस्थगनेन क्लेशमनुभवन्ति। वायुप्रदूषणे वर्धिते सन्दर्भे प्राथमिकविद्यालयाः दिनद्वयं यावत् पिधानीकृताः। विगते वर्षत्रयान्तरे एतावान् प्रदूषितः वायुः नासीत्। इदानीं वायोः शुद्धता ६० इति सुरक्षितमानात् सप्तगुणितं वर्धितं भवति। वहनानाम् आधिक्यात् जायमानात् धूमात् प्रदूषितः भवति वायुः। अपि च हरियाणा - पञ्चाब्  प्रदेशेषु कृषकाः लवनानन्तरं व्रीहीसस्यानि अग्निसात् कुर्वन्तः सन्ति। एषा घटना अपि इदानीन्तन समस्यायाः कारणेषु वर्तते।

Sunday, November 5, 2023

 नेपाल भूकम्पः - मरणानि १५७ अभवन्। 

काठ्मण्डु>  नेपालराष्ट्रे शुक्रवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १५७ मरणानि दृढीकृतानि। मरणसंख्या वर्धितुं  साध्यता वर्तते। १६०तः अधिके जनाः व्रणिताः इति सूच्यते। रक्षाप्रवर्तनानि अनुवर्तन्ते इत्यतः सङ्कटे निपतितानां संख्या अधिका स्यात्।

  शतशः भवनानि विशीर्णानि। रिक्टर् मापिन्यां ६. ४ अङ्कितस्य दुरन्तस्य अनुस्यूततया १५९ अनुचलनानि जातानि। 

  उत्तरभारतस्य दिल्ली, बिहारं, उत्तरप्रदेशः, मध्यप्रदेशः इत्येतेषु राज्येष्वपि भूप्रकम्पनानि अनुभूतानि। किन्तु जनसङ्कटः न जातः इति आश्वासकरं वर्तते।

Saturday, November 4, 2023

 कृतकबुद्धिः अत्यन्तविनाशकारिणी शक्तिः - इलोण मस्कः। 

इलोण मस्कः। 

लण्टनं> मानवचरित्रे अत्यन्तं विनाशकारिणी शक्तिर्भवति कृतकबुद्धिः - ए ऐ- [Artificial Intelligence] इति 'टेस्ला' संस्थायाः अध्यक्षः इलोण मस्कः अवदत्। ब्रिटने ब्लच्लि प्रान्ते सम्पन्नस्य ए ऐ सुरक्षा उच्चशिखरसम्मेलनस्य अंशतया प्रधानमन्त्रिणा ऋषि सुनकेन सह संवृत्ते अभिमुखे आसीत् इलोण मस्कस्य प्रस्तावः। 

  ए ऐ क्षेत्रे तरङ्गायितस्य 'चाट् जि टि पि' इत्यस्य स्रष्टा 'ओपण् ए ऐ कम्पनी' इत्यस्य सहस्थापकः भवति इलोण मस्कः।

 नेपाले भूकम्पः ; उत्तरभारते अपि प्रकम्पः।

नवदिल्ली> नेपालदेशे ह्यः रात्रौ भूकम्पः अभवत्। भूकम्पमापिन्या ६. ४ अङ्कितं भूचलनं ४० त्रुटीं  यावदनुवर्तते स्म। 

  उत्तरभारते अपि तस्य प्रकम्पनमनुभूतम्। दिल्यां  शक्तया रीत्या प्रकम्पः अभवत्, चकिताः जनाः  गृहाद् बहिः पलायिताः च इति प्रदेशवासिनः अवदन्।

Friday, November 3, 2023

 लङ्कादहनं ; भारतं पूर्वान्त्यचक्रे। 

मुम्बई>  विश्वचषक क्रिकट्क्रीडापरम्परायां भारतस्य अनुस्यूतः सप्तमविजयः। ह्यः मुम्बय्यां वांखडे क्रीडाङ्कणे सम्पन्ने भारत-श्रीलङ्काप्रतिद्वन्द्वे श्रीलङ्कां ३०२ धावनाङ्कैः पराजित्य भारतं परम्परायाः पूर्वान्त्यचक्रं प्राविशत्। परम्परायामस्यां भारतस्य अनुस्यूतः सप्तमः विजयः भवत्येषः। 

  क्रीडायाः प्रथमचरणे भारतेन ५० क्षेपणचक्रेभ्यः ८ क्रीडकानां विनष्टेन ३५७ धावनाङ्कानि प्राप्तानि। प्रत्युत्तरचरणे १९. ४ क्षेपणचक्रैः ५५ धावनाङ्कानि सम्पाद्य सर्वे श्रीलङ्कीयक्रीडकाः निष्कासिताः।

 नवदिल्यां वायुप्रदूषणं वर्धितम्। भारवाहनानां निर्माणप्रवर्तनानां च निरोधः। 

      नवदिल्ली> नवदिल्यां वायुप्रदूषणं वर्धितम्। अतः भारवाहनानां नगरप्रवेशः निरुद्धः। तथा च निर्माणप्रवर्तनि अपि रुद्घानि। केन्द्रप्रदूषण नियन्त्रणायोगस्य भवति अयं निश्चयः। "ग्रेडड् आक्षन् रेस्पोण्स् प्लान्" इति योजनायाः तृतीयस्तरस्य भागतया नियन्त्रणानि अधिकाधिकं प्रबलानि भविष्यन्ति। प्रान्तप्रदेशेषु जायमानस्य प्रदूषणस्य रोधनम् उद्दिश्य आसूत्रिता योजना भवति इयम्॥

Monday, October 30, 2023

 संस्कृतभारत्या आयोजितायाः परीक्षायाः प्रमाणपत्राणि विर्तीर्णानि।

परीक्षायां विजयिनः 

     आलप्पुष़ा> संस्कृतभारत्याः केरलविभागेन विश्व-संस्कृत-प्रतिष्ठानेन आयोजितायाः "पत्रालयद्वारा संस्कृतम्" इति योजनान्तर्गतायाः परीक्षायाः प्रमाणपत्राणि वितीर्णानि। आभारतं विभिन्नराज्येषु संस्कृतप्रेमिणः इमां परीक्षां लिखितवन्तः सन्ति। आलप्पुष़ा नगरे विद्यमाने ए एन् पुरं संस्कृतपठनकेन्द्रे आयोजिते मेलने प्रोफ. रामराजवर्मणा विजयिभ्यः प्रमाणपत्राणि प्रदत्तानि। संस्कृतभारत्याः भारतीपूजामहोत्सवानुबन्धतया आसीत् मेलनम् ॥ 

Sunday, October 29, 2023

 'वन्दे साधारण्' पट्टिकायानमागच्छति। 

मितव्ययेन अतिशीघ्रयात्रा लक्ष्यः।

चेन्नै> सामान्यजनानां मितव्ययेन दूरस्थानं प्रति अतिशीघ्रयात्रां सफलीकर्तुं 'वन्दे साधारण्' इति कृतनामधेयानि अतिशीघ्ररेल् यानानि भारते आरभ्यन्ते। अस्याः श्रेण्याः प्रथमयानस्य यात्रा नवम्बरमासे मुम्बैतः दिल्लीं प्रति विधास्यति। 

  प्रथमसोपाने पञ्च वन्दे साधारण् यानानि एव सेवां करिष्यन्ति। मुम्बै - दिल्ली मार्गं विना एरणाकुलं - गुवाहाटी, पट्ना - नवदिल्ली, हैदराबाद - नवदिल्ली, हौरा - नवदिल्ली इत्येतानि सेवामार्गाश्च निश्चितानि।

 विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत्  साट्ट्'  मार्च् मासे विक्षेपणाय सज्जः भविष्यति।

       बेङ्गलूरु> कर्णाटके सर्वकारीय-विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत् साट्ट्' नाम उपग्रहः आगामिनि मार्च् मासे विक्षेपणाय सज्जः भविष्यति। दिवङ्गतस्य प्रसिद्धस्य चलनचित्रनटस्य पुनीत् कुमारस्य नाम्नि एव उपग्रहः सज्जीकुर्वन् अस्ति। बाह्याकाशाध्ययनेषु छात्रान् आकर्षयितुं लक्ष्यीकृत्य सज्जीकृता परियोजना भवति पुनीत् साट्ट्। १.९० कोटि रूप्यकाणि एव अस्य निर्माणव्ययः। बेङ्गलूरु देशस्थात् २० सर्वकारीय-विद्यालयात् १०० छात्राः अस्मिन् योजनायां भागं स्वीकृतवन्तः सन्ति।

Saturday, October 28, 2023

देहरादूने संस्कृतभारत्या: विशालजनपदसम्मेलनं सम्पत्स्यते।

 आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका।

 संस्कृतभाषां विना भारतस्य कल्पनैव कठिना।

संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति। 27 देशेषु संस्कृतभारत्या: कार्यं संजायते। कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला:।।


वार्ताहर:- कुलदीपमैन्दोला। देहरादूनम्।

    आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका पोषिका मूलाधारा च वर्तते। संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। वर्तमानपरिवेशे जनान् भारतीयसंस्कृतिं प्रति नेतुं संस्कृतभारती सततं संलग्ना वर्तते। भारतीयसंस्कृतेः मूलतत्त्वानि ज्ञातुं संस्कृतभाषा एव सहायिका विद्यते । अस्यां श्रृंखलायां संस्कृतभाषां जनभाषां कर्तुं तथा संस्कृतभाषायाः प्रचाराय प्रसाराय च संस्कृतभारतीद्वारा  सम्पूर्णभारतदेशे काले काले विविधकार्यक्रमाः समाचर्यन्ते। संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति । 27 देशेषु संस्कृतभारत्या: कार्यं संजायते । कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला: सन्ति। अधुना स्थाने स्थाने संस्कृतप्रभावं जनयितुं महत्त्वं प्रदर्शयितुं जनपदसम्मेलनानि सर्वत्र सञ्चाल्यमाना: भवन्ति।

 हमासस्य त्रयः नेतारः निहताः इति इस्रायेलः। 

जरुसलेमः> पलस्तीनानुकूलं सायुधसंघटनं हमास् इत्यस्य त्रयः प्रमुखाः नेतारः हताः इति इस्रयेलसेनया निगदितम्। 

  हमासस्य प्रमुखं सायुधविभागः 'दराज् टुफा' इत्यस्य त्रयः कमान्डर् पदीयाः  एव व्योमाक्रमणेन निहताः। एते ओक्टोबर् सप्तमदिनाङ्के इस्रयेलं प्रविश्य आक्रमणाय नेतृत्वमावहन् इति सूच्यते। 

  प्रत्युत, इस्रयेलेन कृते व्योमाक्रमणे इतःपर्यन्तं ५० बन्धिताः मृताः इति हमासस्य 'अल् खस्साम ब्रिगेड्' इत्यनेन  सायिधसेनाविभागेन निगदितम्।

Sunday, October 22, 2023

 भा. जा. दलेन तेलङ्कानराज्ये प्रथमस्थानाशी सूचिका प्रकाशिता। 

     हैदराबाद्> तेलङ्काना नियमसभा निर्वाचने स्पर्धिष्यमाणस्य स्थानाशिनां नामानि प्रकाशितानि। ५२ स्थानाशिनां नामानि सूचिकायां सन्ति। भा.जा.पायाः अध्यक्षस्य जे. पी. नद्दायाः नेतृत्वे आयोजिते उपवेशने आसीत् स्थानाशीनिर्णयः।

 केरलेषु तुलामासीयवर्षाकालः समारब्धः। पञ्चदिनानि यावत् मेघगर्जनेन सह वर्षा अनुवर्तिष्यति।

     केरलेषु तुलामासीयवर्षाकालः समारब्धः इति केन्द्रवातावरणमन्त्रालयेन आवेदितम्। दक्षिण-पूर्व वङ्गसमुद्रस्य मध्यवङ्गसमुद्रस्य च उपरि जातस्य न्यूनमर्दस्य तथा कोमारिन् मण्डलस्य उपरि रूपीकृतस्य चक्रवातावर्तिन्यः च प्रभावेन एव तुलावर्षा सञ्जाता।  अतिशक्ता वर्षा भवेत् इत्यतः गिरिप्रदेशेषु निवसन्तः जनाः जाग्रता पालनीया इति मन्त्रालयेन आवेदितम्।

Saturday, October 21, 2023

 अन्ताराष्ट्रनियमाः उल्लङ्घिताः इति कानडायाः अभिमतं भारतेन तृणीकृतम्। 

कानडां प्रति अतिशक्तं प्रत्युत्तरं प्रदत्तम्। 

       भारतेन राष्ट्रान्तरसन्धिनियमाः उल्लङ्घिताः इति कानडायाः विदेशकार्यमन्त्री मिलानि जोली अवदत्। भारतस्य निर्देशानुसारं ४१ नयतन्त्रकर्मचारिणः भारतात् प्रत्याहूताः। भारतस्य गार्हिकविषयेषु हस्तक्षेपं कृतम् इति दृष्ट्वा एव कानडायाः नयतन्त्रोद्योगिनः भारतात् प्रतिनिवर्तनाय निर्दिष्टाः इति भारतेन प्रत्युत्तरं प्रदत्तम्। भारते विद्यमानाः बंगलूरू मुंबै चण्डिगड्  दूतावासकेन्द्रतः वीसापत्रसेवनं स्थगितम्। समस्यापरिहाराय यत्नः क्रियते इति कानडया उक्तम्।

Friday, October 20, 2023

 वित्तकोशान् विरुद्ध्य परिदेवनानि सन्ति वा? ओण्लैन् द्वारा परिहर्तुं शक्यते।

    वाणिज्यवित्तकोशाः, इतराः वित्तसंस्थाः, ऋणसूचनासंस्थादीनां रिज़र्वबाङ्ग् इत्यस्य अधीनतायां विद्यमानाः इतराः ऋणप्रदानकसंस्था: इत्येतासां तादृशसंस्थानां च प्रवर्तनं विरुद्ध्य परिदेवनम् अस्ति चेत् ओंबुड्समान् इत्यस्य पुरतः परिदेवनं  प्रदातुं सन्दर्भाः सन्ति। तदर्थम् 'इन्टर् ग्रेट्टड् ओंबुड्समान् स्कीम्' इति अन्तर्जाल सुविधायां तन्त्रीबन्धितपरोक्षया रीत्या (ओण् लैन् द्वारा) निवेदनं समर्पयितुं समस्यापरिहारं सम्पादयितुं च  सन्दर्भः अस्ति। https://cms.rbi.org.in इत्यस्ति अन्तर्जालसूत्रम्। निश्शुल्कं सेवनं एव अस्मिन् विषये परिकल्पितम्। ग्राहकेभ्यः नष्टपरिहाररूपेण २० लक्षं रूप्यकाणि अपि दातुम् आदेशं प्रस्थातुं अधिकारयुक्तत्वेन ओंबुड्स्मान् अस्मिन् व्यवस्यते।

Thursday, October 19, 2023

 गासायां आतुरालयं प्रति बोम्बवर्षः - ५०० अधिकाः हताः।

अल् हग्ली> मध्यगासायां अल् हग्ली अरब आतुरालयं प्रति कुजवासरे दुरापन्नन बोम्बवर्षेण पञ्चशताधिकाः जनाः मृत्युवशं गताः। शतशः व्रणिताश्च। इस्रलयेन एव बोम्बवर्षः कृत इति अरबराष्ट्रैः आरोपितम्। किन्तु इस्रलयेन एतत् निषेधितम्। 

  केनचन इस्लामिकभीकरसंघटनेन विक्षिप्तानि बोम्बशस्त्राणि लक्ष्यभ्रंशं भूत्वा आतुरालयं पतितानीति इस्रलयेन प्रोक्तम्। ह्यः इस्रलयेलं सम्प्राप्तः अमेरिकायाः राष्ट्रपतिः जो बैडनश्च बोम्बस्फोटनविषये इस्रयेलानुकूलपक्षमेव स्वीकृतवान्।

Monday, October 16, 2023

 विश्व-अध्यापकपुरस्कारः वैष्णविबालिकायाः अध्यापिकायै सुनितायै।

   अङ्गीकारः सर्वे वाञ्चन्ति। किन्तु स्वस्व समीपवर्तिनः सकाशात् अङ्गीकारः न लभ्यते चेत् अन्यत् सर्वं निष्फलम् इति प्रतीयते। इदानीं केरलेषु विद्यमानेषु सर्वकारीय-प्राथमिकविद्यालयात् भवति एषा वार्ता। अलप्पुष़ जनपदे दक्षिण-एवूर् प्रदेशे विद्यमानात् सर्वकारीय प्राथमिकविद्यालयात् भवति इयं सन्तोषपूर्णा एषा वार्ता। अत्रत्या अध्यापिका सुनिता एस् प्रभुः स्थानान्तरं लब्ध्वा पेरुम्बलं देशस्थं विद्यालयं प्रति गतवती आसीत्। तस्याः गमनावसरे विद्यालये चतुर्थकक्ष्यायां वैष्णवी नामिका बालिका अनुपस्थिता आसीत्। अनन्तरदिने विद्यालयमागता सा बालिका तस्याः प्रियाध्यापिका ततः गतवती इति ज्ञात्वा दुःखिता अभवत्। सा तस्याः प्रियात् प्रियतराम् अध्यापिकां प्रति लेखं लिखितवती। तस्याः लेखः फेस् बुक्क् आदि प्रचरणमाध्यमेषु इदानीं प्रचलति। बालिकायाः लेखस्य अनूदितरूपं पश्यामः।


  मम प्रियतरायै सुनिताध्यापिकायै !

अध्यापिके ! मे भवत्यां स्नेहाधिक्यम् अस्ति। भवत्याः गमनकाले विद्यालयम् आगन्तुम् अशक्ता  आसम्। अस्माकं विद्यालये बहवः शिक्षकाः सन्ति, किन्तु त्वयि मम स्नेहः अपरिमेयः एव। यदा भवती मां पाठयितुम् आरब्धवती तदा मयि परिवर्तनम् आरब्धम्।  मे इदानीम् English मलयाळम् EVS आदयः पठितुं शक्यते। शिक्षिके! I Love you. चुम्बनम्। भवतीम् अत्यधिकतया स्निह्यामि। भवतीम् अहं कदापि न विस्मरिष्यामि। 


   इति प्रियतरा वैष्णवी ॥




 केरलस्य शैक्षिकाभियोजना - संक्षिप्तसंस्करणं प्रकाशितम्। 

राष्ट्रियपाठ्याभियोजना कालानुसारं संस्थापयिष्यते। 

     अनन्तपुरी>  केरलस्य विद्यालयेषु नूतनी राष्ट्रियपाठ्याभियोजना निश्चितकालानुक्रमेण संस्थापयिष्यते इति राज्यशिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण प्रोक्तम्। नूतनशैक्षिकाभियोजनायाः संक्षिप्तं रूपं राज्यस्य मुख्यसचिवाय वि पि जोय् ऐ ए एस् वर्याय दत्वा प्रकाशनावसरे भाषमाणः आसीत् सः।

  पूर्विद्यालयशिक्षामभिव्याप्य विद्यालयीयशैक्षिकमण्डले समग्रं परिष्करणं संस्थापयितुं सर्वकारः प्रतिज्ञाबद्धः इति शिक्षामन्त्रिणा उक्तम्।

 इस्रायेल् हमास् युद्धः - इस्लामिकराष्ट्रैः असाधारणम् आपत्कालीन मेलनम् आयोजितम्।

     जिद्दा> हमास् युद्धः अनुवर्तिते सन्दर्भेऽस्मिन् इस्लामिकराष्ट्रसख्येन असाधारणं आपत्कालीन मेलनम् आयोजितम्। सौदि अरेब्येषु जिद्दायां बुधवासरे मेलनं भविष्यति। इस्लामिक् ओर्गनसेषन् (ओ ऐ सि) नाम संघटनस्य अध्यक्षपदवीं अलङ्क्रियमाणस्य सौदिअरेब्यस्य  निमन्त्रणानुसारमेव आरबराष्ट्रैः मन्त्रितलेषु आपत्कालीनमेलनाय निश्चितम्।

Sunday, October 15, 2023

 इस्रायेलेन गासा परिवृता। हमासस्य उन्मूलनाशः लक्ष्यम्।

     टेल् अवीव्> इस्रायेलः  गासायाम् अतिशक्तम् आक्रमणं कर्तुम् उद्युक्तोऽभवत्  जल-तलाकाशमार्गेण आक्रमणाय सज्जः इत्यस्ति आवेदनम्। जनाः उत्तरगासां परित्यज्य शीघ्रं पलायितव्याः इति इस्रायेलस्य वक्त्रा रिच्चार्ड् हेच् इत्यनेन ज्ञापिताः। हमासस्य पूर्णनाशपर्यन्तं युद्धं भविष्यति इति इस्रायेलस्य प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना विगते दिने उक्तमासीत्। इदानीं गासातः जनैः  पालायनम् आरब्धम्॥

Friday, October 13, 2023

 इस्रयेलतः भारतीयानां प्रथमसंघः राष्ट्रं प्राप्तः। 

नवदिल्ली> हमास-इस्रयेलयोः संघर्षस्य भूमिकायां इस्रयेले लग्नान् भारतीयान् स्वदेशं सम्प्रापयितुम् आयोज्यमानस्य दौत्यस्य 'ओपरेशन् अजय' नामकस्य प्रथमः उद्योगः सम्पन्नः। अद्य प्रभाते ५. ३०वादने २२० भारतीयान् ऊढ्वा ए ऐ 1140 संख्यायुक्तं विमानं टेल् अवीवतः दिल्ल्याम् इन्दिरागान्धी अन्ताराष्ट्रीयविमाननिलयं सम्प्राप्तम्। 

   छात्रान् अभिव्याप्य १८०० भारतीयाः इस्रयेले वर्तन्ते इति विदेशकार्यमन्त्रालयेन निगदितम्।

Wednesday, October 11, 2023

 इस्रायेले विपक्षिनेतारं संयुज्य आपत्कालीनसर्वकारः समायोजितः। 

      टेल् अवीव्> हमाससः अप्रतीक्षितम् आक्रमणानन्तरम् इस्रायेल् राष्ट्रे प्रधानमन्त्रिणा बञ्चमिन् नेतन्याहुना आपद्कालीनः सर्वकारः प्रतिष्ठितः।   विपक्षिदलस्य ब्लू आन्ट् वैट् इत्यस्य नेतृणा बेन्नि गान्ट्सेन सह मिलित्वा आसीत् नूतन सर्वकारस्य ज्ञापनम्। इस्रायेलस्य भूतपूर्व-प्रतिरोधमन्त्री आसीत् बेन्नि गान्ट्सः।

Saturday, October 7, 2023

 विश्वस्मिन्  अध्यापकानां संख्यासु चतुर्णां कोटीनाम्  ऊन्नत्वमस्ति इति युनेस्को संस्थायाः गणना।

     विश्वस्मिन् सर्वत्र सर्वेषां छात्राणां शिक्षादानाय पर्याप्तानाम् अध्यापकानां संख्यासु ४.४ कोटीनाम् ऊनत्वं दृश्यते इति युनस्को संस्थायाः गणना सूचयति। २०२२ तमे संवत्सरे प्राथमिकविद्यालयात् ९% अध्यापकाः अध्यापनवृत्तिं परित्यक्तवन्तः इति प्रतिवेदनमस्ति। २०१५ तमे संवत्सरे एतत् मानम् ४.५%. आसीत्। आविश्वम् अध्यापकानाम् ऊनत्वविषये त्रिषु भागेषु एकः भागः  उपसहारा -आफ्रीक्केषु (sub Saharan Africal) भवति। २०३० तमे संवत्सराभ्यन्तरे 'सर्वेषां प्राथमिकशिक्षा ' इति लक्ष्यप्राप्तये  १.५% अध्यापकानाम् आवश्यकता अस्ति।

Thursday, October 5, 2023

 सिक्किमराज्ये आकस्मिकप्रलयः - दशाधिकाः मृताः। 

२२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः। 

गाङ्टोक्> उत्तरसिकिमस्य लोनाकतटाकसमीपे सञ्जाते मेघविस्फोटने आकस्मिक प्रलये च महान्नाशः अजायत। तीस्तानदीतटे दुरापन्ने जलोपप्लवे १० जनाः मृत्युमुपगताः। मृतानां संख्या वर्धिष्यते इत्याशङ्का वर्तते। महति प्रवाहे २२ सैनिकान् अभिव्याप्य ६९ जनाः अप्रत्यक्षाः अभवन्। 

  षट् सेतवः विशीर्णाः इत्यतः सिकिमराज्यं प्रायेण पृथक्कृतमभवत्। राज्ये दुरापन्नः प्रकृतिक्षोभः महद्दुरन्तमिति कृत्वा केन्द्रसर्वकारेण विज्ञापनं कृतम्।

Wednesday, October 4, 2023

 विश्वचषकक्रिकट् स्पर्धाः श्वः आरभ्यन्ते। 

अहमदाबादस्थं नरेन्द्रमोदी क्रीडाङ्कणम्। 

  आतिथेयराष्ट्रं भारतम्। 

अहम्मदाबादः> आविश्वं क्रिकटीयाराधकानां नेत्राणि भारतम् उन्मीलयन्ति। ४६ दिनरात्राणि भारतस्य आतिथेयत्वे एकदिनक्रिकट् विश्वचषकाय स्पर्धापरम्पराः श्वः - गुरुवासरे - आरभ्यन्ते। एतदर्थम् अहमदाबादस्थे नरेन्द्रमोदी क्रीडाङ्कणं सुसज्जमस्ति। प्रथमस्पर्धा श्वः मध्याह्नानन्तरं द्विवादने वर्तमानवीरदलः इङ्लाणट् द्वितीयस्थानीयः न्यूसिलान्टदलयोर्मध्ये भविष्यति।

 भारतेन सह सक्रियं बन्धम् अनुवर्तितुमिच्छन् जस्टिन् ट्रूडो। 

टोरेन्टो> खलिस्थाननेतुः हत्यया परस्परबन्धे अतिशिथिले भारत-कानडासंघर्षं वर्धयितुं नेच्छतीति कानडायाः प्रधानमन्त्रिणा जस्टिन् ट्रूडो वर्येण प्रस्तुतम्। तथा च भारतेन सह क्रियात्मकं सहयोगं अनुवर्तितुमभिलषतीति गतदिने ओट्टावदेशे वार्ताहरान् प्रति  भाषमाणावसरे सः अवोचत्। 

  ओक्टोबर् दशमदिनाङ्काभ्यन्तरे भारते नयतन्त्राधिकारिणां संख्या न्यूनीकरणीया इति भारतेन निगदितमासीत्।

 कोविड् वाक्सिनस्य साक्षात्काराय वैद्यशास्त्रनोबेलपुरस्कारः।

स्टोक् होम्> कोविड् वाक्सिनस्य उत्पादने निर्णायकपरीक्षणानि कृतवन्तौ द्वौ शास्त्रज्ञौ वैद्यशास्त्रनोबेलपुरस्कारार्हौ अभवताम्। 

  हंगरीराष्ट्रे लब्धजन्मानी अमेरिकीयशात्रज्ञा काटलिन् करिको नामिका तथा इतरः अमेरिकीयशात्रज्ञः ड्रू विस्मान् नामकः इत्येताभ्यां पुरस्कारः अंशितः। कोविडं प्रति फलप्रदं एम् आर् एन् ए नामकस्य  प्रत्यौषधस्य उत्पादनक्षमं 'न्यूक्लियो टैड् बेस्' इत्येतदेव  ताभ्यां साक्षात्कृतम्।

Monday, October 2, 2023

 प्रकृतिरक्षणेनैव पर्यावरणं सुरक्षितं भविष्यति – डा.छबिलालन्यौपानेः 

बाह्यपर्यावरणमिव मनःपर्यावरणमपि स्वच्छं कर्तव्यम् - श्रीवीरसनातनपूर्णेन्दुरायः 

स्वच्छतैव सेवा भवति – डा० रामसंयोगरायः

       भारतस्य बिहारराज्यान्तर्गते दरभङ्गाजनपदे कविनागार्जुनजन्मभूमौ तरौनीग्रामे अवस्थितेन नागार्जुन-उमेश-संस्कृत-महाविद्यालयस्य राष्ट्रीयसेवायोजना-समूहेन महात्मनो गान्धिनो जयन्त्यवसरे स्वच्छताभियानस्य, ‘महात्मगान्धिनः पर्यावरणीयशिक्षा’ इत्येतद्विषयकोपरि दर्शनविषयकसहायकप्राध्यापकस्य डा०छबिलालन्यौपानेमहोदयस्य व्याख्यानस्य च आयोजनं श्रीवीरसनातनपूर्णेन्दुरायस्य संयोजकत्वे, प्रभारीप्रधानाचार्यस्य डा.रामसंयोगरायमहोदयस्य च आध्यक्षे विहितम्। 

      डा.छबिलालन्यौपानेमहोदयैः स्वीयव्याख्यानक्रमे उक्तं यत् प्रकृतिः सर्वेषां प्राणिनां संरक्षणाय प्रयासं करोति। इयं सर्वान् विविधैः प्रकारैः पुष्णाति, सुखसाधनैः च तर्पयति।पृथिव्यप्तोजोव्यावाकाशानि पर्यावरणस्य प्रमुखानि तत्त्वानि मिलित्वा पृथक्तया वाऽस्माकं पर्यावरणं रचयन्ति। आव्रियते परितः समन्तात् लोकः अनेन इति पर्यावरणम्। यथा अजातशिशुः मातृगर्भे सुरक्षितः तिष्ठति तथैव मानवः पर्यावरणकुक्षौ। परिष्कृतं प्रदूषणरहितं च पर्यावरणम् अस्मभ्यं सांसारिकं जीवनसुखं, सद्विचारं, सत्यसङ्कल्पं माङ्गलिकसामग्रीञ्च प्रददाति। प्रकृतिकौपैः आतङ्कितो जनः किं कर्तुं प्रभवति ? जलप्लावनैः, अग्निभयैः, भूकम्पैः, वात्याचक्रैः, उल्कापातादिभिश्चसन्तप्तस्य मानवस्य क्व मङ्गलम् ? अतः एव अस्माभिः प्रकृतिः रक्षणीया। तेन च पर्यावरणं रक्षितं भविष्यति। एतैः प्रकृतिम् ईश्वरस्य अभिव्यक्तिः, उपहाररूपं च प्रतिपादितम्। एतदप्युक्तं यत् गान्धिनः जीवनदर्शने पर्यावरणस्य संरक्षणस्य संवर्धनस्य च विचाराः अनुस्यूताः सन्ति। केन्द्रसर्वकारः, राज्यसर्वकाराश्च पर्यावरणस्य संरक्षणे संवर्धने च विविधाः योजनाः प्रचालयन्तः सन्ति। अवसरेऽस्मिन् महाविद्यालयीयैश्छात्रैश्छात्राभिश्च पर्यवरणसंरक्षणविषयोपरि स्व-स्वविचाराः उपस्थापिताः। 

      कार्यक्रमस्य साधुसञ्चालनं कुर्वता महाविद्यालयस्य साहित्यविषयकसहायकप्राध्यापकेन श्रीवीरसनातनपूर्णेन्दुरायमहोदयेन उक्तं यत् – यथा वाह्यपर्यावरणस्य स्वच्छता करणीया, तथैव आन्तरिकस्य मनोरूपपर्यावरणस्यापि स्वच्छता कर्तव्या। त्याग-परिश्रम-परोपकार-दया-करुणा-अहिंसा-सत्यादिभिः गुणैरलङ्कृतो जनः एव स्वात्मनि गान्धित्वं लभते इति। अवसरेऽस्मिन् महाविद्यालयस्य सहायकप्राचार्याः (डा.सरिताकुमारी,डा.रेणुझा,डा.सरस्वतीकुमारी,डा.रंजीतकुमारठाकुर,डा. नितेशकुमारमिश्रः, श्रीमती नियतिकुमारी) कार्यालयसहायकौ (श्रीमुकुन्दकुमारः, श्रीराजकुमारझा) च उपस्थिताः आसन्। 

 एष्यीयक्रीडा - भारतस्य १३ सुवर्णानि; चतुर्थस्थानम्। 

दीर्प्लुतस्पर्धायां रजतं प्राप्तवान् श्रीशङ्करः , केरलीयः। 

हाङ्चौ> एष्यीयक्रीडायां रविवासरे सुवर्णत्रयं रजतसप्तकं कांस्यपञकं चोपलभ्य भारतस्य उद्धावनमनुवर्तते। आहत्य ५३ पदकानि सम्पाद्य राष्ट्रं चतुर्थस्थाने विराजते। ह्यः अत्लटिक्स् विभागे नव पदकानि उपलब्धानि। 

  गोलिकाविक्षेपणविभागे [Shooting] भारतेन नवचरितं विरचितम्। २२ पदकानि भारतस्य वीरपुत्राः उपलब्धवन्तः - ७ सुवर्णानि, ९ रजतानि, ६ कांस्यानि च। अनेन उच्चतरप्रमाणेन चीनस्य पृष्ठतः भारतं द्वितीयस्थानं वहदस्ति। पूर्वं २००६ मध्ये जकार्तायां उपलब्धानि १४ पदकान्येव भारतस्य उच्चतमः विजयः।

Sunday, October 1, 2023

 वृत्तान्तपत्रेण वेष्टिताः खाद्यपदार्थाः स्वास्थ्यस्य हानिः उद्पादयन्ति - एफ् एस् एस् ए ऐ।

    खाद्यपदार्थानां वेष्टनाय वृत्तान्तपत्राणाम् उपयोगं निरुद्ध्य भारतस्य खाद्यसुरक्षा आयोगेन निर्देशः प्रसारितः। वृत्तान्तपत्रेणु उपयुज्यमानेषु मषीषु  निभृतानि रासवस्तुनि स्वास्थहानिम् उद्पादयन्ति। सीसं (lead) आदयः लोहाः मषीनिर्माणे उपयुज्यमानाः सन्ति। जनाः तैलयुक्तानां खाद्यवस्तूनां परिवेषणाय तथा तैलमार्जनाय च उपयुज्यन्ते। एते स्वास्थ्यदोषस्य निदानं भविष्यति इति भारतस्य खाद्यसुरक्षा-आयोगेन संसूचितम्।

Saturday, September 30, 2023

    ३७१ दिनानि यावत् बाह्याकाशे वासः। २५.१ कि. मि. सञ्चारं कृत्वा नासायाः साञ्चारी अभिलेखम् आरचितवान्। 

    एकसंवत्सराधिककालं बाह्याकाशे यापयित्वा अमेरिक्कस्य बाह्याकाशसञ्चारिणा डो. फ्राङ्क् रूबियो इत्यनेन अभिलेखमारच्य भूमिं प्रत्यागतवान्। सः ३८१ दिनानि बाह्याकाशे यापितवान्। अमेरिक्कस्य सञ्चारिणौ मार्क वाण्डे हे (३५५ दिनानि ) स्कोट् केल्ली (३४० दिनानि) इत्यनयोः अभिलेखौ विभिद्य एव सः बाह्याकाशनिलयात् प्रत्यागतः। २०२२ तमे संवत्सरे सेप्तंबर् २२ तमे दिनाङ्के रष्यस्य बाह्याकाश-सञ्चारिभ्यां सर्गो प्रोकोप्येव्, दिमित्रि पेट्टेलिन् इत्येतेभ्यां साकं एव सः बाह्याकाशनिलयात् प्रत्यागतवान्।

 पाकिस्थाने आत्मघातिस्फोटनयुगलं - ५८ जनाः हताः। 

कराची> पाकिस्थाने कतिपयहोराणां मध्ये स्थानद्वये संवृत्ते आत्मघातिस्फोटनयोः ५८ जनाः हताः।  शताधिकाः आहताः। 

   बलूचिस्थानप्रान्ते मस्तुङ् जनपदे अल् फल मार्गस्थे मदीना आराधनालये आसीत् प्रथमं स्फोटनम्। शुक्रनासरे नबिदिनोत्सवानां मध्ये दुरापन्नेन अनेन  स्फोटनेन 'डेप्यूटि सूप्रण्ट्'पदीय‌ं नवास् गष्कोरि नामकमभिव्याप्य ५४ जनाः मृताः। बहवः आहताः। 

  अनन्तरं कतिपयहोराभ्यन्तरे खैबर् पक्तूणप्रान्ते हान्कु नगरस्थे आराधनालये आत्मघात्याक्रमणं दुर्वृत्तम्। तत्र चत्वारः मृताः। १२ जनाः व्रणिताश्च। आक्रमणस्य उत्तरदायित्वमितःपर्यन्तं न केनापि स्वीकृतम्।

 महिलाविधेयकं राष्ट्रपतिना अनुमोदितम्। 

नवदिल्ली> अस्मिन् मासे भारतजनसंसद्सभायाः मण्डलद्वयेनापि अङ्गीकृतं महिलाविधेयकं - नारीशक्ति वन्दनाधिनियम नामकं - राष्ट्रपतिना द्रौपदी मुर्मु महाभागया अनुमोदितम्। लोकसभा विधानसभा त्रिस्तरीयपञ्चायतसभाः इत्येतेषां  प्रतिनिधिषु ३३ प्रतिशतं महिलारक्षकत्वं व्यवस्थापयितुमेवायं नियमः। किन्तु कदा प्रवृत्तिपथमानेतव्यमिति निश्चयः न कृतः।

Friday, September 29, 2023

 एष्यन् कायिकक्रीडा - भारतं पञ्चमस्थाने। 

हाङ्चौ> चीने अनुवर्तमानायां एष्यन् कायिकक्रीडायां भारतस्य पतकसम्पादनं पुरोगच्छति। गतदिने पुरुषाणां १० मीटर् एयर् पिस्टल् गोलिकाप्रक्षेपणे भारतसंघेन सुवर्णपदकं प्राप्तम्। वुषु नामकस्पर्धायां रजतं, अश्वाभ्यासे कांस्यं च उपलब्धम्। अनेन आहत्य ६ सुवर्णानि, ८ रजतानि, ११ कांस्यानि चोपलभ्य २५ पदकैः  भारतं पञ्चमस्थाने वर्तते।

 भारतीय हरितान्दोलनस्य पिता डो एम् एस् स्वामिनाथः दिवंगतः।


चेन्नै> हरितान्दोलनेन भारतीयानां दुर्भिक्षानिवारणाय प्रयतितवान् विश्वविख्यातः कृषिशास्त्रज्ञः डो एम् एस् स्वामिनाथः ह्यः चैन्नैनगरस्थे स्वभवने दिवंगतः। ९८ वयस्क आसीत्। १९४३ वर्षे भारते दुरापन्ने अतिकठिने दुर्भिक्षे सहस्रशः जनेषु मृत्युमुपगतेषु ऐ ए एस् पदमुपेक्ष्य कार्षिकक्षेत्रे स्वजीवनं समर्प्य नूतनहरितान्दोलनस्य नेतृत्वमावहत्।

  १९६६ - ७२ कालखण्डे यदा सः भारतीय कार्षिक गवेषणसंस्थायाः [ Indian Agriculture Research Institute] निदेशकः आसीत् तदा गोधूम-यावनाल-व्रीह्यादीनां धान्यानां उत्पादनक्षमतावर्धनाय, नूतनोर्वरकप्रयोगाय, विभिन्नवर्गबीजोत्पादनाय च प्रयोगानुसन्धानानि कृत्वा तेषु विजयं प्राप्नोत्। एवं भारते नूतनहरितान्दोलनस्य अभ्युदयः अभवत्। 

  पद्मश्री [१९६७], पद्मभूषणं[१९७२],पद्मविभूषणं [१९८९], मग्सासे इत्यादिभिः राष्ट्रियान्ताराष्ट्रियपुरस्कारैः समादृतोSयं २००७ - ०७ वेलायां राज्यसभासदस्यश्चासीत्। तस्य अन्त्यशुश्रूषादिकं श्वः चेन्नै मध्ये आधिकारिकबहुमानेन भविष्यति।

 भारतस्य २३४ संख्याधिकाः जलबन्धाः शताधिकेभ्यः वर्षेभ्यः पुरातनाः। एते सुरक्षिताः वा?

  भारते  शताधिकेभ्यः वर्षेभ्यः पुरातनाः २३४ संख्याकाः जलबन्धाः सन्ति। वातावरणव्यत्ययानि अतिवृष्टिः च अनवसरेषु अपि जायमानेषु एषु कालेषु एते सेतवः सुरक्षिताः न सन्ति इति वैज्ञानिकाः वदन्ति। सामान्यवृष्टिषु पतितासु तेषु कालेषु निर्मिताः भवन्ति  एते सेतवः इत्यतः  जलबहिर्गमनाय पर्याप्ताः कुल्याः न सन्ति। अत एव एते आपदवस्थायां भवन्ति इति सौत् एष्या नेट् वर्क् ऑफ् डाम्स् रिवेर्स् आन्ट् पीप्पिल् इत्यस्य संयोजकः हिमांशुठाकुरः उक्तवान्। ५० वर्षेभ्यः पुरातनाः सेतवः सुरक्षाभीषाम् उद्पादयन्तः सन्ति इत्यपि सः उक्तवान्।