OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, March 23, 2023

 उत्तरभारतेSपि प्रकम्पः -  प्राणहानिः नास्ति। 

नवदिल्ली> अफ्गानिस्थानस्य हिन्दुक्कुष् प्रान्ते जातस्य भूकम्पस्य प्रकम्पनानि उत्तरभारते अपि अनुभूतानि। दिल्यां ४. ५ तीव्रता अनुभूता। जीवहानिः न सूचितः। 

   दिल्लीं विना हरियानं, पञ्चाबः, राजस्थानं, जम्मुकाश्मीरम् इत्येषु राज्येषु परिभ्रान्ताः जनाः भवनेभ्यः बहिर्गताः।

 पाकिस्थाने अफ्गानिस्थाने च भूकम्पः - ११ मरणानि। 

इस्लामबादः> पाकिस्थाने अफ्गानिस्थाने च कुजवासरस्य रात्रौ दुरापन्ने शक्ते भूकम्पे ११ जनाः मृत्युमुपगताः। महिलाद्वयमभिव्याप्य नव जनाः पाकिस्थाने मृताः। इतरौ अफ्गानिस्थाने च मृतौ। १६० अधिकाः जनाः आहताः इति प्राथमिकसूचना। अनेकानि भवनानि विशीर्णानि। 

   अफ्गानिस्थानस्य हिन्दुक्कुष् क्षेत्रे १८० कि मी अगाधतायामस्ति भूकम्पस्य प्रभवकेन्द्रम्। पाकिस्थाने लाहोर्, इस्लामबादः, रावल्पिण्टी,पेषवार्, गुज्रन्वाला इत्यादिषु प्रदेशेषु भूचलनमनुभूतम्।

 काञ्चीपुरे प्रस्फोटकनिर्माणशालायां दुरापन्ने स्फोटने अष्टजनाः मृताः। २४ जनाः व्रणिताः। 

  चेन्नै> काञ्चीपुरे प्रस्फोटकनिर्माणशालायाम् दुरापन्ने स्फोटने अष्ट जनाः मृताः। चत्वारिंशत् जनाः व्रणिताः। बुधवासरे१२.३० वादने एव अपघातः दुरापन्नः। पञ्च जनाः घटनास्थले मृतिमुपगताः। त्रयः जनाः चेङ्कल्पेटे सर्वकारातुरालये परिचर्यावेलायां मरणमुपगताः। प्रस्फोटकनिर्माणसम्बन्धिनः बहवःसामग्र्यः सम्भरणशालायाम् आसन्। अग्निव्यापनस्य कारणम् अज्ञातमस्ति। पञ्च सम्भरणशालाः प्रदेशे सन्ति। चत्वारिंशत् कर्मकराः अत्र सेवननिरताः आसन्।

Monday, March 20, 2023

 मार्च् २८ तमे दिनाङ्के आकाशे अत्भुतदृश्यम्। पञ्चग्रहान् युगपद् द्रष्टुं शक्यते।  

 मार्च् मासस्य २८ तमे दिनङ्के अकाशे विस्मयात्मकं दृश्यं भविष्यति।  मङ्गल-शुक्र-बुध -बृहस्पति-युरेनसग्रहाः एवम् अस्माकं  दृष्टिपथम् आगमिष्यन्ति। मार्चमासस्य प्रथमे दिनाङ्के शुक्रः बृहस्पतिः च प्रत्यक्षरेखां प्राप्तवन्तौ। फेब्रुवरीमासे च बृहस्पतिशुक्रौ पूर्णिमया सह प्रत्यक्षरेखायां समागतवन्तौ आस्ताम्। 

     बृहस्पतिः बुधात् अधिकम् उज्ज्वलः इति द्रष्टुं शक्यते। पञ्चग्रहेषु शुक्रः तेजस्वी भविष्यति। शुक्रं नग्ननेत्रेण द्रष्टुं शक्यते। अन्ये ग्रहाः अपि दृश्यन्ते किन्तु शुक्रवत् उज्ज्वलाः न भवन्ति। यूरानसस्य दर्शनाय कष्टता भविष्यति।

 ओ टि टि वेदिकायां अश्लीलता असभ्यता च वर्धते। प्रक्रमाः स्वीकरिष्यन्ति इति केन्द्रमन्त्री

   नवदिल्ली> नाग्पूरे वार्ता माध्यमान् अभिसंबुद्धय भाषमाणे सन्दर्भे एव अनुराग् ठक्कूरेणओ टि टि वेदिकाः विरुध्य अतिरूक्षतया विमर्शितः। ओ टि टि वेदिकासु अश्लीलता असभ्यता च वर्धते। आविष्कारस्वतन्त्रतयाः नाम्नि संस्कारशून्यता न प्रोत्साहनीया । अवश्यं चेत् नियमेषु परिवर्तनम् आनेष्यति इति तेन निगदितम्।

 वाक्सुधासत्रं २७,२८,२९ दिनाङ्केषु।

    आधुनिककाले संस्कृतम् संस्कृतानुवादस्य  प्राधान्यं च इति विषयमधिकृत्य प्रचाल्यमानं त्रिदिवसीयं सत्रं  मार्च् २७, २८, २९ दिनाङ्केषु भविष्यति। अमृत विश्वविद्यापीठस्य कोच्ची परिसरे एव कार्यक्रमः आयोक्ष्यते। भारतसर्वकारस्य भाषाविभागस्य आर्थिकसाहाय्येन  संस्कृतभारत्याः साह्येन तथा अमृतविश्वविद्यापीठस्य सांस्कृतिक- भारतीय - अध्ययनविभागेन  च सत्रमिदं प्रचलिष्यति। 

 संस्कृतभारत्याः पण्डितरत्नपुरस्कारः स्वप्रभानन्दस्वामिने, शर्माजी पुरस्कारः टि . सि. सजीवाय च समर्पयिष्यते

वार्ताहरः - डा. पि. के. शङ्करनारायणः

    ज्ञानेन तपसा सुव्यक्तेन मार्गदर्शनेन च सर्वेषां सज्जनानाम् आदरपात्रं भवति पूजनीयः स्वप्रभानन्दस्वामिपादः। अरुणापुरस्थस्य श्रीरामकृष्णाश्रमस्य अध्यक्षः श्रीरामकृष्णसंस्कृतमहाविद्यालयस्य प्राचार्यः च आसीत्, इदानीं तिरुवनन्तपुरस्थिते श्रीरामकृष्णाश्रमे वसन् संस्कृतसेवानिरतः अयं महात्मा। पूजनीयाय स्वामिपादाय अस्मिन् संवंत्सरस्य पण्डितरत्नपुरस्कारं संस्कृतभारत्य दीयते। संस्कृतप्रचारकार्यनिरताय शिक्षकवर्याय सजीव‌् टी सी महाशयाय (गवण्मेन्ट् हयर् सेकेन्टरी स्कूल् एरुमप्पेट्टि) शर्माजीपुरस्कारः अपि दीयते। पुरस्कारसमर्पणम् एप्रिल् मासस्य ३० तमदिनाङ्के कोल्लं महानगरे सम्पत्स्यमाने संस्कृतभारत्याः राज्यवार्षिकसम्मेलने भविष्यति इति पुरस्कारसमित्यङ्गैः महामहोपाध्यायः डा. गङ्गाधरन् नायरः पण्डितरत्नं डा. पि. के. माधवः. डा. इ एन् ईश्वरः इत्येतैः उक्तम्।

 अमृतपालसिंहः निगूढः वर्तते इति आरक्षकाधिकारी। 

अमृतपालसिंहः। 

चण्डीगढ्> खलिस्थान् वादी तथा च 'वारिस् पञ्चाब् दे' संघटनस्य नेता अमृतपालसिंहः इदानीमपि निलीय वर्तते इति पञ्चाबस्य आरक्षकाधिरिभिः उक्तम्। वाहनव्यूहम् अनुगम्य जलन्धरे सः निगृहीत इति शनिवासरे  पञ्चाबस्य आरक्षकाधिरिभिः अभिमानितमासीत्। किन्तु आरक्षकवलयं प्रभिद्य सः रक्षां प्राप्तवानिति रविवासरे विशदीकृतम्। 

  परं अमृतपालसिंहस्य उपरि, कलापाह्वानं आयुधसञ्चयनं चेति  नूतनं प्रकरणद्वयमपि पञ्जीकृतमिति आरक्षकैः निगदितम्।

Sunday, March 19, 2023

 खलिस्थानवादी अमृतपालसिंहः निगृहीतः। 

नवदिल्ली> खलिस्थानवादी तथा च 'वारीस् पञ्चाब् दे' इति संघटनस्य नेता अमृतपालसिंहः पञ्चाबारक्षकदलेन जलन्धरे निगृहीतः। सप्तजनपदेभ्यः आगताः शतशः आरक्षकाः निग्रहणक्रियाविधौ भागं कृतवन्तः। गतैः कतिपयसंवत्सरैः पञ्चाबराज्ये तीव्रवादधिया प्रवर्तमानः अमृतपालसिंहः आयुधधारिभिः अनुयायिभिः सह एव सञ्चरन्ति।

 एकादशी- श्रीमद्भगवद्गीता राष्ट्रिया व्याख्यानगोष्ठी सुसम्पन्ना।

    संस्कृतविभाग-महात्मागांधी- केन्द्रीय-विश्वविद्यालय: मोतिहारी, पूर्णिया महाविद्यालयः  पूर्णिया बिहार:, चातुर्वेदसंस्कृतप्रचारसंस्थानं, काशी, उत्तरप्रदेश: इत्येतेषां संयुक्ततत्त्वावधाने विश्वसंस्कृतकुटुम्बकम् आमुखपटलसमूहस्य आनलाईन् पाक्षिकीयं षष्ठी राष्ट्रिया गोष्ठी 18/3/2023 दिनाङ्के, शनिवासरे सफलतया सम्पन्ना अभूत्।

  कार्यक्रमेऽस्मिन् सभाध्यक्षरूपेण प्रो० प्रसूनदत्तसिंह:, अधिष्ठाता मानविकी एवं भाषासंकाय:, म.गा. केन्द्रीय- विश्वविद्यालय: मोतिहारी। महोदय: सम्पूर्णव्याख्यानस्य साररूपेण व्याख्यानम् अकरोत्। स: अवदत् यत् भारतस्य परिचयः गीतावेदादिग्रन्थमाध्यमेन एवास्ति। 

 ब्रह्मपुरम् अग्निबाधा - कोच्चि नगरसभां शतकोटिरूप्यकाणां द्रव्यदण्डः। 

नवदिल्ली> ब्रह्मपुरस्थे मालिन्यसंस्करणस्थाने सप्ताहद्वयात्पूर्वं दुरापन्नामग्निबाधामाधारीकृत्य राष्ट्रियहरितन्यायासनेन [National Green Tribunal] कोच्चिनगरसभा १००कोटिरूप्यकाणि दण्डेन विहिता। मासैकाभ्यन्तरे राज्यकार्दर्शिमुख्यस्य समक्षं दण्डद्रव्यं समर्पणीयम्। दण्डद्रव्यं अग्निबाधानन्तरं सञ्जातेभ्यः सामान्यजनानां स्वास्थ्यप्रकरणेभ्यः विनियोजयितव्यः इति न्यायासनेन आदिष्टम्। 

  मार्च् द्वितीयदिनाङ्कतः २३तमपर्यन्तम् अनुवर्तमाने अग्निप्रकाण्डे एरणाकुलं जनपदस्थीयाः जनाः अभूतपुर्वं क्लेशमनुभवन्ति स्म। जनपदे समीपजनपदेषु च व्यापृतेन विषधूमजालेन बहुप्रकाराः अस्वास्थ्यप्रकरणाः जाताः। न केवलं वायुः नद्यादीनि जलस्रोतांस्यपि मलिनीभूतानि। अतः केन्द्रहरितन्यायासनेन स्वमेधया एव प्रकरणः स्वीकृतः।

Saturday, March 18, 2023

 महिलाप्रबलीकरणे केरलं प्रशंस्य राष्ट्रपतिः। 

अनन्तपुरी> केरलीयमहिलाः अधिकविद्यासम्पन्नाः अत एव परं प्रबलीकृताः इति राष्ट्रपतिः द्रौपती मुर्मुः प्राशंसयत। एष विषयः नैकासु मानवविकसनसूचिकासु केरलस्य श्रेष्ठप्रकटनेषु  प्रतिफलितः इत्यपि राष्ट्रपतिः प्रासूचयत्। 

   राष्ट्रपतिपदप्राप्त्यनन्तरं प्रथमतया केरलं प्राप्तवत्यै मुर्मूमहाभागायै केरलप्रशासनेन समायोजिते पौरस्वीकरणसमारोहे भाषमाणा आसीत् द्रौपती मुर्मुमहाशया। महिलाप्रबलीकरणस्य पारम्पर्यानुसृतं विश्वे  वनितानां  बृहत्तमम् आत्मसाह्यश्रृङ्खलासु अन्यतमं भवति  'कुटुम्बश्री'नामकमिति तया सूचितम्। भारतस्य शासनसंविधानस्य निर्माणसभायाः १५ सदस्येषु केरलीयाः अम्मु स्वामिनाथः, दाक्षायणिवेलायुधः, आनि मस्क्रीन्, उच्चन्यायालयस्य प्रथमा महिलान्यायमूर्तिः अन्ना चाण्टी, सर्वोच्चनीतिपीठस्य प्रथमा महिलान्यायमूर्तिः एम् फात्तिमाबीवी इत्येताः राष्ट्रपतिना अनुस्मृताः। 

  समारोहे राज्यशासनस्य उपहारं मुख्यमन्त्री पिणरायि विजयः राष्ट्रपतिवर्यायै दत्तवान्। राज्यपालः आरिफ् मुहम्मद् खानः, विधानसभाध्यक्षः ए एन् षंसीरः, विपक्षनेता वि डि सतीशः इत्यादयः भागं गृहीतवन्तः।

Friday, March 17, 2023

 ऐ एन् एस् द्रोणाचार्यः निषान् बहुमत्या सम्मानितः। 


कोच्ची> भारतनौसेनायाः परिशीलनकेन्द्राय ऐ एन् एस् द्रोणाचार्यः इत्यस्मै राष्ट्रपतेः परमोन्नतबहुमतिं 'निषान्' नामकं राष्ट्रपतिः द्रौपदी मुर्मू सम्मानितवती। आधुनिकयुद्धसङ्केतस्य आधारे समुद्रमण्डलस्य प्रवर्तनचलनात्मकतां विज्ञाय नौसेना स्वयमेव नवीकरणीया इति बहुमतिदानवेलायां राष्ट्रपतिना उक्तम्। 

  ऐ एन् एस् द्रोणाचार्यस्य लेफ. कमान्टर् दीपक् स्करिया सर्वेभ्यो प्रतिनिधीभूय  निषान् बहुमतिं स्वहस्ताभ्यां  स्वीचकार। केरलस्य राज्यपालः आरिफ मुहम्मद खानः, मुख्यमन्त्री पिणरायि विजयः, नौसेनाध्यक्षः आर् हरिकुमारः , दक्षिणमण्डलस्याधिकारी एम् ए हम्पी होली इत्येते समायोजिते कार्यक्रमे  भागं गृहीतवन्तः।

Thursday, March 16, 2023

 ओस्कार् पुरस्कारेण भारतं बहुमानितम्। 

लोसाञ्जलस् > ९५ तमे ओस्कार् पुरस्कारे भारताय मधुरयुगलम्। 'आर् आर् आर्' इत्यस्मिन् चलच्चित्रे 'नाट्टु नाट्टु' इत्यारभ्यमाणं गानं श्रेष्ठतमगानस्य तथा कार्तिकी गोण्सीवल्स् इत्यस्य निदेशकत्वे कृतं 'The Elephant Whisperers' नामकं ह्रस्वचित्रस्य च पुरस्काराय चितम्। 

  एस् एस् राजमौलिनः निदेशकत्वे साक्षात्कृतं तेलुगुभाषाचलच्चित्रं भवति 'आर् आर् आर्'। तस्मिन् चन्द्रबोसः विरच्य एम् एम् कीरवाणिवर्येण दत्तसंगीतं नाट्टु नाट्टु इति गानाय पूर्वं गोल्डण् ग्लोब् पुरस्कारः, Hollywood Critics Association पुरस्कारश्च लब्ध आसीत्।

 चीनेषु त्रिसंवत्सराणि यावत् दीर्घितानां नियन्त्रणानां परिसमाप्तिः। सन्दर्शकानां कृते चीनेन सीमा उद्घाटिता।

  कोविड्रोगप्रसरणहेतुना चीनेन त्रिसंवत्सराणि यावत् स्थगितानि प्रवेशानुमतिपत्राणि पुनर्दातुं निश्चितानि। प्रवेशानुमतिपत्रं विना गन्तव्येषु प्रदेशेषु पूर्ववत् प्रवेशं कर्तुं शक्यते । कोविड्रोगव्यापनहेतुना चीनेषु दापितानि अतिनियन्त्रणानि पूर्णतया निर्वर्तनार्थं सूचना भवति एषः प्रक्रमः इति निर्णयः अस्ति। त्रिसंवत्सराणि यावत् चीनेन विदेशीयानां पुरतः कवाटः कीलितः आसीत् ।

 एच्३ एन् २ प्रकरणानि वर्धन्ते। पुतुच्चेरी देशे एकादशदिनानि यावत् विद्यालयाः कीलिताः।

  पुतुच्चेरी> एच् ३ एन् २ प्रकरणानि वर्धिते सन्दर्भे पुतुच्चेरिसर्वकारः विद्यालयान् कीलितुं निश्चिनोत्। प्रथम कक्ष्यायाः आरभ्य अष्टमकक्ष्यापर्यन्तं छात्रेभ्यः आगामि एकादशदिनानि यावत् विरामः अदात्। शिक्षामन्त्रालयस्य अधिकारिणा  गृहमन्त्रिणा ए नमश्शिवायेन एव विधानसभायां विषयमिदम् आवेदितम्।

Wednesday, March 15, 2023

 आविश्वं समुद्रजलवितानवर्धनया न केवलं द्वीपराष्ट्राणि  भारतीयनगराणि अपि भीषां अभिमुखीकरिष्यन्ति।

   आविश्वं समुद्रजलवितानवर्धनं द्वीपराष्ट्रान् प्रबाधयिष्यते इति प्रतिवेदनं समीपकाले एव आगतम्। घटनेयं  न केवलं द्वीपराष्ट्राणि भारते चेन्नै कोल्कत्ता इत्यादीनि अन्यानि  बृहत्नगराण्यपि आविश्वसमुद्रजलवितानवर्धनया भीषां अभिमुकरिष्यन्ति इति अध्ययनफलानि सूचयन्ति। २१०० संवत्सराभ्यन्तरे हरितगृहवातकानां बहिर्गमनं न निरोधयिष्यति चेत् एष्याभूखण्डस्थानां नगराणां स्थितिः अतिशोचनीया भविष्यति इति नेच्चर् क्लेमेट् चेय्ञ् इति वार्तापत्रिकायां प्रकाशितं अध्ययनप्रतिवेदनं पूर्वसूचनां ददाति।

 विश्वस्मिन् अति रूक्षतया वायुप्रदूषितेषु ५० नगरेषु ३९ नगराणि भारते एव। 

चित्रम् दिल्ली नगरम् - AFP द्वारा संगृहीतम्

 नवदिल्ली> २०२२ संवत्सरे विश्वस्मिन् अतिरूक्षतया वायुप्रदूषितानां राष्ट्राणां पट्टिकासु भारतम् अष्टमे स्थाने अस्ति। गतसंवत्सरे पञ्चमस्थाने आसीत्। विश्वस्मिन् अतिमलिनेषु पञ्चाशत् नगरेषु ३९ नगराणि भारतेषु अन्तर्भवन्ति। स्विस् एयर् क्वालिट्टि टेक्नोलजि परिषदेन आयोजिते वार्षिकप्रतिवेदने  विषयमिदं रेखाङ्कितमस्ति।

Tuesday, March 14, 2023

 जप्पाने बहुसंवत्सराः यावत् अज्ञाताः ७००० द्वीपाः प्रत्यभिज्ञाताः

अदृष्टपूर्वै बहूनां मनोहरदृश्यै प्रसिद्धं राष्ट्रं भवति जप्पानः। नगरैः ग्रामैःद्वीपैः समुद्रतीरैः च सुसम्पन्नः सुन्दरदेशः भवति एषः। विचित्रा अतिमनोहरा भूप्रकृतिः जप्पानस्य विशेषता भवति। नूतनवार्तामनुसृत्य अद्यावधि अज्ञाताः   ७००० अधिकाः नूतनद्वीपाः जप्पानेन प्रत्यभिज्ञाताः। ३५ संवत्सरात् पूर्वं तदानीन्तन प्रौद्योगिकविद्यायाः साहाय्येन जप्पानेन द्वीपानां गणना समारब्धा। तस्मिन् सन्दर्भे बृहत् द्वीपानां लघुद्वीपसमूहानां च मिथः अन्तरं प्रत्यभिज्ञातुं प्रौद्योगिकविद्या अपर्याप्ता आसीत्। इत्थं सहस्रशः लघुद्वीपाः एकत्वेन गणिताः। अनन्तरं जाताः अग्नि-पर्वतविस्फोटाः द्वीपानां संख्यावर्धने कारणमभवत्

Monday, March 13, 2023

 गीतामृतम् कार्यक्रम: सम्पन्नः।

 केरले इरिञ्जालक्कुटा चेम्मण्डग्रामे गीताशिक्षणकेन्द्राणां दिनद्वयस्य सङ्गमः प्राचलत्। गीतामृतं नाम कार्यक्रमेस्मिन् गीतासोपानद्वारा संस्कृतं पठन्तः शिक्षार्थिनः भागं स्वीकृतवन्तः । कार्यक्रमस्य उद्घाटनं विश्वसंस्कृतप्रतिष्ठानस्य पूर्वतन-प्रन्तीयोपाध्यक्षः अमृतभारती विद्यापीठस्य अध्यक्षः डा . एं . वि . नटेशः कृतवान् । संस्कृतभारत्याः प्रान्तियसम्पर्कप्रमुखः डा. पि के . शङ्करनारायणः अध्यक्ष : आसीत् । सेवानिवृत्त : संस्कृताध्यापक: अजितन् वार्यर् आशंसा भाषणं कृतवान्। प्रशिक्षणप्रमुखः पि आर् शशी स्वागतं तथा श्रीमती श्रीजा कावनाट् कृतज्ञतां च कृतवन्तौ ।

 आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानम् अद्य आरभते। 

नवदिल्ली> भारतीयसंसदि आयव्ययपत्रसम्मेलनस्य द्वितीयसोपानं सोमवासरे आरभते। आर्थिकविधेयकानाम् अनुमोदने अस्ति सर्वकारस्य प्रथमपरिगणना इति संसदीयसहमन्त्रिणा अर्जुन राम मेघवालेन निगदितम्। सम्मेलनमिदं एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गतदिने राज्यसभाध्यक्षस्य जगदीपधन्करस्य भवने सर्वदलमेलनम् आयोजितम्।

Sunday, March 12, 2023

 ब्रह्मपुरस्य मालिन्यसंस्करणशाला अशास्त्रीया इति केन्द्रमलिनीकरणनियन्त्रणसंस्था।

नवदिल्ली> केरले कोच्चीस्थे मालिन्यसंस्करणशालायाः निर्माणं शास्त्रानुसारी नास्तीति केन्द्रमलिनीकरणनियन्त्रणसंस्थया विधत्तायां परिशोधनायां अधिगतम्। मालिन्यानां निक्षेपःएव तत्र कृता, न संस्करणम्। नगरसभाधिकारिभिः पूर्वजाग्रता न पालिता।

 नासायाः मार्स् नाम उदग्रयानेन कुजग्रहात् सूर्यास्तमनचित्रं संगृहीतम्।

नासायाः'इन्जेन्युपिट्टि मार्स्' नाम उदग्रायानेन कुजग्रहात्  सूर्यास्तमनचित्रं संगृहीतम्।फेब्रुवरिमासस्य२५ तमे दिने, उदग्रयानस्य ४० तम डयनसन्दर्भे एव चित्रं संगृहीतम्। दूरे गिरिश्रृङ्गस्योपरि विराजमानः अस्तमयसूर्यः एव चित्रे विराजते। जसरागर्तस्थां मृत्तिकायां शिलायां च सूर्यकिरणाः स्पृशन्तं मनोहरं रूपं चित्रे सन्दृश्यते। २०२१ तमे संवत्सरे फेब्रुवरिमासस्य १८ तमे दिने नासायाः पेन्सिविलियरन्स् रोवर्ट् इत्यनेन साकं इन्जेन्युविट्टि उदग्रयानमपि कुजग्रहे प्राप्तम्। इतः पर्यन्तं भूमेः बहिः अन्यग्रहेषु इन्जे न्युपिट्टिमिव अन्योपकरणानाम् उपयोगं न कृतम्।

 अमेरिक्कायां पुनरपि वित्तकोशक्षयः। 


मुम्बई> अमेरिक्कायां २००८ तमस्यानन्तरं पुनरपि बृहत् वित्तकोशक्षयः। संरम्भकसंस्थानां कृते बृहत् रीत्या धनराशिं दीयमानः सिलिक्कण् वालि नामकः वित्तकोशः क्षयंगत इति निक्षेपकाः निगदिताः। कालिफोर्णियास्थे वित्तकोशनियन्त्रणनियुक्तः Department of Financial Protection and Innovation नामक संस्थया वित्तकोशः पिहितः इति प्रख्यापितः। 

  यु एस् राष्ट्रे मूल्यवर्धनं नियन्त्रयितुं वृद्धिमानं लम्बतया संवर्धितमासीत्। कोविड्व्यापनहेतुतया संरम्भकाणां कृते राशिदानं चन्यूनीकृतम्। एतद्वयं च सिलिक्कण्वालि वित्तकोशं आर्थिकदुरवस्थाम् अपातयत् । निक्षेपकाश्च स्वीयान् निक्षेपान् प्रत्याहर्तुं उत्सुकाः अभवन्। अत एव वित्तकोशस्य पिधानहेतुरिति सूच्यते।

Saturday, March 11, 2023

 'एछ् ३ एन् २' ज्वरबाधया भारते द्वौ मृतौ। 

नवदिल्ली> इदं प्रथमतया भारते एछ् ३ एन् २'नामकवैराणुबाधया मरणं स्थिरीकृतम्। कर्णाटके हासन् जनपदस्थे आलूर् प्रदेशे हीरे गौडा नामकः ८२ वयस्कः, हरियाने जिन्द् प्रदेशीयः ५६ वयस्कश्च पूर्वोक्तनामकवैराणुबाधया एव मृत्युमुपगताविति दृढीकृतम्। हीरे गौडा मार्च् प्रथमे दिनाङ्के हरियानीयः मार्च् ८ तमे दिनाङ्के च मृतिं प्राप्तवन्तौ। द्वावपि  रक्तातिमर्द-प्रमेहादिकैः इतररोगैः पीडितौ इति सूच्यते।

  उच्चतर व्यापनशक्तियुक्तोSयं एछ् ३ एन् २ वैराणुः अत्यधिकं मरणकारणमिति ICMR संस्थया निर्णीतमस्ति। कोविडसमानमेवास्य ज्वरस्य लक्षणानि। राष्ट्रस्य स्वास्थ्यमन्त्रालयेन इदानींतनावस्थाः निरीक्ष्यमाणाः वर्तन्ते।

 रामचन्द्रपौदेलः नेप्पालस्य राष्ट्रपतिः।

रामचन्द्रपौदेलः 

काठ्मण्डुः> नेप्पालराष्ट्रस्य नूतनः प्रथमपौररूपेण नेप्पालि कोण्ग्रस् नामकराजनैतिकदलस्य नेता रामचन्द्रपौदेलः चितः। 'सि पि एन्', नेप्पालि कोण्ग्रस् इत्यादीनाम् अष्टानां राजनैतिकदलानां सख्यस्य स्थानाशिनः आसीत् सः।

  ३३२ संसद्सदस्याः ५५२प्रविश्यासदस्याः च मिलित्वा ८८२ जनाः मतदानं कृतवन्तः। रामचन्द्रपौदेलेन ५६६ मतानि सम्प्राप्तानि।

Friday, March 10, 2023

 संस्कृते समकालिकसाहित्यानां अनिवार्यता अस्ति-डो. जनार्दनहेग्डे।

वार्ताहरा - रमा टी के

 केन्द्रीयसंस्कृतविश्वविद्यालयस्य पुरनाट्टुकरस्थगुरुवायूर्-परिसरेण चेम्मण्टस्थ-शारदागुरुकुलेन च भारतशासनस्य शिक्षामन्त्रालयाधीनायाः भारतीयभाषासमित्याः च सहयोगेन   समकालीन -ज्ञान -  पाठ्यपुस्तकानां अनुवादः इति विषयम् अधिकृत्य समायोजिता त्रिदिवसीयकार्यशाला अद्य समारब्धा। केन्द्रीयसंस्कृतविश्वविद्यालयस्य निदेशकस्य प्रोफ. ललितकुमारसाहोः आध्यक्षे समारब्धायाः कार्यशालायाः  उद्घाटनं सम्भाषणसन्देशस्य सम्पादकेन विद्वान् जनार्दनहेग्डे महाभागेन कृतम्। संस्कृते अपि समकालिकसाहित्यानां अनिवार्यता अस्ति। तदर्थम्

 इन्स्टग्रामे ५०००० अनुयायिनः! दशमीकक्ष्यायाः छात्रा वञ्चिता। पितुः वित्तकोशलेखात् धनं विनष्टम्।

    इन्स्टग्रामे अनुयायिनां संख्या संवर्धयितुं साहाय्यं करिष्यामि इत्युक्त्वा दशमीकक्ष्याछात्रायाः सकाशात् ५५००० रूप्यकाणि कपटमार्गेण स्वायत्तीकृतानि। मुम्बैदेशस्था षोडशवयस्का एव वञ्चिता। छात्रा पितुः वित्तलेखात् एतावत् धनं प्रेषितवती। घटनायामस्यां प्रकरणं दापयित्वा अन्वेषणम् आरब्धमिति आरक्षकैः ज्ञापितम्। मार्च मासस्य प्रथमे दिने सोनालि सिंह् नाम इन्स्टाग्रां प्रत्यभिज्ञानलेखात् एव छात्रायाः अनुसरसन्देशः लब्धः।

 जीर्णफलस्य दुर्गन्धेन कक्ष्यायां छात्राः मुग्धाः। इराने विषवातकप्रयोगः।

   इरानस्य राजधान्याः टेहरानस्य दक्षिणभागे वर्तमानस्य खूं नगरस्य मध्ये विराजमानस्य नूर् प्रैद्योगिकी विद्यालायस्य छात्राः मुग्धाः भूत्वा पतितवत्यः।  छात्राः प्रथमतया विस्फोटकशब्दः श्रुतवत्यः। अनन्तरं जीर्णफलस्य दुर्गन्धः सर्वत्र व्याप्तः। छात्राः मोहेन वमनेन श्वासस्तगनेन च अधः पतितवत्यः। नूर् विद्यालयस्य १८ छात्राः अस्वास्थ्यकारणेन आतुरालयं प्रविष्टाः। राष्ट्रस्य विविधेषु बालिकाविद्यालयेषु एवं विषवातकप्रयोगाः अभूवन्। एवं १२०० बालिकाः विषवातकप्रयोगेन क्लिष्टाः अभवन्।  राष्ट्रस्य बालिकाः उद्दिश्य कृतः नीचप्रयोगः भवति अयम् इति प्रतिवेदनमस्ति। 

   समीचीनतया शिरोवस्त्रधारणं न कृतम् इत्युक्त्वा आरक्षकैः संगृहीता नारी कारागारे मृता इत्यनेन आराष्ट्रं वनितानां प्रतिषेधः प्रचलन् अस्ति। मानवाधिकारप्रवर्तकाः अयं विषवातकप्रकरणस्य शिरोवस्त्रप्रकरणेन सह सम्बद्धः अस्ति इति वदन्ति।

Thursday, March 9, 2023

 एस् एस् एल् सि वार्षिक परीक्षायाः शुभारम्भः; HSS परीक्षाः श्वः। 

कोच्ची> केरलेषु माध्यमिकस्तराध्ययनश्रेण्याः अन्तिमा सार्वजनीनपरीक्षा SSLC नामिका अद्य आरब्धा। ४,१९,५५४ छात्राः परीक्षार्थं पञ्जीकृताः सन्ति। लक्षद्वीपः, गल्फ् देशान् चाभिव्याप्य २८६० परीक्षाकेन्द्राणि विद्यन्ते। अद्य संस्कृतं, मलयालम्, अरबी इति ऐच्छिक विषयाणां परीक्षाः सम्पन्नाः। 

   उच्चतरविद्यालयछात्राणां वार्षिकपरीक्षाः श्वः आरप्स्यन्ते। +२ विभागे ४,४२,०६७ छात्राः,+१ विभागे ४,२५,३६१ छात्राश्च परीक्षार्थिनः सन्ति। 

   सर्वाः परीक्षाः प्रातः सार्धनवादनतः आरभ्यमाणरीत्या एव क्रमीकरणानि विधत्तानि।

Wednesday, March 8, 2023

 षालिसा धामी- भारतीयवायुसेनायां प्रथमश्रेणीयोद्धृदलस्य नेतृस्थानं प्राप्ता प्रथमा वनिता।

नवदिल्ली> भारतीयवायुसेनायां षालिसा  धाम्या नूतनं चरितम् आरचितम्। पश्चिममण्डले प्रथमश्रेणीयोद्धृदलस्य सेनापतिस्थानं एषा प्राप्तवती। भारतीयवायुसेनायाः चरित्रे इदंप्रथमतया एव एका वनिता  अस्मै स्थानाय चिता। पाकिस्थानस्य सीम्नि पश्चिममण्डलस्थे मिसैल् स्क्वार्डनस्य सेनापतिस्थाने अस्याः नियुक्तिः विना विलम्बं भविष्यति।

Tuesday, March 7, 2023

 मेघालये नागालान्टे च नूतनप्रशासनस्य शपथारोहः

कोण्राड् सङ्मा
अद्य। 
नेफ्यू रियो

नवदिल्ली> मेघालयराज्ये कोण्राड् सङ्मा इत्यस्य नेतृत्वे नूतनं मन्त्रिमण्डलं अद्य सत्यशपथं करिष्यति। एन् पि पि नामकराजनैतिकदलस्य नेत्रे सङ्मावर्याय ४५ सामाजिकानां सहयोग अस्तीति सूच्यते। भाजपादलस्य सहयोगोSपि अस्मै लप्स्यते। 

  नागालान्टे तु एन् डि डि पि दलस्य नेता नेफ्यू रियो इत्यस्य नेतृत्वे नूतनं प्रशासनं कुजवासरे मध्याह्ने कोहिमायां सत्यशपथं करिष्यति। ३७ स्थानानां  सुव्यक्तं भूरिपक्षं प्राप्तवान् सः पञ्चमवारमेव मुख्यमन्त्रिपदमावहति। एन् डि डि पि - भाजपासख्यसर्वकाराय प्रायः अन्ये सर्वे दलाः अपि सहयोगं कुर्वन्तीत्यतः विपक्षदलमपि नास्तीति निश्चितम्।

Monday, March 6, 2023

 केरले पलास्तिकमालिन्यसञ्चये अग्निकाण्डः - जनाः दुरितकाण्डे। 

अग्निकाण्डशमनाय तीव्रपरिश्रमः।

कोच्ची> केरले कोच्चीनगरस्य ब्रह्मपुरस्थे  मालिन्यनिक्षेपस्थाने निक्षिप्तः पर्वताकारः  पलास्तिकमालिन्यसञ्चयः अग्निप्रकाण्डेन दग्धः। दिनचतुष्टयात्पूर्वमापन्नया अग्निबाधया कोच्चीनगरमभिव्याप्य समीपप्रदेशाः सर्वे विषलिप्तधूमेव्याप्ताः जाताः। जनाः कास-कण्डूय-श्वासरोधादिभिः बहुभिः काठिन्यैः दुरितकाण्डमनुभवन्ति। 

  अग्निशमनप्रवर्तनानि पञ्चमदिनेSपि अनुवर्तन्ते। अग्निः नियन्त्रणविधेयः अभवत्तथापि विषधूमप्रसारणेन जातानि अस्वास्थ्यानि न शमितानि इत्यतः समीपप्रदेशस्थानां विद्यालयानां विरामः उद्घोषितः।

Sunday, March 5, 2023

 ‘दशमहाविद्यास्वरूपम्’ इति विषमधिकृत्य द्विदिवसीय-राष्ट्रियसङ्गोष्ठी सुसम्पन्ना

श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य साहित्य-संस्कृतिपीठान्तर्गत-पुराणेतिहासविभागेन ‘दशमहाविद्यास्वरूपम्’ इति विषयमधिकृत्य मार्चमासस्य प्रथम-द्वितीय-दिनाङ्कयोः द्विदिवसीय-राष्ट्रियसङ्गोष्ठी समायोजिता। तत्र प्रथमे दिनाङ्के उद्घाटनसत्रे अध्यक्षरूपेण असमप्रान्तस्थ-कुमारभारस्करवर्मापुरातन‍-अध्ययनविश्वविद्यालयस्य कुलपतिः प्रो.प्रह्लादजोशी समागतोऽऽसीत्। सत्रेऽस्मिन् मुख्यातिथित्वेन श्रीमनोजकुमारद्विवेदी (IAS, Delhi) समुपस्थितोऽऽसीत्। कार्यक्रमस्य भिन्न-भिन्नसत्रे भिन्न-भिन्नाचार्येण सत्राध्यक्ष्यत्वं विशिष्टातिथित्वं सत्रसंयोजनञ्च निर्वाहितम्। कार्यक्रमेऽस्मिन् प्रो.रामसलाहीद्विवेदी-प्रो.मारकण्डेयनाथतिवारी- डॉ. कीर्तिकान्तमहोदयानां विशिष्टव्याख्यानं जातम्। सत्रे नैकैः प्रतिभागिभिः तथा च डॉ.विजयगुप्ता-डॉ.मोहनलालशर्मः-श्रीलेखराजसिंहः-डॉ.योगेशकुमारमिश्रेणापि शोधपत्रप्रवाचनं कृतम्। कार्यक्रमस्यास्य सम्पूर्तिसत्रे स्वामीपरानन्दतीर्थैः आध्यक्ष्यपदमलङ्कृतम्। अनेन दशमहाविद्याविषये अत्यन्तसारगर्भितं व्याख्यानं कृतम्। तन्त्रागमानुसारं दशमहाविद्या अलौकिका विद्या विद्यते। तेषामुपासनया अलौकिकं फलं समुपलभ्यते। अस्यां सङ्गोष्ठ्यां दशमहाविद्याविषये सम्यग्रूपेण प्रतिपादनं जातम्।

 बाह्याकाशे  अवशिष्टाः वर्धन्ते। परिहाराय अमेरिक्कीयसर्वकारः निजीयपरिषदः च।

  बहिराकाशदौत्यानां भागतया इदानीन्तनकालपर्यन्तं सहस्रशः अवशिष्टाः बहिराकाशे राशीकृताः सन्ति। एते कोटिशः धनानि व्ययीकृत्य भ्रमणपथे विन्यस्तेभ्यः उपग्रहेभ्यः बहिराकाशनिलयेभ्यः च भीषां जनयन्ति। सन्दर्भमिदं प्रत्यभिज्ञाय बाह्याकाशशुद्धिं दृढीकर्तुं नूतननियमान् आविष्कर्तुम् अमेरिक्केन प्रयत्नः आरब्धः।बाह्याकाशे राशीकृतानां अवशिष्टानां निवारणाय निजीयपरिषदः अमेरिक्कीयसर्वकारः च बृहद्रूपेण धननिक्षेपं कुर्वन्तः सन्ति।

 सर्वेभ्यः रोगेभ्यः प्रतिजैविकं न आवश्यकं, रोगलक्षणमनुसृत्य चिकित्सा आवश्यकी इति भारतीय भैषज्यदलम्। 

    आराष्ट्रं ज्वरः, कासः, श्वासकोशरोगाः च वर्धन्ते। सन्दर्भे अस्मिन् भारतीयभैषज्यदलेन नूतननिर्देशाः प्रकाशिताः। ज्वरस्य तथा अन्येषां वैराणुरोगाणां कृते निर्दिष्टमाणं प्रतिजैविकं त्याज्यम्। एतादृशरोगाणां लक्षणानुसृताः चिकित्साः दातव्याः इति भारतीयभैषज्यदलेन निर्देशः प्रदत्तः अस्ति।

 दिनद्वयसन्दर्शनाय राष्ट्रपतिः  केरलं प्राप्स्यति। 

अनन्तपुरी> दिनद्वयस्य सन्दर्शनाय राष्ट्रपतिः द्रौपदी मुर्मू १६तमे दिनाङ्के केरलं सम्प्राप्स्यति। राष्ट्रपतिपदप्राप्त्यनन्तरं मुर्मूवर्यायाः प्रथमं सन्दर्शनं भवत्येतत्। 

  मार्च्मासस्य २६ तमे दिनाङ्के कोच्चीं प्राप्यमाणा राष्ट्रपतिः 'ऐ एन् एस् द्रोणाचार्यं' सन्द्रक्ष्यति। १७ तमे दिनाङ्के अनन्तपुरीं गत्वा कुटुम्बश्री संस्थायाः २५ तमे संवत्सरीयोत्सवे भागं करिष्यति। ततः सायं सार्धत्रिवादने लक्षद्वीपं  गमिष्यति।

Saturday, March 4, 2023

 २०२२-२३ तमे सत्रस्य विद्यावारिधि(पी.एच.डी.) सत्रीयपाठ्यक्रमस्य शुभारम्भः

  श्रीलाल् बहादुरशास्त्री-राष्ट्रिय -संस्कृतविश्वविद्यालयस्य शोधविभागः प्रतिवर्षे विद्यावारिधिपाठ्यक्रमे पञ्जीकृत-शोधच्छात्राणां कृते षाण्मासिक-सत्रीयपाठ्यक्रमस्य आयोजनं करोति। अस्मिन् वर्षेऽपि भिन्नभिन्नविभागेषु पञ्जीकृतान् शोधच्छात्रान् शोधप्रविधिं शोधसर्वेक्षणं पाण्डुलिपिविज्ञानञ्चेत्यादि-विषयाणामवबोधनार्थं मार्चमासस्य प्रथमदिनाङ्के शोधविभागेन विद्यावारिधि(पी.एच.डी.) पाठ्यक्रमस्य उद्घाटनकार्यक्रमस्य आयोजनं कृतम्। कार्यक्रमेऽस्मिन् विश्वविद्यालयस्य श्रद्धेयकुलपतिः प्रो.मुरलीमनोहरपाठकः अध्यक्षपदमलङ्करोत्। विश्वविद्यालयस्य पूर्वकुलपतिः स्वनामधन्यः प्रो.रमेशकुमारपाण्डेयवर्यो विशिष्टातिथिरूपेण तत्र निर्देशनं कृतवान्। कार्यक्रमस्यास्य संयोजकः शोधविभागस्याध्यक्षः प्रो. शिवशङ्कर-मिश्रमहानुभावोऽऽसीत्। अस्मिन् उद्घाटनकार्यक्रमे विश्वविद्यालयस्य भिन्न-भिन्नविभागेषु पञ्जीकृताः शोधच्छात्राः समुपस्थिता आसन्। 

 केरलेषु तापमानं वर्धते।

कण्णूर्> केरलस्य बहुत्र स्थानेषु अत्युष्णः अनुभूयते। कण्णूर्, कासरगोड् इत्यादिषु उत्तरजनपदेषु दिनतापमानं ३ - ५ डिग्री सेल्षियस् पर्यन्तं वर्धिष्यते इति ऋतु विज्ञानीयविभागेन निगदितम्। गतदिने कण्णूरस्य कतिचित् स्थानेषु तापमानं ४२. १ डिग्री सेल्षियस् पर्यन्तमासीत्। 

  केरलस्य विविधजनपदेषु नदी वाप्यादयः शुष्कप्रायाः जाताः। वनस्थानेषु वनाग्निः व्याप्यते। ग्रीष्मकालवर्षाः अस्मिन् संवत्सरे न्यूनाः जाताः इत्येव कारणमिति अभिज्ञमतम्।

Friday, March 3, 2023

 ऊर्जरहितस्य कृत्रिममधुरस्य  गुरुतरप्रत्याघाताः सन्ति इति अध्ययनफलम्।

     सितायाः स्थाने उपयुज्यमानेषु कृत्रिममधुरेषु मुख्यो भवति एरित्रिट्टोल्। शून्य - ऊर्जोत्पन्नस्य (zero calorie ) एरित्रिट्टोलस्य दोषफलानि सन्ति इति अध्ययनानि व्यनक्ति। सितायाः स्थाने उपयुज्यमानम् उत्पन्नमिदं हृदयाघातः, पक्षाघातः इत्यादिषु स्वास्थ्यसमस्यासु च नयति। तथा अस्य उपयोगः मरणकाराणमपि भविष्यति इति अध्ययनफलानि सूचयन्ति। अमेरिक्कस्य क्लेव् लान्ट् क्लीनिक् लेर्णल् गवेषणकलालयस्थैः वैज्ञानिकैः एव अध्ययनमिदम् आयोजितम् ।

 उत्तरपूर्वीयराज्येषु भा ज पा प्रगतिः। 

नवदिल्ली> विधानसभानिर्वाचनानि सम्पन्नानां राज्यानां मतगणनाफले बहिरागते त्रिष्वपि राज्येषु भा ज पा सख्योपेतम्  एन् डि ए सख्यं प्रशासनपदं प्राप्स्यति। त्रिपुरा , नागालान्ट् राज्ययोः एन् डि ए सख्यं शासनानुवर्तनं प्राप्तम्। मेघालये अपि अधिकस्थानं लब्धेन एन् पि पि (National Peoples Party) नामकदलेन सह सख्याय भा ज पादलेन उद्यमः आरब्धः। अनेन राष्ट्रस्य उत्तरपूर्वीयक्षेत्रस्य अष्टसु राज्येष्वपि भा ज पादलस्य शासनपदप्राप्तिः लप्स्यते। 

  त्रिपुरायाम् आहत्य ६० मण्डलेषु ३२ मण्डलानि भा ज पादलेन प्राप्तानि। प्रतियोगिने सि पि एम् - कोण्ग्रस् सख्यदलाय केवलं १३ स्थानान्येव प्राप्तानि। नागलान्टे एन् डि ए सख्ययुक्ताय एन् डि पि पि दलेन २५ स्थानानि भा ज पादलेन १२ स्थानानि च प्राप्तानि। मेघालये तु न कोSपि दलः शासनाधिकारसंख्याकं स्थानं  न सम्प्राप तथापि एन् पि पि दलः भाजपादलेन सह शासनपदं प्राप्स्यति।

Thursday, March 2, 2023

 अनिलकोशस्य मूल्यम् अवर्धयत; सर्वत्र प्रतिषेधः। 

नवदिल्ली> सामान्यजनस्योपरि प्रहरं कृत्वा पाकेन्धनस्य मूल्यं पुनरपि केन्द्रसर्वकारेण वर्धापितम्। गार्हिकानिलकोशस्य मूल्यं ५० रूप्यकाणि वाणिज्यकोशस्य च ३५१ रूप्यकाणि च वर्धापितानि। 

  २०२२ तमे वर्षे चतुवारं गार्हिकेन्धनस्य मूल्यं वर्धापितमासीत्। आभारतं पाकेन्धनस्य मूल्यवर्धने प्रतिषेधकार्यक्रमाः आयोजिताः। अन्ताराष्ट्रविपण्यां असंस्कृततैलस्य मूल्यं नितरां न्यूनमित्यस्मात् पाकेन्धनस्य मूल्यवर्धनं निष्ठुरमिति सामान्यजनानां मतम्।

Wednesday, March 1, 2023

 आन्ध्राप्रदेशे हिन्दुधर्मप्रचारणाय संरक्षणाय च सर्वकारेण३००० मन्दिराणि निर्मीयन्ते। 

   अमरावती> आन्ध्राप्रदेशे सर्वासु जिल्लासु मन्दिरसान्निध्यं दृढीकर्तुं विपुलया रीत्या मन्दिरनिर्माणमारब्धमिति राज्यसर्वकारः। हिन्दुधर्मस्य संरक्षणं प्रचारणं च लक्ष्यीकृत्य एव प्रक्रमोऽयम्। तदर्थं मुख्यमन्त्रिणा वै एस् जगन् मोहन् रेड्डिणा निर्देशाः दत्ताः इति उपमुख्यमन्त्रिणा कोट्टु सत्यनारायणेन प्रतिवेदितम्। तिरुमला तिरुप्पति देवस्थानस्य श्रीवाणी ट्रस्ट् इत्यनेन मन्दिरनिर्माणार्थं दशलक्षं रूप्यकाणि प्रदत्तानि। १,३००  मन्दिराणां निर्माणं समारब्धम् । १,४६५ मन्दिराणि निर्माण-पट्टिकासु सन्निवेशितानि। अवशिष्टानां मन्दिराणां निर्माणं सन्नद्धसंघट्टनानां साहाय्येन पूर्तीकरिष्यन्ति।

 मुम्बै वाङ्डे क्रीडाङ्कणे सच्चिन् तेन्डुल्करस्य प्रतिमा संस्थाप्यते। विश्वचषकस्पर्धावेलायाम् अनाच्छादनं भविष्यति।

  क्रिक्कट् आराधकानां कृते क्रिक्कट् इतिहास इति प्रसिद्धस्य सच्चिन् तेन्डुल्करस्य प्रतिमा अनाच्छादनाय सज्जते। विख्याते वाङ्डे क्रीडाङकणे एव प्रतिमा संस्थाप्स्यते। मुम्बै क्रिक्कट् असोसियेषन् अध्यक्षेण अमोल्काणेन एव वार्तेयम् प्रतिवेदिता। २०१३ तमे संवत्सरे ओक्टोबर् मासे एकदिनविश्वचषक-स्पर्धायाः सन्दर्भे प्रतिमा अनाच्छादयितुं निश्चिता। इदंप्रथमतया एव भवति वाङ्डे क्रीडाङकणे प्रतिमायाः स्थापनम्।

 हरिण शाबकं लक्ष्यं कुर्वाणः लुब्धकः - समीपं प्रति हरिणिमाता- द्रष्टारः अद्भुतपरतन्त्राः।

    शत्रून् स्नेहयितुं विशालं मनः आवश्यकम्, तदपि आत्मजं हन्तुमुद्युक्तम् कश्चन लुब्धकं प्रति स्नेहयितुम्। तादृशरीत्या एकं वार्ताचित्रं प्रचलति सामाजिकमाध्यमेषु। मात्रा हरिण्या स्वस्य शाबकस्य हननाय आगतस्य लुब्धकस्य मनपरिवर्तनं  स्नेहेन साधिता।  अस्याः घटनायाः चलनचित्रखण्डः इदानीं सामाजिकमाध्यमेषु अधिकप्रसृतः वर्तते। 

     भारतस्य वनपालकेन सुशान्तनन्देन इदं दृश्यं सामाजिक-माध्यमेषु प्रसारितम्। वनप्रदेशे मृगयार्थम् आगतः कश्चित् पुरुषः दूरे एकं हरिणशाबकं दृष्ट्वा नालिकाशस्त्रं  शाबकस्योपरि लक्ष्यीकृतवान्। माता हरिणी भयेन ततः गमनं न कृतवती। किन्तु सधैर्यं लुब्धकस्य समीपं प्राप्तवती च। किमधिकं  हरिण्याः आगमनं दृष्ट्वा लुब्धकः स्तब्धः अभवत्। स्वस्य समीपे आगतायाः हरिण्याः दैन्ये नेत्रे दृष्ट्वा लुब्धकस्य हृदयं करुणापूरितम् अभवत्। सः वात्सल्येन हरिण्याः शिरसि संस्पृशत्। मृगयाविनोदात् अधिकं सुखं  मृगलालनेन लभते इति पादटिप्पणीसहितेन अयं चलनखण्ड: अनस्यूतं  प्रसार्यमाणः वर्तते।

 पाकिस्थानीयातङ्कवादबन्धः - मध्यप्रदेशे एकः निगृहीतः। 

इन्डोर्>  पाकिस्थानस्य ऐ एस् ऐ नामकगुप्तसंघेन तथा भीकरवादसंस्थाभिः सह सम्बन्धः अस्तीति निर्णीय सर्फरास् नामकः कश्चन युवकः इन्डोरस्य आरक्षकदलेन निगृहीतः। ऐ एन् ऐ संस्थायाः निर्देशानुसारं चन्दननगर आरक्षकस्थानक्षेत्रात् एषः निगृहीत इति मध्यप्रदेशस्य गृहमन्त्रिणा नरोत्तममिश्रवर्येण निगदितम्। 

  चीनः, होङ्कोङः, पाकिस्थानम् इत्येभ्यः राष्ट्रेभ्यः एतस्मै परिशीलनं लब्धः इति सूच्यते। आरक्षकैः परिपृच्छा अनुवर्तते।

Monday, February 27, 2023

 कोण्ग्रस् दलस्य परिपूर्णमेलनं सम्पन्नम्। 

रायपुरम्> सामाजिकनीतिविषये अभूतपूर्वं निर्णयं कृत्वा, विपक्षराजनैतिकदलानाम् ऐक्यविषये सुव्यक्तं राजनैतिकसन्देशं प्रकाश्य च छत्तीसगढस्य रायपुरे भारतदेशीयकोण्ग्रस् दलेन  आयोजितं दिनद्वयात्मकं ८५तमं परिपूर्णसम्मेलनम् समाप्तम्। 

 शासनपदमागमिष्यति चेत्  प्रतिदशसंवत्सरं आयोज्यमानेन जनसंख्यागणनेन सह सामाजिक-आर्थिक-जातिगणनमपि विधास्यति। ओ बि सि विभागाय सविशेषं मन्त्रालयं च प्रतिस्थास्यतीति दलस्य उद्घोषणं जातम्।

Sunday, February 26, 2023

 पाकिस्थानस्य उदग्रछायाग्राही भारतसीमाम् अलङ्घयत् - सीमासेनया गोलिकाप्रहरणेन निपातयत्।

 अनुज्ञां विना भारतं प्रति प्रवेष्टुं प्रयतमानस्य पाकिस्थानस्य उदग्रछायाग्राही  भारतस्य सीमाबलेन नालिकाशस्त्रेण निपातयत्। अद्य  प्रभाते २:११ वादने आसीत् सीमाबलानां प्रक्रमः। दूरनियन्त्रिता चार-उदग्रछायाग्राही चीनेन निर्मिता इत्यपि प्रत्यभिज्ञाता। पञ्चाबस्य अमृतसर जनपदस्य षाजतग्रामस्य समीपे आसीत् घटनेयं प्रवृत्ता।

 चरितं जनयति। तृतीयैः चन्द्रयात्रायै भारतं सज्जायते। विक्षेपः जूण् मासे भविष्यति।

   नवदिल्ली> तृतीयैः चन्द्रयात्रायै भारतं सज्जायते। 'जि एस् एल् वि मार्क् ३' आकाशबाणेन एव विक्षेपः। २०२३ जूण् मासे एव विक्षेपः भविष्यति इति ऐ एस् आर् ओ संस्थाध्यक्षेण उच्चते। विक्षेपः विजयं प्राप्तं चेत् चन्द्रोपरितले यानावतारणं कृतवतां गणे भारतं चतुर्थस्थानं प्राप्स्यते। अस्मिन् वारे अपि चन्द्रस्य दक्षिणध्रुवस्य समीपे वर्तमाने समतलप्रदेशे भविष्यति अवतारणम्। अनन्तरं 'रोवरः' उपरितले अवतीर्य अनुसन्धानं करिष्यति। चन्द्रस्य तापव्यत्ययः प्लास्मायाः सान्द्रता गुरुत्वाकर्षणं विकिरणं च अधिकृत्य भविष्यति अनुसन्धानम् ॥

 मेघालयः, नागलान्ट् राज्ययोः श्वः निर्वाचनम्। 

नवदिल्ली> मेघालयः, नागलान्ट् इत्येतयोः राज्ययोः  श्वः विधानसभानिर्वाचनं सम्पद्यते। ह्यः सघोषप्रचारणानि शान्तिपूर्णतया  समाप्तानि। सोमवासरे प्रभाते सप्तवादनतः चतुर्वादनपर्यन्तं मतदानप्रक्रिया भविष्यति। 

  मेघालयस्य ६० मण्डलेषु ५९ संख्याके श्वः निर्वाचनं भविष्यति। स्थानाशिनः देहवियोगात् एकस्य मण्डलस्य निर्वाचनं परिवर्तितम्। 

  नागलान्टे अपि षष्ठौ ५९ मण्डलेषु निर्वाचनं भविष्यति। एकस्मिन् मण्डले भा ज पा स्थानाशी प्रतियोगिराहित्येन निर्वाचितः आसीत्।

Saturday, February 25, 2023

 'नवशिक्षानीतिपरिप्रेक्ष्ये आत्मनिर्भरभारतम्' इतिविषयं समाधृत्यायोजिता सङ्गोष्ठी

  चराचरजगत्यस्मिन् पशुभ्यो भिन्नो मनुष्य इत्यस्य हेतुरस्ति शिक्षा। शिक्षाभावे विवेकहीनो मनुष्यः पशुवद्व्यवहरति। शास्त्रेषूक्तमप्यस्ति यत्– विद्याविहीनः पशुभिः समानः। भारतीयसमाजे तु प्राचीनकालादेव शिक्षायाः महत्त्वं सर्वत्र दरीदृश्यते। गतवर्षे भारतसर्वकारेण नवशिक्षानीति-२० सङ्कल्पितासीत्। तदनुसारेणैव भारतीयशिक्षाप्रणाल्यां भारतस्य गौरवभूता या प्राचीनविद्या अस्ति सा इदानीं छात्राणां पाठ्यक्रमे भविष्यतीति विचिन्त्यैव सर्वकारेण नवशिक्षानीति-२० निर्मितासीत्। नवशिक्षानीतिमधिकृत्य प्रायशः सर्वासु संस्थासु सङ्गोष्ठी, सम्मेलनम्, कार्यशाला इत्यादयः आयोजिता आसन् भवन्ति च। तथैव श्रीलालबहादुरशास्त्री-राष्ट्रिय-संस्कृतविश्वविद्यालयस्य शिक्षाशास्त्रविभागेन ‘आत्मनिर्भर भारतं राष्ट्रियशिक्षा-नीति-२०२० के परिप्रेक्ष्य में’ इतिविषयमधिकृत्य फरवरीमासस्य २३-२४तमे दिनाङ्कं यावत् द्विदिवसीयराष्ट्रियसङ्गोष्ठ्याः आयोजनं कृतमस्ति। अस्यां सङ्गोष्ठ्यां राष्ट्रस्य भिन्न-भिन्नप्रान्तेभ्यो नैके विषयविशेषज्ञाः आहूताः सन्ति। अस्यां सङ्गोष्ठ्यां ‘भारतीय ज्ञान परम्परा, कला एवं संस्कृति, कौशल विकास, उद्यमिता एवं प्रौद्योगिकी शिक्षा, नारी सशक्तिकरण, समतामूलक समावेसी शिक्षा, बहुविषयक/बहुभाषिक शिक्षा, पर्यावरण एवं सुस्थिर विकास, योगशिक्षा’ प्रभृत्युपविषयान्नधिकृत्य व्याख्यानानि शोधपत्रप्रस्तुतानि च सन्ति। अनया सङ्गोष्ठ्या छात्रेषु, शोधच्छात्रेषु, प्रतिभागिषु च भारतीयशिक्षाप्रणालीं नवशिक्षानीतिं प्रति च विशेषज्ञानस्य प्रवाहो भविष्यति, ते नवशिक्षानीत्यनुसारमेव उपाधिं प्राप्स्यन्ति, नवशिक्षानीतेः प्रचारं प्रसारं करिष्यन्ति, तद्विषयकभ्रान्तिञ्च विनश्यन्ति।

 सुभाषितेन छात्राः सन्तुष्टाः - शिक्षकाः कृतार्थाः ।

   केरलम् पालक्काट्> केरलराज्यस्तरीय- शैक्षिकानुसन्धान-संस्थया आयोजिते नवाध्यापकसंङ्गमे छात्रेभ्यः आदर्शकक्ष्या प्रचालिता। विशेषज्ञः शिक्षकः डा. सुनिल् कुमार: कक्ष्यां चालितवान्। सूचना तथा संचार प्रौद्योगिकी सुविधाम् उपयुज्य आसीत् कक्ष्या। "प्रथमवयसि दत्तं तोयमल्पं स्मरन्तः" इत्यारब्धं सुभाषितम्  आसीत् अध्ययनांशः।

क्लेशं विना सुमधुरेण सुभाषितानाम् अवगमनेन छात्राः अतीव सन्तुष्टाः अभवन्। एते 'एच् एच् मुण्डूर्' विद्यालयस्य छात्रा: आसन्।  अध्ययन-सुविधया कथं  कक्ष्या क्लेशं विना चालनीयम्  इति प्रदर्शनमेव कक्ष्यायाः लक्ष्यम् आसीत्। छात्राणां मधुरातिमधुरां प्रतिक्रियां दृष्ट्वा अध्यापकवृन्ताः सन्तुष्टाश्च॥

Thursday, February 23, 2023

 केरलेषु नवाध्यापकसङ्गमः समारब्धः।

    पालक्काट्> नवशिक्षकेभ्यः नूतनशिक्षाप्रणाल्याः परिचयनाय नवाध्यापकसङ्गमः इति नामिकाः शिल्पशालाः समरब्धाः। संस्कृतशिक्षकेभ्यः पालक्काट् जनपदे मुण्डूर् देशस्थे IRTC मध्ये आसीत् प्रशिक्षणम्। केरलराजयस्य विविधेभ्यः भागेभ्यः समागतानां संस्कृताध्यापकानां सङ्गमः भवति अत्र। अन्येषु विषयेषु अपि प्रशिक्षणं प्रचलत् अस्ति। संस्कृतसङ्गमस्य उद्घाटनं मुण्डूर् ग्रामाध्यक्षया सजिता महाभागया कृता। शिक्षाविचक्षणाः विजयन् वि पट्टाम्बी, वि श्रीकण्ठः, डो. सुनिलकुमारः प्रदीपः मधुसूदनप्रभृतयः च भागं स्वीकृतवन्तः। षट् दिवसपर्यन्तं शिबिरं २८ दिनाङ्के पूर्णः भविष्यति।

 जयपुरे भव्यतया समनुष्ठित: संस्कृत चलच्चित्रमहोत्सव:।


कालिदास: विश्वस्य सर्वश्रेष्ठ: शृङ्गारलेखक: इति ब्रूते दुष्यन्त श्रीधर:

टॉक शो इति सत्रे जाता संस्कृतचलच्चित्रस्यभविष्यविषये परिचर्चा  

यानमिति चलच्चित्रे दृष्टिपथमायातं संस्कृतस्यवैभवम्

यानमिति चलच्चित्रेऽन्तरिक्षस्योपलब्धि: वर्णिता 

यानमिति चलच्चित्रं रचितं मङ्गलयानस्य साफल्यमधिकृत्य रचितम्

शाकुन्तलमिति चलच्चित्रं गौरवपूर्णैतिह्यस्य गाथा

राजस्थानसंस्कृताकादम्या: प्रयासा: श्लघिता: दर्शकै:

 जयपुरम्> जयपुरे राजस्थानसंस्कृताकादम्या स्वतन्त्रताया: अमृतमहोत्सवम् उपलक्ष्य आनुष्ठितस्य अखिल-भारतीय-माघ-महोत्सवस्य अन्तर्गतं जयपुरस्य जैम सिनेमा इत्याख्ये चलच्चित्र-मन्दिरे गत-शनिरविवासरयो: फरवरी मासस्य अष्टादश-नवदश दिनाङ्कयो: रिफ फिल्म क्लब इत्यस्य सहयोगेन द्विदिवसीय: राष्ट्रिय-संस्कृत फिल्म फैस्टिवल इति संस्कृत-चलच्चित्र महोत्सव: परिपालित:। एतद् अन्तर्गतं प्रथमे दिवसे उद्घाटन-समारोहस्य अनन्तरं संस्कृतस्य आदि शंकराचार्य: इत्याख्यं चत्वारिंशद्वर्ष-पुराचीनं चलचित्रं, भगवदज्जुकमित्याख्यं प्रहसनपरं चलचित्रं च प्रदर्शितम्। तदनु द्वितीये दिवसे अभिज्ञानशाकुन्तलम् इति कालिदासीयं नाट्याधारितं शाकुन्तलम् इति शृङ्गारपरं चलचित्रं प्रदर्शितं येन खलु उपस्थितानां दर्शकानां मनांसि मन्त्र-मुग्धीकृतानि


एतदन्तर्गतं उभयोः दिनयो: संस्कृत चलच्चित्रस्य ऐतिह्यं भविष्यं चावलम्ब्य "टॉक शो" इति परिचर्चापि समायोजिता। तत्र हि प्रथमे दिवसे "संस्कृत सिनेमा: अतीत से वर्तमान तक" इति विषये परिचर्चा अनुष्ठिता। द्वितीये दिने च “संस्कृत सिनेमा : भविष्य के साथ संवाद” इत्याख्ये विषये परिचर्चा अभूत्।

Wednesday, February 22, 2023

 वातावरणव्यतिचलनम् चीनम् अतिरूक्षतया बाधिष्यते। तत्पश्चात् अमेरिक्केषु भारतेषु च प्रबाधिष्यते इति प्रतिवेदनम्।


   वातावरणव्यतिचलनेन दुरितमनुभूतेषु पञ्चाशत् राष्ट्राणां सूचिकासु चीनः अमेरिक्का भारतं च अन्तर्भविष्यन्ति इति अध्ययनफलानि सूचयन्ति। २०५० तमीये संवत्सराभ्यन्तरे एतानि मण्डलानि वातावरणप्रतिकूलावस्थां अभिमुखीकरिष्यन्ति इति एक्स् डि ऐ क्रोस् दिप्पेन्टन्सि इनिष्येट् इत्यनेन प्रकाशिते अध्ययनप्रतिवेदने सूचयति।

Tuesday, February 21, 2023

 वास्तुशास्त्रीयकार्यशालायाः शुभारम्भः

नवदेहलीस्थ -श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागेन २१ फरवरीतः ०३ मार्चं २०२३ तमं दिनाङ्कं यावत् “गोलपरिभाषा व लीलावती का क्षेत्रव्यवहार” इतिविषयमाधृत्य प्रवर्त्तितायाः एकादशदिवसीय-राष्ट्रियकार्यशालायाः उद्घाटनसत्रं २१ फरवरी तमे दिनाङ्के विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे समायोजितम्। अस्योद्घाटनसत्रस्य अध्यक्षाः विश्वविद्यालयस्य श्रद्धेयकुलपतयः प्रो.मुरलीमनोहरपाठकवर्याः आसन्। सत्रेऽस्मिन् मुख्यातिथिरूपेण विश्वविद्यालयस्य वास्तुशास्त्रविभागस्यैव पूर्वाचार्याः प्रो.ओङ्कारनाथचतुर्वेदीमहाभागाः समागताः आसन्। तत्र सारस्वतातिथिरूपेण केन्द्रीयसंस्कृतविश्वविद्यालयस्य भोपालपरिसरस्य आचार्याः प्रो. पी.वी.बी.सुब्रह्मण्यममहानुभावाः समुपस्थिताः आसन्। तथा च हरिद्वारस्थ-उत्तराखण्डसंस्कृतविश्वविद्यालयस्य पूर्वकुलपतयः श्रीलालबहादुरशास्त्रीराष्ट्रियसंस्कृतविश्वविद्यालयस्य वास्तुशास्त्रविभागाध्यक्षाः प्रो.देवीप्रसादत्रिपाठीवर्याणां सान्निध्यं प्राप्तम्। सत्रस्यास्य संयोजनं वास्तुशास्त्रविभागीयाचार्याः डॉ.अशोकथपलियालमहाभागैः कृतम्। सत्रेऽस्मिन् विश्वविद्यालयस्य भिन्न-भिन्नविभागस्याचार्याः, जिज्ञासवः, कार्यशालायाः प्रतिभागिनश्चोपस्थिताः आसन्। एषा कार्यशाला प्रतिदिनं भौतिकरूपेणैव विश्वविद्यालयस्य स्वर्णजयन्तीसदनस्य भूतलसभागारे यथासमयेन समायोजिता भविष्यति।

 युक्रैने जो बैडनस्य अप्रतीक्षितसन्दर्शनम्। 

५० कोटि डोलर् मूल्यस्य आयुधानि वाग्दत्तानि। 

कीव्> रूस् - युक्रैनयुद्धे संवत्सरैकं संप्राप्यमाणे युक्रैनदेशे अमेरिक्कीयः राष्ट्रपतेः जो बैडनस्य अप्रतीक्षितसन्दर्शनम्। ह्यः कीव् संप्राप्तः सः युक्रैनाय ५० कोटि डोलर् मूल्यस्य आयुधानि यू एस् राष्ट्रस्य अचञ्चलं सहयोगं च वाग्दानं कृतवान्। 

  २०२२ फेब्रुवरि २४ तमे दिनाङ्के आसीत् युक्रैने रष्यायाः अधिनिवेशः आरब्धः। ततः प्रथमतया एव बैडनस्य सन्दर्शनम्। चर्चानामनन्तरं युक्रेनस्य राष्ट्रपतिः व्लादिमिर् सेलन्स्कि इत्यनेन सह राजभवने वार्ताहरान् अभिसम्बोधितवान्।

Monday, February 20, 2023

 बोर्डर् - गवास्कर् चषकः भारतेन प्राप्तः। 

नवदिल्ली> बोर्डर् - गवास्कर् चषकाय सम्पन्ने  द्वितीये क्रिकेट निकषप्रतिद्वन्द्वे अपि भारतस्य उज्वलविजयः। प्रतिद्वन्दिनं आस्ट्रेलियां चतुर्णां द्वारकाणां विनष्टे भारतं पराजितवत्। अनुस्यूततया चतुर्वारमेव बोर्डर् - गवास्कर् चषकः भारतेन संरक्षितःस्वायत्तीकृतः च। 

 रवीन्द्रजडेजः आस्त्रेलियायाः सप्त कन्दुकताडकान् बहिर्नीत्वा भारतस्य विजयशिल्पी अभवत्। स एव श्रेष्ठक्रीडकः।

 मून्नार् पुनः अतिशैत्येषु पतितम्। तापमानम् -१°।

   केरलम्> मून्नारे अतिशैत्यम्। तापमानं-१° । अस्मिन् ऋतौ चतुर्थवारमेव मून्नार्देशः अतिशैत्येन ग्रसितः। शुक्रवासरे रात्रौ-१° अभवत्। सैलन्ट् वाली, चेण्डुमला, कन्निमला, ओ. डि. के . चोक्कनाड्, लक्काड् प्रदेशेषु हिमपातः अधिकः अभवत्। तपमानम् च-१° अभवत्। विंशति संवत्सराभ्यन्तरे प्रथमतया एव फेब्रुवरि मासे तापमानम् एवंरीत्या अतिन्यूनमभवत् ।

 पाटलपुष्पवसन्ताय जयपुरं सुसज्जम्।

    प्रणयसुगन्धं प्रसार्य पाटलपुष्पप्रदर्शिनी राजस्थाने जयपुरे सुसज्जा अस्ति। जयपुरे सञ्चारीणाम् अतीव प्रियं भवति जयपुरस्य पाटलपुष्पप्रदर्शिनी।प्रतिसंवत्सरं फेब्रुवरि मासे एव प्रदर्शिनी समायोज्यते। फेब्रुवरि २६ दिनाङ्कात् आरभ्य सिट्टि पार्क् मध्ये समायोजितायां ४८ तमां पाटलपुष्पप्रदर्शिन्यां नानाविधानां ५०० पाटलपुष्पवैविध्यानां प्रदर्शनं भविष्यति। पुष्पोत्सवेऽस्मिन् चित्ररचनास्पर्धा, राजस्थानीनृत्तं इत्यादयः कार्यक्रमाः अपि भविष्यन्ति।

Sunday, February 19, 2023

 केरले विद्यालयेषु ६००० अध्यापकपदानि अधिकतया निर्णीतानि। 

अनन्तपुरी> केरले बहुकालं यावत् साक्षमं प्रतीक्षमाणः विद्यालयेषु पदनिर्णयः साक्षात्कृतः। ५९०६ शिक्षकपदानि ९९ शिक्षकेतरपदानि च अधिकतया भवेयुरिति शैक्षिकविभागेन निर्णीतम्। आहत्य ६००५ पदानां आवश्यकतापरिपत्रं वित्तमन्त्रालयं समर्पितमिति शिक्षामन्त्रिणा वि शिवन्कुट्टिवर्येण निगदितम्।

  आराज्यं २३१३ विद्यालयेषु एव अधिकपदानि निर्णीतानि। तेषु ११०६ सर्वकारीयविद्यालयाः १२०७ आर्थिकसाहाय्यविद्यालयाः (Aided) च सन्ति।

 त्रिपुरे मतदानं ८८%।

अगर्तला> त्रिपुरराज्ये गुरुवासरे सम्पन्ने  विधानसभानिर्वाचने प्रतिशतं ८८ मतदायकाः स्वाधिकारं विनियुक्तवन्तः इति निर्वाचनायोगेन स्पष्टीकृतम्। राज्येषु ६० विधानसभामण्डलेषु आसीत् निर्वाचनम्। बहुषु मण्डलेषु रात्रौ नववादनपर्यन्तं मतदानप्रक्रिया दीर्घिता। राज्यस्य केषुचित् स्थानेषु अक्रमघटनाः आपन्नाः। मार्च् द्वितीयदिनाङ्के मतगणना भविष्यति।

Saturday, February 18, 2023

 कूपात् नूतनमीनः प्रत्यभिज्ञातः।


केरलम्> पत्तनंतिट्टा जनपदे मल्लप्पल्ली प्रदीप् तम्पी इति नामकस्य कूपात् एव मीनः प्रत्यभिज्ञातः। २०२० डिसम्बर् मासस्य प्रथमदिने एव मीनः उपलब्धः। केरलस्य मत्स्य-समुद्रानुसन्धानविश्वविद्यालयस्य वैज्ञानिकाः अस्य 'होराग्लानिस् पोपुली' इति वैज्ञानिकनाम दत्तम्। राष्ट्रे इतः पर्यन्तं १८ भूगर्भमीनविभेदाः एवं प्रत्यभिज्ञातेषु सन्ति। तेषु १२ विभेदानाम् उपलब्धिः केरलराज्यतः भवति। १९४८ तमे कोट्टयं जनपदात् लब्धः 'होराग्लानिस् कृष्णयि' भवति भारतराष्ट्रात् प्रत्यभिज्ञातेषु प्रथमः मीनः। अस्य सोदरविभेदः भवति 'होराग्लानिस् पोपुली'। अस्य मीनस्य नयने न स्तः किन्तु संवेदनक्षमतायुक्ताः श्मश्रवः सन्ति। त्वक् सुतार्यः इत्यनेन अन्तरिकावयवाः द्रष्टुं शक्यन्ते। ३१ मिल्लीमीट्टर् दीर्घयक्तः भवति अयम्। अनुसन्धानमधिकृत्य 'वेर्टिब्रेट् सुवोलजी' इति अनुसन्धान-पत्रिकायाम् अनुसन्धान परिणामं   प्रकाशितम् अस्ति। 

 गुजराते पतिताः गोलशिलाखण्डाः अपूर्वाः इति गवेषकाः।


अहम्मदाबादः> गुजरातराज्यस्य बनस्कन्धजनपदे ग्रामद्वये गतवर्षे आगस्टमासस्य १७तमे दिनाङ्के पतिताः गोलशिलाखण्डाः असाधारणाः इति गोलशास्त्रविचक्षणैः प्रत्यभिज्ञातम्। तेषां गोलशिलाखण्डानां बुधग्रहेण सह सादृश्यमप्यस्तीति गवेषकैः उक्तम्। तेषामनुसन्धानं ग्रहपरिणामधिकृत्य विज्ञाने सहायकं भविष्यतीति अनुमीयते। 

  रावेल् रन्तीला नामकयोः ग्रामयोः प्रदेशेषु एव गोलशिलाखण्डाः आकाशान्निपतिताः। अहम्मदाबादस्थे भूतविज्ञानीयगवेषणशालायां [Physical Research Laboratory] एते खण्डाः संशोधिताः आसन्। अस्मिन् संशोधने 'ओब्रैट्' विभागे अन्तर्भूताः शिलाखण़्डाः एते इति दृढीकृतम्।

बि बि सि संस्थायाः आयः गणनायां न दृश्यते। कानिचन धनविनिमयेषु करः न दत्तवन्तः । 

नवदिल्ली> बि बि सि संस्थासु त्वरितान्वेषणं कृत्वा अनन्तरम् आयकरसंस्थायाः अध्यक्ष: वदति यत् बि बि सि संस्थायाः प्रमाणितः आयः तथा तेषां प्रवर्तनानि च न सन्तुलितानि इति ।  सर्वेक्षणे ईदृशी असन्तुलिता वित्तलेखगणाना विविधेषु प्रवर्तनेषु दृश्यते इति आयकर-विभागस्य वृत्तपत्र विज्ञप्त्यां दृश्यते।

Friday, February 17, 2023

 महाशिवरात्रिमहोत्सवे आतिथेयत्वं वोढुं इषयोगकेन्द्रम् सज्जते।


  कोयम्पत्तूर्> अस्मिन् संवत्सरीये महाशिवरात्रिमहोत्सवे आतिथेयत्वं वोढुं इषयोगकेन्द्रम् सज्जते। सम्पूर्णरात्रिम् अनुवर्तमानः अयं उत्सवः फेब्रुवरि १८ दिनाङके सायङ्काले षट्वादनात् समारभ्य आगामिदिने षट्वादनपर्यन्तं सद्गुरोः सान्निध्ये अनुवर्तते। महोत्सवकार्यक्रमे राष्ट्रपतिः द्रौपदी मुर्मू भागं स्वीकरिष्यति। राष्ट्रपतेः सन्दर्शनं पुरस्कृत्य सुरक्षाक्रमीकरणानि आयोजितानि सन्ति।

Thursday, February 16, 2023

 उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् क्षमं टाङ्क् ५७ लिट्टर् तैलेन्धनेन पूरितम् । वितरणकेन्द्रं पिहितम्।

  नवदिल्ली> मध्यप्रदेशस्य उच्चन्यायालयाधीशस्य कार् यानस्य ५० लिट्टर् संभरणतशक्तिमितम् इन्धन'टाङ्क्' ५७ लिट्टर् तैलेन पूरितम्। वितरणकेन्द्रं पिहितम्। जबलपुरस्य सिट्टी फ्युवल्स् नाम केन्द्रं भवति इदम्। 

   न्यायाधीशस्य तैलवितरण-केन्द्रागमनसमये याने अल्पं तैलमासीत्। यानचालकः तैलसंभरण्यः पूर्णपूरणाय निर्दोशो दत्तवान्। कर्मकरः तैलस्य पूरणानन्तरं ५७ लिट्टर् इन्धनं पूरितम् इति प्रदर्शितं देयकं दत्तवान्। ५० लिट्टर् इन्धनक्षमतामितं भरणी ५७ लिट्टर् इन्धनेन पूरितम् इति ज्ञात्वा न्यायाधीशः स्तब्धः अभवत्। विना विलम्बं तैलेन्धन-वितरणकेन्द्रं पिहितं च।

 इक्कटोरियल् गिनिय देशे 'मार् बर्ग्' वैराणुः। सप्तजनानां मृत्युः।


  इक्कटोरियल् गिनिय देशे 'मार् बर्ग्' वैराणुबाधया सप्त जनानां मृत्युः अभवत्। स्वास्थ्यमन्त्रिणा मितोह ओन्डो अये कब इत्याख्येन वार्तामेलने वार्तामिमां प्राकाशयत्। एकः प्रन्तः गमनागमनाभ्यां रुद्धः। एबोल वैराणोः कुले जातः भवति मार्बर्गः इति। जनुवरि ७ दिनाडाकतः फेब्रुवरि ७ दिलङ्कपर्यन्तं भवति सप्तातानां  मृत्युः।

Wednesday, February 15, 2023

 पाकिस्थाने आर्थिकीसमस्या कठिना। इन्धनमूल्यं पुनः वर्धिष्यते।

 आर्थिकसमस्यास्यायां पतितं पाकिस्थानराष्ट्रं समस्यामिमां तर्तुं इन्धनमूल्यं वर्धयितुं निश्चिनोति। फेब्रुवरिमासस्य षोडशदिनाङ्कादारभ्य 

एकलिट्टर् पेर्ट्रोल्तैलस्य डीसल् तैलस्य च मूल्यं ३५ रूप्यकाणि वर्धिष्यन्ति। पेट्रोल् तैलस्य १२. ८% तथा डीसल् तैलस्य १ २ .५ % इति क्रमेण मूल्यं वर्धिष्येते इति अधिकारिणा प्रोक्तम्।

Tuesday, February 14, 2023

 आयव्ययपत्रसम्मेलनस्य प्रथमचरणं परिसमाप्तम्। 

नवदिल्ली> भारतजनसंसदः आयव्ययपत्रसम्मेलनस्य प्रथमचरणं सोमवासरे समाप्तम्। द्वितीयचरणं मार्च् २३ तमे दिनाङ्के आरभ्य एप्रिल् षष्ठे दिनाङ्के समाप्स्यते। 

  गौतम अदानेः संस्थानाम् आर्थिकव्यवहारेषु 'जे पि सि' अथवा उच्चतमन्यायालयस्य पर्यवेक्षणे सविशेषसमित्याः अन्वीक्षणमावश्यकम् उन्नीय विपक्षसंघेन बहुवारं संसद्वयेSपि सभाकार्यक्रमाः स्तम्भिताः आसन्।

Monday, February 13, 2023

 कानडस्य आकाशमण्डले अज्ञातपेटिका।

   वाषिङ्टण्> गतदिने अलास्कायाः व्योमनि संदृष्टम् अज्ञातवस्तु अग्निबाणेन विच्छित्यानन्तरं कानडस्य व्योमनि संदृष्टाम् अज्ञातपेटिकामपि अमेरिक्कस्य युद्धविमानेन विच्छेदितम्। यु एस् - कानडा संयुक्तदौत्यस्य भागतया एफ् - २२ नाम युद्धविमानात् प्रक्षिप्तः ए ऐम् ९एक्स् अग्निबाणः पेटिकां चिच्छेद। लघुदण्डगोलरूपा पेटिका कानडा - यु एस् सीमातः १६० कि. मि . दूरे अपतत्।

 दिल्ली - मुम्बई 'एक्स्प्रस्' वीथेः प्रथमसोपानम् उद्घाटितम्। 

दौसा [राजस्थानं]> दिल्लीतः मुम्बई पर्यन्तं निर्माणमारब्धस्य  'एक्स्प्रस्' वीथेः २४६ कि मी दैर्घ्ययुक्तं  प्रथमसोपानं राजस्थानस्य दौसायां प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटितम्। अनेन सह अन्यासां तिस्राणां परियोजनानां शिलान्यासमपि तेन कृतम्। 

  राजवीथयः, रेल् मार्गः, महानौकापत्तनं, वैद्यकलालयः इत्यादिषु क्षेत्रेषु सर्वकारस्य राशिनिक्षेपः उद्योगानां आपणिकानां च शक्तिवर्धनाय सहायकं भवतीति प्रधानमन्त्रिणा उक्तम्। 

  निर्माणस्य पूर्तीकरणेन  भारतस्य दीर्घतमम् अतिवेगमार्गो भविष्यति १३८६ कि मी दीर्घयुक्तं  दिल्ली - मुम्बई 'एक्स्प्रस्' वीथिः। एकलक्षं कोटि रूप्यकाण्येव प्रतीक्षितः व्ययः। दिल्लीतः मुम्बई पर्यन्तं सञ्चारसमयः १२ होरारूपेण न्यूनीकरिष्यति। इदानीं २४ होराः आवश्यकाः। तथा च जयपुरं - दिल्ली मार्गः ५ होरातः ३  होरादीर्घयुक्तो भविष्यति।

Sunday, February 12, 2023

वायुमलिनीकरणस्य आधिक्यप्रदेशेषु जनेभ्यः विषादरोगसाध्यता अधिका।

 वाषिङ्टण्> वायुमलिनीकरणेन जायमानाः स्वास्थ्यसमस्याः इदानीन्तनकाले सर्वसाधारणाः एव। वायुमलिनीकरणं जलमलिनीकरणं च नानाप्रकारेण शरीरस्वास्थ्यस्य हानिं जनयति। वायुमलिनीकरणेन श्वाससम्बन्धिरोगाः प्रवर्धन्ते। मलिनीकृतवायुश्वसनेन विषादरोगसाध्यता अपि प्रवर्धते इति अध्ययनानि सूचयन्ति।

 तुर्कि-सिरिया भूकम्पः - तिरोभूतस्य भारतीयस्य मृतदेहः अधिगतः।

अन्ये सर्वे भारतीयाः  सुरक्षिताः।

अङ्कारा > तुर्कि-सिरियादेशयोः सीमाप्रदेशे दुरापन्ने भूकम्पे तिरोभूतस्य भारतीययुवकस्य मृतदेहः भवनावशिष्टेभ्यः शनिवासरे  अधिगतः। उत्तराखण्डराज्यस्थे पौरी जनपदनिवासी विजयकुमारगौडः  एव तुर्कीदेशे मृत्युवशं गतः। 

   विजयकुमारगौडस्य मुखं व्रणितमित्यतः अभिज्ञातुमशक्यमासीत्। तस्य हस्ते 'टाटू'रूपेण मुद्रितम् 'ओम्' इत्यक्षरमेव तं प्रत्यभिज्ञातुं सहायकं वर्तितम्। बङ्गलुरु आस्थानत्वेन विद्यमानायाः संस्थायाः कार्यकर्ता  विजयः उद्योगसम्बन्धितया  तुर्कीं प्राप्तवान् आसीत्। आगामिदिने एव तस्य भौतिकशरीरं दिल्लीद्वारा स्वप्रदेशं नेष्यति। 

  भूकम्पबाधितप्रदेशे वर्तिताः अन्ये दश भारतीयाः सुरक्षिताः इति विदेशकार्यमन्त्रालयेन निगदितम्।

Saturday, February 11, 2023

 तुर्की-सिरिया भूकम्पः - मरणानि २३,००० अतीतानि। रक्षाप्रवर्तनानि दुष्करेण अनुवर्तन्ते। 

गासियेन्टेप्> तुर्की, सिरिया राष्ट्रयोः सीमाप्रदेशेषु सोमवासरे दुरापन्ने भूकम्पे मृत्युभूतानां संख्या २३,००० अतीता। ये रक्षां प्राप्तवन्तः ते अतिशैत्यात् रक्षां प्राप्तुं अतिकष्टं सहन्ते। रक्षाप्रवर्तनान्यपि दुष्करेण अनुवर्तन्ते। 

   वीथयः शिथिलाः, विद्युत्सम्पर्काः न पुनःस्थापिताः, अत्यतिन्यूनं तापमानम् इत्यादिभिः कारणैः  दुरन्तस्थानं प्राप्तुं रक्षासंघाः अतिकष्टमनुभवन्ति।

 सूर्यस्य उत्तरभागे चक्र-चलनम्। वैज्ञानिकाः स्तब्धाः।

  वाषिङ्टण्> सूर्योपरितलात् कश्चित् भागः विघटितः। अनन्तरम् उत्तरध्रुवभागे चक्रवातरूपेण  भ्रमणं करोति। कथम् एवम् आपन्नम् इति ज्ञातुं वैज्ञानिकाः प्रयासं कुर्वन्तः सन्ति। अमेरिक्कस्य बाह्याकाश-अनुसन्धान संस्थायाः 'नासायाः' जयिंस् वेब् दूरदशिनी द्वारा सूर्यस्य इयं विशेषघटना प्रतिवेदिता। घटनेयं भूमिं बाधते वा इति वैज्ञानिकाः चिन्तयन्तः सन्ति।

भारते ५९ लक्षं टण् लिथियलोहस्य आगारः संलब्धः।

श्रीनगरम्> विद्युत्याननिर्माणाय प्रयतमानाय भारताय सन्तोषं जनयन् भारते इदं प्रथमतया लिथियलोहस्य आगारः प्रत्यभिज्ञातः। काश्मीरस्य सलाल हैमना इति देशे भवति लिथियस्य आगारः। विद्युत्कोशस्य निर्माणाय अवश्यं वस्तु भवति लिथियम्। ५.९ टण् लोहागारः प्रत्यभिज्ञातः इत्यस्ति प्रतिवेदनम्।