OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, December 31, 2023

 तिरुवैराणिक्कुलं देवालयस्य आर्द्रा-महोत्सवः जनुवरिमासस्य ६-दिनाङ्के सम्पूर्णः भविष्यति।

   कोच्ची> माङ्गल्यदेवता इति प्रसिद्धायाः तिरुवैराणिक्कुलं  देशास्य श्रीपार्वतीदेव्याः आलयस्य संवत्सरीयः द्वारेद्घाटन-महोत्सवः जनुवरिमासस्य षष्ठे दिनाङ्के सम्पूर्णः भविष्यति। आर्द्रामहोत्सवस्य अनुबन्धतया भवति अयम् उत्सवः। आलुवानगरस्य तथा कालट्याः च मध्यभागे विद्यमानः प्रदेशः भवति अयम्। संवत्सरे केवलं एकवारम् आलय- दर्शनद्वारम् उद्‌घाट्य अनन्तरं द्वादशदिनपर्यन्तं पिधानं नास्ति इति आस्य आलयस्य विशेषता।

   कन्यकानां यूनां च शीघ्रमाङ्गल्य-प्राप्तये अत्रत्याः देव्याः  उपसनम् उत्तममिति प्रथा अस्ति। दर्शनेच्छुभ्यः  'वेर्च्वल् क्यू' सुविधा सज्जिताअस्ति। 
अन्तर्जालसूत्रम् - https://www.thiruvairanikkulamtemple.org/


 पाक्किस्थाने सामान्यनिर्वाचने इम्रान् खानस्य नामनिर्देशपत्रिका निरस्ता।

    लाहोर्> २०२४ संवत्सरीये सामान्य-निर्वाचनस्पर्धायां भागं स्वीकर्तुं समर्पिता नामनिर्देशपत्रिका निर्वाचनसमित्या निरस्ता। २०२४ तमे संवत्सरे फेब्रुवरिमासस्य अष्टमे दिने पाक्किस्थाने निर्वाचनं भविष्यति। भ्रष्टाचारप्रकरणे नियमप्रक्रमाः अभिमुखीकुर्वन् अस्ति अयमिति हेतुना एव अस्य निर्वाचननामनिर्देशपत्रिका निरस्ता इति पाक्किस्थानस्य निर्वाचनसमित्या आवेदिता।

Saturday, December 30, 2023

 'अयोध्याधाम' रयिल्वे निलयः ६ वन्देभारतं रेल्यानं २ अमृतभारतं रेल्यानं च प्रधानमन्त्रिणा राष्ट्राय समर्पितम्। 

 उत्तरप्रदेशस्थः नवीकृतः अयोध्याधामः रेल् निलयः प्रधानमन्त्रिणा नरेद्रमोदिना राष्ट्राय समर्पितः। ६ वन्देभारत -रेल्यानाय २ अमृतभारत- रेल्यानाय च प्रधानमन्त्रिणा ध्वजादेशः कृतः। राज्यपालः अनन्दी पट्टेलः, मुख्यमन्त्री योगी अदित्यनाथः च रेल्पथमन्त्री अश्विनी वैष्णवः च उद्घाटनकर्मस्य साक्षिणौ आस्ताम्।

 केरले द्वौ नूतनमन्त्रिणौ शपथवाचनं कृतवन्तौ।

गणेशकुमाराय गमनागमनं ; रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणं च।

रामचन्द्रन् कटन्नप्पल्ली [वामतः], के बि गणेशकुमारश्च राज्यपालस्य समक्षे शपथं कुर्वतः। 

 

अनन्तपुरी>  केरलस्य मन्त्रिसभां प्रति नूतनौ द्वौ मन्त्रिणौ शपथवाचनं कृत्वा प्रवेशमकुरुताम्। के बि गणेशकुमारः, रामचन्द्रन् कटन्नप्पल्लि इत्येतावेव नूतनमन्त्रिणौ। 

  मुख्यमन्त्रिणः पिणरायि विजयस्य अन्येषां मन्त्रिणां च सान्निध्ये राज्यपालः आरिफ् मुहम्मद खानः शपथवाचनं कारितवान्।  वर्तमानमन्त्रिणोः आन्टणि राजु, अहमद देवर्कोविल् इत्यनयोः पूर्वनिश्चितं स्थानत्यागमेव नूतनमन्त्रिणोः मन्त्रिसभाप्रवेशस्य हेतुः। 

 के बि गणेशकुमाराय गमनागमनविभागः रामचन्द्रन् कटन्नप्पल्लि वर्याय पञ्जीकरणविभागश्च लभते।

 सूक्ष्मपलास्तिकं मृद्गुणान् कथं परिवर्तयति इत्यवबोधाय निर्मितबुद्धिः सक्षमः भवति इति वैज्ञानिकाः।

     सूक्ष्मपलास्तिकं मृदः गुणान् कथं परिवर्तयति इति ज्ञातुं निर्मितबुद्धिः सक्षमः भवति इति कोरिया विश्वविद्यालयस्थाः वैज्ञानिकाः अभिप्रयन्ति। यन्त्रबोधनवृत्तयः (Mechine learning Algorithms) विध्यादेशं कृत्वा, तदुपयुज्य सूक्ष्मपलास्तिकं कथं मृद् गुणेषु परिवर्तनं करोति इति अवगन्तुं शक्यते। मृदि अन्तर्लीनस्य सूक्ष्मपलास्तिकस्य परिमाणः , प्रकृतिः,आकारः इत्यादयः बहवः हेतवः एव मृद्परिवर्तनस्य कारणानि भवन्ति।

 युद्धविरुद्धकवितापारायणं - रूसीयकवेः सप्तवर्षाणां कारागारदण्डः। 

मोस्को> युक्रैने रष्याया‌ः अधिनिवेशं विमर्श्य कवितां विरच्य पारायणं कृतवान् आर्ट्यों कमर्दीन् नामकः रूसीयकविः सप्तवर्षाणां कारागारदण्डाय विहितः। विमर्शकान् निश्शब्दीकर्तुं पुतिनप्रशासनेन विधायमानेषु कठिनप्रक्रमेषु अन्तिमं भवत्येतत्। 

  गतगुरुवासरे मोस्कोस्थ 'ट्वर्स्कोयि' जनपदनीतिपीठेन आसीदयं दण्डनीतिः। २०२२ फेब्रुवरिमासतः गतमासपर्यन्तं युक्रैनयुद्धविमर्शप्रकरणेषु १९,८४७ जनाः निगृहीताः। ७९४ जनानामुपरि दण्डनीयापराधाः विहिताश्च।

 दिनेनैकेन केरलराज्यं संद्रष्टुं शक्यते। हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः।

    केरलस्य पर्यटनक्षेत्रे नूतनम् अनुभवं दातुं हेलि टूरिसं परियोजनया सह केरलपर्यटनविभागः सज्जते। केरलराज्यसन्दर्शनाय आगतेभ्यः सन्दर्शकेभ्यः अतिद्रुतं राज्यस्य विविधभागान् संप्राप्य मनोहराणि आकाशदृश्यानि आस्वादयितुम् एव हेलि टूरिसं (heli tourism) परियोजना समायोजिता इति पर्यटनविभागमन्त्रिणा पि ए मुहम्मद् रियासेन निवेदितम्। परियोजनायाः समारम्भः दिसंबर् मासस्य त्रिंशत्तमे दिनाङ्के नेटुम्बाश्शेरिदेशे भविष्यति। दिनेनैकेन जलाशय - समुद्रतट-गिरिप्रदेशयुक्तस्य केरलस्य मनोहरभूप्रकृतेः आस्वादनाय परियोजनेयं प्रयोजकीभविष्यति।

Friday, December 29, 2023

 खत्तरे  अष्टानां भूतपूर्वनाविकानां मृत्युदण्डः   निरस्तः। 

भारतस्य नयतन्त्रविजयः इत्युद्घोषः। 

नवदिल्ली> खत्तरराष्ट्रे तद्देशीयसर्वकारेण मृत्युदण्डाय विहितानाम् अष्टानां भूतपूर्वनाविकानां भारतीयानां समाश्वासः। तेषां मृत्युदण्डः निरस्त इति भारतीयविदेशकार्यमन्त्रालयेन निगदितम्। 

   भारतीयनौसेनायाः सेवानिवृत्तेषु  अष्टभारतीयेषु खत्तरस्य कस्यांश्चित् निजीयसंस्थायां कर्म कुर्वत्सु देशविरोधप्रवर्तनकारणेन   २०२२ ओगस्टमासे निगृहीताः कारागारे बद्धाश्चासन्। ओक्टोबरमासे उपधानन्तरं मृत्युदण्डाय विहिताश्च। एनं विरुध्य समर्पितायाम् अभियाचिकायामेव अधुना आश्वासविधिः अजायत। विधेः पूर्णरूपं न बहिरागतम्। 

  भारतस्य प्रधानमन्त्री नरेन्द्रमोदी दुबाय् देशे सम्पन्ने 'कोप् - २८' उच्चशिखरसम्मेलने खत्तरस्य  अधिकारिणा शैख् शमीम् बिन् हमद् महाशयेन सह विधत्ते अभिमुखे भारतीयनाविकानां प्रकरणमुन्नीतवान् इति श्रूयते स्म। अतः भारतस्य नयतन्त्रविजयः भवत्येतदिति अभिज्ञाः वदन्ति।

Thursday, December 28, 2023

 ओस्ट्रेलियायाम् झंझावातेन सह अतिवृष्टिः। नवजनाः मृताः।

रक्षाप्रवर्तने निरताः रक्षिपुरुषाः।

      क्विन्स्लाण्ड्> क्रिस्तुमस् दिने ओस्ट्रेलियायां दुरापन्नेन झंझावातेन अतिवृष्टिहेतुना च मृतानां संख्या नव अभवत्। त्रिदिनानि यावत् अनुवर्तितायाः वृष्टेः इदानीं शमनमभवत् तथापि सङ्कटानां पूर्णपरिहारः न अभवत्। अपघातस्थितिः  इदानीमपि अनुवर्तते इति गोल्ट् कोस्ट् नगराधिपेन आवेदितम्। गतदिनत्रयं यावत् झंझावातहेतुना वैद्युतिविच्छेदः अभवत् इति कारणेन लक्षाधिकानि गृहाणि अन्धकारे पतितानि आसन्।

Tuesday, December 26, 2023

 मुख्यवक्तारूपेण डॉ. वीरेंद्रवर्य: कर्मयोगे एवं सन्यासविषये गीताज्ञानयज्ञसमारोहं सम्बोधितवान्

संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं गीताज्ञानयज्ञसमारोह: सञ्जायते

-वार्ताहर:-कुलदीपमैन्दोला। पंजाब्।

    संस्कृतप्रचाराय प्रसाराय च अहर्निशं संस्कृतसम्भाषणेन जनजागरणं कारयन्ती संस्कृतभारती अधुना स्थाने स्थाने सम्भाषणाय शिबिरं सञ्चालनं च विभिन्नशास्त्राध्ययनं व्याख्यानं च समायोजयति । क्रमेस्मिन् संस्कृतभारतीपंजाबप्रांतस्य संयुक्ततत्वाधाने शिवमंदिर-अर्बन-स्टेट-फेस1 इत्यस्मिन् स्थले 24 दिसम्बरत: 31 दिसम्बरपर्यन्तं आयोज्यमाने गीताज्ञानयज्ञसमारोहस्य तृतीये दिवसे डॉ.ओमानमहोदयेन (जिल्लासम्पर्कप्रमुखपटियालात:)

 आदित्य एल् आँण्  गम्भीरपदं प्रविश्यति। प्रभामण्डलप्रवेशस्य निम्नगणना समारब्धा।

   भारतस्य प्रथमसौरयोजना इति प्रसिद्धा आदित्य एल् आँण् इत्यख्यायाः सूर्यप्रभामण्डलप्रवेशस्य अनुकूलसमयः समागतः। तदर्थं निम्नगणना समारब्धा इति इसरो द्वारा न्यवेदिता। भूतलात् १५ लक्षं किलोमीट्टर् दूरं प्राप्य लग्राञ्च् इति बिन्दौ भ्रमणपथस्य समीपं वर्तते आदित्य एल् आँण् । सूर्यस्य समीपवर्ती इति निर्णीतः बिन्दुः भवति लग्राञ्च्। विना विलम्बं लग्राञ्च् इति प्रभामण्डलं प्रवेष्टुं शक्यते इति ऐ एस् आर् ओ अधिकारिणा प्रबुध्यते। २०२४ तमे जनुवरि ६ दिनाङ्के श्रमः सफलं भविष्यति इति ऐ एस् आर् ओ  अधिकारिणः अवदन्।

Monday, December 25, 2023

 मलिनीकरणम् अतिरूक्षमभवत्। नवदिल्ल्यां सर्वकारेण याननियन्त्रणम् आनीतम्।

    वायुप्रदूषणेन सह शिशिरकालमपि आगते अवसरेऽस्मिन् श्वासोच्छ्वासाय महान् सम्मर्दमनुभवति भारतस्य राजधानी नवदिल्ली। वायुगुणसूचकाङ्कः (एयर् क्वालिट्टि इन्टेक्स् ) ४०० बिन्दुः यावत् वर्धिते सन्दर्भेऽस्मिन् यानानाम् उपरि नियन्त्रणं दापयित्वा मलिनीकरणमानं लघूकर्तुं परिश्रमं करोति सर्वकारः। तदर्थं दिल्ली एन् सि आर् मण्डलेषु बि एस्३ पेट्रोल्तैल यानानां बि एस् ४ डीसल्तैलयानानां च नियन्त्रणम् आनीतम्।

Sunday, December 24, 2023

 भारतमहासमुद्रे पण्यमहानौका आक्रमिता।

दुबाय्> भारतमहासमुद्रे पण्यमहानौका ड्रोण् द्वारा आक्रमिता। जीवापायः न अभवत्। शनिवासरे आसीत् आक्रमणम्। नौकायै क्षतिः अभवत्। नौका इस्रायेलेन सम्बद्धः भवति इति आवेदनम् अस्ति। भारतस्य वारावल् तीरतः २०० नोट्टिक् मैल् दूरे दक्षिणपश्चिम भागे आसीत् आक्रमणम्॥

Saturday, December 23, 2023

 भारतस्य गणतन्त्रदिनोत्सवे फ्रञ्च्देशस्य राष्ट्रपतिः विशिष्टातिथिः भविष्यति।

 

 नवदिल्ली> भारतस्य २०२४ तमसंवत्सरीये गणतन्त्रदिनोत्सवे फ्रञ्च्देशस्य राष्ट्रपतिः इम्मानुवल् मक्रोण् विशिष्टातिथिः भविष्यति। भारतस्य प्रधानमन्त्रिणः नरेन्द्रमोदिनः आमन्त्रणं फ्रञ्च्देशस्य राष्ट्रपातिना स्वीकृतमिति विदेशकार्यमन्त्रालयेन आवेदितम्। 

 दिल्ल्यां बालभारती पब्लिक् स्कूल् मध्ये अन्ताराष्ट्रियायाः गीताजयन्त्यः अवसरे गीताश्लोकपाठस्पर्धा समनुष्ठिता

वार्ताहरः - पुरुषोत्तमशर्मा

     नवदिल्ली>अन्ताराष्ट्रियायाः गीताजयन्त्यवसरे नवदिल्ल्या:  सर गङ्गाराम चिकित्सालय-मार्गस्थेन बालभारती पब्लिक स्कूल इत्याख्येन प्रशासनेतरेण विद्यालयेन छात्राणां कृते श्रीमद् भगवद्गीताया: केषाञ्चन प्रचितानां श्लोकानां पाठस्य स्पर्धा  समायोजिता। अस्यां श्लोक-पाठ-स्पर्धायां सर्वेषां कक्षाणां सर्वे  रुचिमन्त: छात्रा: प्रतिभागिनश्च भागं  भजितुं  स्वतन्त्रा: अवर्तन्त। एतस्यां श्लोकपाठस्पर्धायां दिल्लीशिक्षानिदेशालयद्वारा निर्दिष्टानां भगवद्गीताया: कतिपय-प्रचितानामेव श्लोकानां पाठ: विधेय: आसीत्। अथ चास्यां श्लोक-पाठ-स्पर्धायां  षष्ठीकक्षा-त: दशमी कक्षा-पर्यन्तं  सार्ध-शता-धिकै: छात्रै: सक्रिया प्रतिभागिता विहिता।   एतस्मिन् कार्यक्रमे एकत: यत्र छात्रै: न  केवलं गीताया:  श्लोका:   कण्ठस्थीकृता:   तत्रैव विद्यालय-परिसरे सर्वै:  शिक्षकै: छात्रै: कर्मकरैश्चापि आध्यात्मिक-वातावरणस्य अनुभव:  कारितः।गीताजयन्त्युत्सव-श्लोक-पाठ-स्पर्धा कार्यक्रमस्य  सञ्चालनमपि  छात्रा: एव निरवहन्।

Thursday, December 21, 2023

 राष्ट्रिय कायिकपुरस्काराः प्रख्यापिताः।

सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां 'खेल् रत्न' पुरस्कारः, इ भास्कराय 'द्रोणाचार्य', मुहम्मद षमी, एम् अर्जुनः इत्यादिभ्यो अर्जुनपुरस्कारश्च। 

नवदिल्ली> भारतस्य देशीय कायिकपुरस्काराः उद्घोषिताः। राष्ट्रस्य परमोन्नतपुरस्कारः मेजर् ध्यान्चन्द्  'खेल् रत्न' नामकः पुरुषविभागस्य बाड्मिन्टण् युगलक्रीडकाभ्यां सात्विक साय् राजः, चिराग शेट्टी इत्येताभ्यां लभते। 

  श्रेष्ठपरिशीलकाय दीयमानः द्रोणाचार्यपुरस्कारः 'कबडि' क्रीडापरिशीलकाय इ भास्कराय दीयते। उत्तमक्रीडकेभ्यः दीयमानाय  अर्जुनपुरस्काराय अस्मिन् वर्षे २६ क्रीडकाः अर्हा‌ः भवन्ति। तेषु भारतस्य  क्रिकट् क्रीडकः मुहम्मद षमी, दीर्घप्लुतकः केरलीयः एम् श्रीशङ्करः च अन्तर्भवतः। 

  जनवरी ९ दिनाङ्के राष्ट्रपतिभवने आयोज्यमाने समारोहे पुरस्काराः सम्मानिष्यन्ते।

 दण्डनीतिनियमाः परिष्कृताः।

    नवदिल्ली> नूतनाः दण्डनीतिनियमाः प्रबलाः जाताः। नूतन नियमानुसारं जनसञ्चयेन कृतायां हत्यायां मृत्युदण्डः विहितः। तथा एव देश-द्रोहनियमः अपि पिधानीकृतः इति विधानसभायां विधेयकस्य  अवतारणं कुर्वन् अमितशाहः अवदत्। अयं नियमः पूर्वं ब्रिट्टीष् प्रशासकैः प्रस्तुतः आसीत्। नियमोऽयं महात्मागान्धी बालगंगाधरतिलकः सरदार वल्लभाई पट्टेलादीन् देशद्रोहापराधम् आरेप्य कारागृहे पिधातुं बिट्टीश्  अधिकारिणा  निर्मितः आसीत् इत्यपि अमित शाहः उक्तवान्।

Wednesday, December 20, 2023

 चीने भूकम्पः - १२६ मरणानि। 

बीजिङ्> चीनराष्ट्रस्य उत्तरपश्चिमीयपर्वतसानुषु सोमवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १२६ जनाः मृत्युमुपगताः। ५३० जनाः आहताः। १. ५५लक्षं भवनानि विशीर्णानि। अतिशैत्ये विनष्टवासाः जनाः अतिकठिनं क्लेशमनुभवन्ति। 

 भूकम्पमापिन्यां ६. २ तीव्रतामङ्कितः भूकम्पः गान्सु , चिङ् हायि इत्येतयोः क्षेत्रयोरेव सञ्जातः।

मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य  हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा  द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्

उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति।

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्डम्।


     विश्वविद्यालयानुदानायोगस्य अन्तर्गतं  मालवीय-मिशन-शिक्षक -प्रशिक्षण-केन्द्रस्य  हेमवतीनन्दनगढ़वालविश्वविद्यालय-श्रीनगर -गढ़वाल-उत्तराखंडद्वारा  द्वितीयप्रशिक्षणकार्यक्रम: प्रारभत्। कार्यक्रमेस्मिन्  दक्षिणत: एवं पूर्वोत्तरराज्यस्य  शिक्षका:  प्रशिक्षणं प्राप्स्यन्ति।

     भारतसर्वकारेण कार्यान्वितस्य दूरदर्शीनवीनशिक्षानीतेः विविधपक्षेषु केन्द्रितः द्वितीयः पञ्चदशदिवसीयः कार्यक्रमः उत्तराखण्डस्य श्रीनगरगढ़वालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण २०२३ तमस्य वर्षस्य दिसम्बरमासस्य १८ दिनाङ्कात् आरब्धः अस्ति। यस्मिन् उच्चशिक्षाक्षेत्रे सेवां कुर्वन्तः १० राज्येभ्यः शिक्षकप्रतिभागिनः प्रशिक्षणं गृह्णन्ति। एतानि राज्यानि सन्ति – उत्तराखण्डः, उत्तरप्रदेशः, उड़ीसा, महाराष्ट्रः, मध्यप्रदेशः, राजस्थानः, त्रिपुरा, कर्नाटकः, तमिलनाडुः, हरियाणा च ।

अस्मिन् अवसरे विश्वविद्यालयस्य कुलपतिः प्राध्यापिका अन्नपूर्णा नौटियालः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण आयोजिते अस्मिन् द्वितीये कार्यक्रमे दक्षिणपूर्वोत्तरराज्येभ्यः अपि बहुसंख्याकाः प्रतिभागिनः भागं गृह्णन्ति। तदर्थं सा केन्द्रस्य सम्पूर्णं आयोजनसमित्याः सर्वेभ्यः सहभागिभ्यः च शुभकामनाम् अयच्छत् ।

     सा पुनः अवदत् यत् अस्माकं विश्वविद्यालयस्य मालवीयमिशन-शिक्षक-प्रशिक्षणकेन्द्रं अद्यैव स्वस्य द्वितीय: प्रशिक्षणकार्यक्रम: 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः इति अन्तर्जालमाध्यमेन  संचालयति। सर्वकारस्य अस्य महत्त्वाकांक्षिणः उपक्रमस्य लाभं प्रतिभागिनः अन्तर्जालमाध्यमेन प्राप्तुं शक्नुवन्ति।

    उल्लेखनीयं यत् उच्चशिक्षणसंस्थासु कार्यं कुर्वन्तः शिक्षकाः नूतनशिक्षानीतेः सूक्ष्मतां अवगन्तुं देशस्य १११ मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्राणां माध्यमेन यूजीसीद्वारा प्रशिक्षणकार्यक्रमाणाम् आयोजनं भारतसर्वकारस्य महत्त्वाकांक्षी उपक्रमः अस्ति। अस्य अन्तर्गतं गढवालविश्वविद्यालयस्य मालवीयमिशनशिक्षकप्रशिक्षणकेन्द्रेण उच्चशिक्षायाः विभिन्नविषयेषु प्रशिक्षणकार्यक्रमाः अपि निरन्तररूपेण आयोजिताः सन्ति।

        अस्य केन्द्रस्य निदेशकः प्रो. इन्दुपाण्डेयखण्डूरी इत्यनया उक्तं यत् अस्माकं केन्द्रं नेप २०२० इत्यस्य विभिन्नपक्षेषु भाषणं दातुं देशस्य सर्वेभ्यः विद्वान् वक्तारः आमन्त्रयित्वा शिक्षकाणां कृते प्रशिक्षणस्य नूतनानि आयामानि स्थापयिष्यति। सा सूचितवती यत् वर्तमानकार्यक्रमस्य आयोजनं 'नेप २०२० अभिमुखीकरणसंवेदनकार्यक्रमः' इति शीर्षकेण क्रियते। अस्य अन्तर्गतं भारतीयज्ञानव्यवस्था, शैक्षणिकनेतृत्वशासनं तथा प्रबन्धनम्, कौशलविकासः, छात्रविविधता तथा समावेशीशिक्षा, सूचना तथा प्रौद्योगिकीसञ्चारः, अनुसन्धानविकासः, उच्चशिक्षा तथा समाजः तथा समग्रं बहुविषयकशिक्षा इत्यादिषु विविधपक्षेषु शिक्षका: प्रशिक्षिताः भविष्यन्ति। प्रतिदिनं सायं ३ तः ६ वादनपर्यन्तं द्वौ ऑनलाइन-सत्रौ भविष्यतः। कार्यक्रमस्य अन्ते शिक्षकाणां बहुविकल्पप्रश्नाः उत्तराणि च दत्त्वा अपि मूल्याङ्कनं भविष्यति। एतेषां सर्वेषां प्रक्रियाणां फलस्वरूपम् अस्य प्रशिक्षणकार्यक्रमस्य प्रमाणपत्रं केन्द्रेण निरन्तरं उपस्थितानां शिक्षकाणां कृते दीयते । एतेन प्रकारेण शिक्षकाः अस्य केन्द्रस्य माध्यमेन नूतनशक्त्या नवीनक्रियाकलापैः च सम्बद्धाः भविष्यन्ति इति सा अवदत्।

Saturday, December 16, 2023

 केरलराज्ये पुनरपि कोविड् वैराणुः। 

    तिरुवनन्तपुरम्> कोष़िकोट् जनपदे ७७ वयस्कः कुमारन् नाम वृद्धः एव कोविड् वैराणुबाधया मृतः। कतिपयदिनात् पूर्वं कण्णूर् जनपदे ८० वयस्कः मृतः आसीत्। अणुबाधायाः अनन्तरं १८ मासपर्यन्तं सारस्कोव् नाम अयं वैराणुः मनुष्यस्य श्वासकोशे तिष्ठति इति नेच्चर् इम्यूणोलजि जेर्णल् मध्ये अनुसन्धानम् एकं प्रकाशितं वर्तते। वर्षद्वयम् अपि अस्य वैराणोः जीवप्रभावः मनुष्यस्य श्वासकोशेषु भविष्यति इति फ्ञ्च् देशीयाः वैज्ञानिकाः तेषाम् अनुसन्धान-प्रतिवेदने वदन्ति।

Friday, December 15, 2023

 संसदि द्वयोर्युवकयोः अक्रमोद्यमः।

 सुरक्षाप्रकरणे जागरणव्यतियानमिति विमर्शः।

पञ्च जनाः निगृहीताः। 

नवदिल्ली>  २२ संवत्सरात् पूर्वं भारतीयसंसदि दुरापन्नं भीकराक्रमणमनुस्मृत्य गतदिने पुनरपि युवयोः अतिक्रमप्रवेशः। नूतनसंसद्मन्दिरस्य लोकसभायाः सन्दर्शकप्रकोष्ठात् द्वौ युवकौ सभागारं प्रति उत्क्रमप्रवेशमकुरुताम्। तयोरेकः सदस्यानामासन्दानाम् उपरिष्ठात् सभानाथस्य आसनं लक्ष्यीकृत्य उत्प्लावितवान्। अपरः वर्णोपेतवातकं प्रसार्य आशङ्काजनकमन्तरीक्षम् असृजत्। 

  अक्रमिणौ युवकौ सदस्यैः परिगृहीतौ। उत्तरप्रदेशीयः सागर शर्मा मैसुरु स्वदेशीयः मनोरञ्जन् गौडः च एताविति परं निर्णीतम्। ततः संसदः बहिश्च एतत्संघाङ्गाः त्रयोSपि आरक्षकैः निगृहीताः। 

  संसदः अन्तः सुरक्षायां महान् जागरणव्यतियानमभवदिति विपक्षदलीयैः नेतृभिः उक्तम्।

Wednesday, December 13, 2023

 गासीयाः जनाः दुर्भिक्षामनुभवन्ति। 


गासा> यत्र संयुक्तराष्ट्रसंघटनस्य साहाय्यानि प्राप्तानि तस्मिन् दक्षिणगासानगरे अपि इस्रयेलस्य आक्रमणे तीव्रे गासीयाः जनाः अतिकठिनं दौर्भिक्षामनुभवन्ति। गासाक्षेत्रे सर्वत्र भोज्यदारिद्र्यम् अतितीव्रमस्ति। 

  "इस्रयेलः प्रथमं बोम्बक्षेपणद्वारा गासाममारयत्। इदानीं दौर्भिक्षया मारयति। अस्माकमपत्यानि भोज्याय वीथिषु भिक्षाटनं कुर्वन्ति।" षडपत्यानां पितुः अबुखलीलः इत्यस्य परिदेवनान्येतानि। गासाप्रान्ते अवशिष्टेषु जनेषु अर्धांशः खाद्यदारिद्र्यमनुभवन्तः इति यू एन् संस्थायाः भोज्यपरियोजनाविभागेन निगदितम् च। 

  लोके सर्वत्र इस्रयेलेन कुर्वन्तं युद्धं समापयितुं प्रक्रमाः करणीयाः इत्यर्थयित्वा बहुजनप्रक्षोभाः प्रचलन्तः सन्ति।

 भजन् लाल शर्मा  राजस्थानस्य मुख्यमन्त्री।

नवदिल्ली> सप्ताहाधिकं यावत् दीर्घितानां चर्चानाम् उपवेशनानामनन्तरं राजस्थानराज्ये अपि मुख्यमन्त्री निर्णीतः। इदंप्रथमतया विधानसदस्यरूपेण चितः भजन् लाल शर्मा राजस्थास्य मुख्यमन्त्री भविष्यति। पूर्वं द्विवारं मुख्यमन्त्रिणी अभूतायाः वसुन्धरा राजसिन्ध्ये इत्यस्याः सान्निध्ये केन्द्रप्रशासनस्य निरीक्षकस्य रक्षामन्त्रिणः राजनाथसिंहस्य नेतृत्वे सम्पन्ने उपवेशने आसीदयं निर्णयः। दिल्यां भा ज पा कार्यालये आसीदुपवेशनम्। 

  राजस्थाने द्वौ उपमुख्यमन्त्रिणावपि निर्णीतौ। दियाकुमारी नामिका जयपुरं राजभवनस्य राजकुमारी , तथा प्रेम चन्द्र बट्वः च उपमुख्यमन्त्रिणौ।

Sunday, December 10, 2023

प्रधानमन्त्रिणा उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतम्।

तृतीयदशकम् उत्तराखण्डस्य दशकम्- श्रीनरेन्द्रमोदी

सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्

दिल्ली-देहरादूनयोः अन्तरं सार्धद्वयघण्टां यावत् न्यूनीकरिष्यते

वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

  प्रधानमंत्री श्री नरेन्द्रमोदी देहरादूने "उत्तराखण्ड- वैश्विकनिवेशकशिखरसम्मेलनम् 2023" इत्यस्य उद्घाटनं कृतवान्। प्रधानमन्त्री तत्रैव प्रदर्शन्याम् आगतवान्, भूमिभङ्गप्राचीरस्य अपि अनावरणं कृतवान्। प्रधानमन्त्री देवभूमिः उत्तराखण्डे भवितुं प्रसन्नतां प्रकटयन् शताब्दे: तृतीयदशकं उत्तराखण्डस्य दशकम् इत्यस्मिन् विषये स्वस्य वचनं स्मरणं कृतवान्। सः अवदत् यत् एतत् वचनं स्थले एव सत्यं भवति इति सन्तोषस्य विषयः। सिल्क्यारायां श्रमिकाणां सुरक्षिततया उद्धाराय राज्यसर्वकारस्य प्रशंसाम् अकरोत्।

राजमार्गस्य समान्तरतया व्याजं शुल्कसमाहरणद्वारम्।

     गुजरात् राज्ये राजमार्गस्य समान्तरतया व्याजरूपेण यातायातशुल्कस्य समाहरणाय शुल्कसमाहरणद्वारं स्थापितम्। अस्य द्वारस्य साहाय्येन इतःपर्यन्तं ७५ कोटि रूप्यकाणि समाहृतानि। सर्धैकसंवत्सरं यावत् इदं शुल्कसमाहरणं द्वारेऽस्मिन् प्रचलितम् आसीत्। अहम्मदाबाद्- मण्डावि राजमार्गे एन् एच् ८ए इत्यत्र आसीत् इदं व्याजद्वारम्। विष्येऽस्मिन् आरक्षकैः अन्यायाचरणपत्रं पञ्चीकृतम् ॥

Friday, December 8, 2023

 भारतस्य तेजस् नाम युद्धविमानं वाञ्छन्ति विदेशराष्ट्राणि।

      भारतस्य स्वदेशीयं युद्धविमानं तेजस् इत्यस्य क्रयणाय कानिचन विदेशराष्ट्राणि वाञ्छन्ति। नैजीरिय, फीलिपिन्स्, अर्जन्टीन, ईजिप्त् इत्येते चत्वारि राष्ट्राणि विमानं क्रेतुं वाञ्छन्ति इति भारतं प्रति अवदन्। हिन्दूस्थान् एयरोनोट्टिक्स इत्यस्य अध्यक्षेण सि बि अनन्तकृष्णः इत्याख्येन इयं वार्ता प्रतिवेदिता॥

Thursday, December 7, 2023

 विद्यालयछात्रेभ्यः संस्कृतधिषणावृत्ति परीक्षा।

   अनन्तपुरी केरळम्> केरळेषु विद्यालयछात्रेभ्यः संस्कृत- धिषणावृत्तिपरीक्षा डिसंबर् मासस्य ११, १२ दिनाङ्कयोः प्रचालयिष्यते। प्रथमकक्ष्यातः दशमकक्ष्या पर्यन्तं छात्राः परीक्षायां भागं स्वीकरिष्यन्ति। प्रथमकक्ष्यातः सप्तमकक्ष्यापर्यन्तं छात्राणां मूल्यनिर्णयानन्तरम् प्रति शैक्षिकोपजिल्लायाम् इति क्रमेण धिषणावृत्तिः दास्यति। अष्टमकक्ष्यातः दशमकक्ष्यापर्यन्तं छात्रेभ्यः प्रतिशैक्षिकजिल्लायां धिषणावृत्तिः दास्यति।

 लष्करभीकरः हन्स्ल अद्न नामकः निहतः। 

कराची> जम्मु काशमीरस्थे उधंपुरे २०१५ बि एस् एफ् वाहनव्यूहं प्रति  कृतस्य आक्रमणस्य सूत्रधारः हन्स्ल अद्न नामकः पाकिस्थाने अज्ञातस्य भुषुण्डिप्रहारेण निहतः इति सूच्यते। 

  मुम्बई भीकराक्रमणस्य आसूत्रकः लष्कर् नेता हाफिस् सयीद् इत्यस्य अनुयायी भवत्येषः। अस्मिन् वर्षे पाकिस्थाने दुरूहावस्थायां हतः १२तमः भीकरः भवति  हन्स्ल अद्नः। उधंपुरे आक्रमणेन द्वौ बि एस् एफ् भटौ मृत्युं प्राप्तवन्तौ आस्ताम्।

Tuesday, December 5, 2023

 मिग्जैं चक्रवातस्य दुष्प्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। 

नक्रेण मार्गायते मार्गः

   चेन्नै> मिग्जौं चक्रवातस्य दुष्प्रप्रभावेन चेन्नैमध्ये वृष्टिः अनुवर्तते। जलोपप्लवेन चत्वारः जनाः मृताः। मार्गाः जलपूरिताः। नक्रादयः जलजीविनः वीथिषु निमज्जितेषु मार्गेषु विचरन्तः सन्ति। सर्वकारेण जनेभ्यः घटनां सूचयित्वा जाग्रतानिर्देशः प्रख्यापितः।  रेल् वायुमार्गाः अपि पिधानी कृताः सन्ति।

Monday, December 4, 2023

 भूमेः अधः महासमुद्रम्। भूमेः अपेक्षया त्रिगुणितं जलम् इति वैज्ञानिकाः।

   भूमेः बाह्यकवचे समुद्रमेकमस्ति इति वैज्ञानिकैः संदृष्टम्। धरातलात् ४०० अर्धक्रोशात् अधः स्थितेषु रिङ्वुडैट् नाम शिलासमुच्चयेषु एव समुद्रः संदृष्टः। यथा स्प्रोञ्चः ( sponge) जलसंभरणं करोति तथैव जलसंभरणं कर्तुं रिङ्वुडैट् नाम शिलासमुच्चयः प्रभवति। एतस्मिन् शिलासमुच्चये प्रतिशतं १% जलम् अस्ति चेत् भूमौ विद्यमानेषु सर्वसमुद्रेषु संदृष्टस्य जलापेक्षया त्रिगुणितं परिमाणं जलं तत्र भविष्यति इति वैज्ञानिकाः प्रवदन्ति।

Sunday, December 3, 2023

 प्रलयदुरितं समाप्तम्। मणालिदेशे हिमपातः समारब्धः।

हिमस्नाने - मणाली

   हिमाचलप्रदेशे प्रसिद्धे विनोदपर्यटनकेन्द्रे मणालीदेशे पुनः हिमपातः समारब्धः। राज्ये विनोदपर्यटनक्षेत्रं सम्पन्नं भविष्यति इति प्रत्याशायां वर्तन्ते अधिकारिणः। अस्मिन् संवत्सरे दुरापन्ने प्रलयदुरिते षिंला, कुलू, मणाली इत्यादीनि हिमाचलप्रदेशस्थानि विनोदपर्यटनकेन्द्राणि भञ्जितानि आसन्। विनोदपर्यटनक्षेत्रमपि सङ्कटे पतितमासीत्। शैत्यकालपर्यटने समारब्धे अस्मिन् सन्दर्भे पूर्वावस्थायाः प्रगतिः भविष्यति इति अधिकारिभिः प्रतीक्ष्यते।

 जगदीशचन्द्रबोसस्य जन्मदिवसोपलक्ष्ये 

विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनम्॥ 

-वार्ताहर:-कुलदीपमैन्दोला। कोटद्वारम्।

     महावैज्ञानिकस्य जगदीशचन्द्रबोसस्य जन्मदिवसावसरे रितेशशर्मासरस्वतीविद्यामंदिरे जानकीनगरे कण्वनगरीकोटद्वारे अन्तर्विद्यालये विज्ञानप्रदर्शनीप्रतियोगिताया: आयोजनं सञ्जातम्। कार्यक्रमस्य उद्घाटने विद्यालयस्य उपप्राचार्य: अनिलकोटनाला निर्णायक: एवं विशेषातिथि:, राजकीय-स्नातकोत्तर-महाविद्यालयस्य भौतिकीसहायक: प्राध्यापक: डॉ.डी.एस.चौहान:, रसायनविज्ञानस्य सहायक: प्राध्यापक: डॉ० सुरेशकुमार:, जीवविज्ञानस्य प्रवक्ता मनीषमधवाल: च दीपं प्रज्ज्वाल्य सरस्वतीमातुः पुरतः पुष्पार्पणं कृतवन्त:। 

   विद्यालयस्य विज्ञान-प्रौद्योगिकीविभागस्य अध्यक्षः राहुलभाटिया इत्यनेन उक्तं यत् कार्यक्रमस्य आयोजनं कनिष्ठ-वरिष्ठयोः वर्ग: कृतम् आसीत्, प्रत्येकस्मिन् खण्डे छात्रै: कार्यरतपरियोजना अकार्यशीलपरियोजना च प्रदर्शिता। सः अवदत् यत् अस्मिन् अन्तर्विद्यालयविज्ञानप्रदर्शनस्पर्धायां नगरस्य १५ विद्यालयाः भागं गृहीतवन्तः। प्रत्येकं सहभागी छात्रः नवीनतायाः नूतनप्रौद्योगिक्याः च आधारेण नवीनविज्ञानप्रतिमानं परियोजना च प्रदर्शितवान्। 

   वरिष्ठवर्गस्य कार्यशील-आदर्श-परियोजना-प्रतियोगितायां यथाक्रमं -> ज्ञानभारती- जनता-विद्यालय:, आर्य-कन्या-इण्टर-कॉलेज् , श्री सिद्धबली-पब्लिक-स्कूल् च प्रथम द्वितीय तृतीयस्थानानि प्राप्तवन्तः। कनिष्ठवर्गे कार्यशीलादर्श-परियोजना-प्रतियोगितायां ज्ञानभारती -पब्लिक-स्कूल् प्रथमस्थानं, श्रीसिद्धबलीपब्लिकस्कूल् द्वितीयस्थानं तथा ज्ञानभारती-पब्लिक-स्कूल्  तृतीयस्थानं च प्राप्तवन्त: । 


    कार्यपरियोजनाया: प्रदर्शनीप्रतियोगितायां श्री गुरुरामरायपब्लिकस्कूल् इति दलं कनिष्ठवर्गे प्रथम: च द्वितीय: एवं डी-ए-वी-पब्लिक्-स्कूल् दलमिति तृतीय: च आसन् । वरिष्ठवर्गस्य कार्यप्रारूपे एवं प्रदर्शनीप्रतियोगितायां ज्ञानभारतीपब्लिकस्कूल इति प्रथम:, श्री गुरुरामराय: द्वितीय: तथा डी-ए-वी-पब्लिक-स्कूल् इति तृतीय: आसन् । एतदतिरिक्तं सर्वेभ्यः विजेतृभ्यः सहभागिभ्यः च छात्रेभ्यः प्रमाणपत्राणि पुरस्काराणि च प्रदत्तानि। अवसरेस्मिन् रोहितबलोदी, संगीता रावत:, राजनकुमारशर्मा, गौरव: ब्रोकोटी, भूपेन्द्रसिंह:, राकेशचमोली, अनिलभटनागर:, श्रुतिमैन्दोला, संगीता कुकशाल:, सरोजनेगी, मोहनसिंह:, शिवरामबडोला, मधुबाला नौटियाल: आदय: उपस्थिता: आसन् ।

 संसदः शैत्यकालसम्मेलनं श्वः आरप्स्यते। 

नवदिल्ली> भारतीयसंसदः शैत्यकालसम्मेलनं श्वः आरभ्य डिसम्बरस्य २२ तम दिनाङ्के समाप्स्यति। १९ दिनेषु १५ उपवेशनानि स्युः। 

  इस्रयेल - पालस्तीनविषये भारतस्य यथातथमतमधिकृत्य संसदि चर्चा आवश्यकी इति ह्यः सम्पन्ने सर्वदलीयोपवेशने विपक्षीयनेतृभिः अर्थितम्। सर्वकारेण आयोज्यमानस्य नूतनदण्डनीति-प्रमाणनियमस्य हिन्दीनामकरणं कृतमिति दक्षिणराज्यानि विरुध्य विवेचनमिति च तैरुक्तम्। संसदीयनियमान्तर्गतेभ्यः चर्चेभ्यः  सन्नद्ध इति सर्वकारेण निगदितम्।

 सर्वदलीयोपवेशने रक्षामन्त्री राजनाथसिंहः आध्यक्ष्यमावहत्।

Friday, December 1, 2023

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति। कुलपतिः सी जी विजयकुमारः।

-डॉ.दिनेश चौबे, उज्जयिनी 

 योगेन आरोग्यस्य तथा आध्यात्मिक्या: चेतनाया: विकासो भवति इति कुलपतिः सी जी विजयकुमारः। उज्जयिनीस्थस्य महर्षिपाणिनि संस्कृतवैदिकविश्वविद्यालयस्य योगविभागेन आयोजितस्या: सप्तदिवसीया: योगचिकित्साकार्यशालायाम् अध्यक्षभाषणं कुर्वन्नासीत् अयं महोहदयः। महोदयेन अपि च उक्तं यत् योगाभ्यासेन सह नैतिकमूल्यानां समायोजनेन योगाभ्यासस्य प्रभाव:  तीव्रगत्या भवति एवञ्च साधकस्य सम्पूर्णस्य व्यक्तित्वस्य विकासो जायते। 

  कार्यक्रमस्य मुख्यवक्ता वरिष्ठयोगविशेषज्ञ: श्रीरामशबीझा महोदयः आसीत्। योगचिकित्साया: प्रभावस्य विषये विस्तारेण सूचितं महोदयेन योगाभ्यासचिकित्सा-पद्धतया निरोगीजीवनस्य सूत्राणि उद्घाटितानि।  योगानुरूपम्आसनानाम् अभ्यासेन चित्तं शुद्धं भवति अत: जीवनशैल्याम् अनिवार्यरूपेण योगं योजनीयम्। 

   कार्यक्रमस्य शुभारंभ: वाग्देव्य: सरस्वत्या: पूजनेन वैदिकमंगलाचरणेन च जात: तदनु विश्वविद्यालयस्य छात्रै: कुलगानं प्रस्तुतम्। कार्यशाळाया: अनुभवस्य विषये योगविभागस्य छात्रा श्रीमत्या मेघाचंदेल, दर्शनापाटीदार च स्व अनुभवम् श्रावितवत्यौ।  कार्यक्रमस्य संयोजनं योगविभागाध्यक्षा डॉ. पूजा उपाध्यायमहोदया, संचालनं सुश्रीईशापाटीदारः,  प्रतिवेदनं, आभारप्रदर्शनं डॉ. वरुणआहूजा च कृतवन्तः। 

कार्यक्रमे वास्तुविभागाध्यक्ष: डॉ. शुभमशर्मा, 

व्याकरणविभागाध्यक्ष: डॉ. अखिलेशकुमारद्विवेदी प्राध्यापका: छात्र- शोधच्छात्रा: अन्ये च उपस्थिता: आसन् ।

Thursday, November 30, 2023

 सुरक्षां दृढीकरिष्यति। तदनन्तरम् उत्तराखण्डे आन्तर्भौममार्गस्य निर्माणं समारप्स्यते इति अधिकारिणः।

   देह्रादूण्> निर्माणाभ्यन्तरे भग्नस्य उत्तरकाशीदेशस्थस्य सिल्कारा - बेन्ड् बर्कोड् नाम आन्तर्भौममार्गस्य निर्माणम् अनुवर्तिष्यते इति अधिकारिभिः आवेदितम्। सुरक्षावेक्षणं तथा भग्नावशिष्टानां निर्माजनम् इत्यादीनि पूर्तीकृत्य विलम्बं विना आन्तर्भौममार्गस्य निर्माणं पुनः समारप्स्यते इति अधिकारिणा निगदितम्।

Saturday, November 25, 2023

 चीनेषु श्वासकोशरोगः। विश्व-सास्थ्य-संस्थया जाग्रतानिर्देशः ज्ञापितः।

   नवदिल्ली> चीनेषु श्वासकोशरोगः नियन्त्रणाधीनं वर्तते, इत्यावेदने उद्घोषितेऽपि विश्व-सास्थ्य-संस्थया सर्वत्र जाग्रतानिर्देशः ज्ञापितः। सुरक्षितप्रक्रमाः स्वीकरणीयाः इति चीनः स्वास्थ्यसंस्थया उपदिष्टः। रोगव्यापनस्य विशदं प्रतिवेदनं विलम्बं विना दातव्यम् इत्यपि चीनः आदिष्टः। विगते सप्ताहे श्वासकोशसंबन्धरोगाः वर्धन्ते इति चीनस्य स्वस्थ्यविभागेन प्रतिवेदितम् आसीत्।रुग्णबाधितानां शिशूनां प्रवेशनेन आतुरालयाः निर्भरिताः सन्ति । शिशुभिः आतुरालयाः पूर्णाः अभवन्। इदानीमपि दुर्घटस्थितेःशमनं न दृश्यते इत्यतः विश्व अवस्थान्तरं नास्ति इति कारणेन विश्व-सवास्थ्य-संस्थया आदेशः प्रदत्तः वर्तते ।


 ४१ श्रमिकाणां सुरक्षायै मुख्यमन्त्री धामी मातलीलघुशिविरकार्यालयात्  निरन्तरं सक्रिय: 

प्रधानमन्त्री मोदी अपि निरन्तरं साधयति सुरक्षायै सम्पर्कं 

देशविदेशस्य अभियन्तार: विशेषज्ञाश्च सन्ति अभियाने सक्रिया: 

-वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

सिल्क्याराश्रृङ्गे संस्पर्शितानां ४१ श्रमिकाणाम् उद्धाराय उत्तरकाशीनगरे ११ तमे दिवसे अनवरतसुरक्षाभियान- कार्यक्रमाः प्रचलन्ति स्म। उद्धारकार्यस्य तीव्रतायां तेषां बहिः निष्कासनाय महाप्रयत्न: क्रियते। तेषां स्वास्थ्याय स्वास्थ्ययानं नियोजिताः सन्ति। सामुदायिकस्वास्थ्यकेन्द्रे तेषां कृते ४१ शय्यायुक्तं चिकित्सालयं सज्जीकृतम् अस्ति । एतेन सह आवश्यके सति जल्लीग्रान्ट् तथा एम्स ऋषिकेशः इत्यत्र तेषां सम्भावितचिकित्सा  भविष्यति। उत्तराखण्डस्य मुख्यमन्त्री श्री पुष्करसिंहधामी श्रमिकाणां कल्याणस्य विषये मिनीकैम्पकार्यालये मातली इत्यत्र निरन्तरम् उपस्थितः आसीत् । प्रधानमन्त्री स्वेन सह उद्धारकार्याणां समीक्षां कुर्वन् आसीत् तथा च तेषां कल्याणस्य विषये पृच्छति स्म । भारतस्य विदेशस्य च अभियंताः विशेषज्ञाः च सिल्क्यारा‌श्रृङ्गे स्पर्शितानां ४१ श्रमिकाणां उद्धाराय बहु परिश्रमं कृतवन्तः, येन श्रमिकाः उद्धारिताः भविष्यन्ति।

  केन्द्रीयमार्गराजमार्गराज्यमन्त्री जनरल् वी.के.सिंहः मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सह उद्धारस्थलं प्राप्य आदिने श्रमिकाणां कल्याणविषये पृच्छति स्म।

मुख्यमन्त्री धामी निर्माणाधीनश्रृङ्गे भूतलस्तरेण प्रचलितानां सुरक्षाकार्याणां निरीक्षणेन सह मातली-नगरे स्थापितेन अस्थायी-मुख्यमन्त्री-शिबिर-कार्यालयात् सर्वाणि सर्वकारीयकार्याणि अपि सम्पादयति । तस्य निरीक्षणं निरन्तरम् अस्ति । तस्य मते उद्धारकार्यं प्रचलति, वयं सर्वे शीघ्रमेव सर्वाणि विघ्नानि अतिक्रम्य सर्वान् श्रमिकभ्रातृन् सुरक्षितरूपेण बहिः आनेतुं प्रयत्नशीलाः स्मः।

भारतसर्वकारस्य सुरक्षादायित्वविषये पूर्वपरामर्शक: भास्करखुल्बे शीघ्रमेव सर्वेषां श्रमिकाणां निष्कासनार्थं क्रियमाणानां प्रयत्नानाम् विषये सर्वेभ्यः अवगतं कारयति । यांत्रिककार्ये लौहश्लाका आगमनेन कार्यं बाधितं जातम्, परन्तु कतिपयमीटर् अवशिष्टे पुनः कार्यं आरब्धम् अस्ति।  शीघ्रमेव शुभकामनाभिः सर्वे कार्यकर्तारः सुरक्षितरूपेण बहिः आगन्तुं शक्नुवन्ति।

 उत्तरखण्डस्य सुरङ्गदुर्योगः - कर्मकररक्षणार्थं तीव्रयत्नः अनुवर्तते। 

नवदिल्ली> उत्तरखण्डस्य उत्तरकाश्यां सिल्कार भूगर्भमार्गे लग्नानां ४१ कर्मकराणां रक्षणार्थं तीव्र परिश्रमः १४ दिनानन्तरमपि  अनुवर्तते। समान्तरसुरङ्गस्य वेधक्रियायां 'ओगर्' नामकं  वेधयन्त्रं प्रवर्तनरहितमभवत्। राष्ट्रिय दुरन्तनिवारणसेनया वेधमार्गे जातस्य स्थगनस्य निवारणार्थं प्रयत्नः आरब्धः। 

   सुरङ्गस्य समान्तरं ४६ मीटर् दैर्घ्ये रक्षामार्गः वेधितः। परं १२ - १३ मीटर् परिमितं दूरमवशिष्यते इति दुरन्तनिवारणाधिकारिभिः सूचितम्।

 राजस्थाने निर्वाचनम् अद्य। 

जयपुरं> राजस्थाने विधानसभानिर्वाचनम् आरब्धम्। आहत्य वर्तमानेषु २०० मण्डलेषु एकेनैव चरणेन मतदानं विधास्यति। 

  मिसोरमः, छत्तीसगढ़्, मध्यप्रदेशः इत्येतेषु राज्येषु निर्वाचनं पूर्वं सम्पन्नम्। तेलङ्कानराज्ये नवम्बरस्य ३०तमे दिनाङ्के विधानसभानिर्वाचनं प्रचालयिष्यति। सर्वेष्वपि राज्येषु  मतगणना डिसम्बर् तृतीयदिनाङ्के विधास्यति।

Friday, November 24, 2023

 राष्ट्रे निमार्णेषु वर्तमानेषु सुरङ्गेषु सुरक्षावेक्षणाय निश्चितम्। 

    नवदिली> उत्तरकाशीस्थे सील्कारप्रदेशे निर्मार्णेवर्तमाने सुरङ्गे कर्मचारिणः निबद्धाः इति घटनया आरष्ट्रं सुरङ्गेषु सुरक्षावेक्षणाय राष्ट्रिय- राजमार्ग-प्राधिकरणेन निश्चितम्। आराष्ट्रं २९ सुरङ्गेषु निर्माणप्रवर्तनानि प्रचलितानि सन्ति। देहली-नगर-रेलयान- संस्थायाः साहाय्येन सुरक्षावेक्षणं भविष्यति इति भारत मार्ग परिवहन राजमार्ग मन्त्रालयेन निगदितम्।

Tuesday, November 21, 2023

 भूगर्भमार्गे लग्नेभ्यः रक्षाप्रवर्तनम् अद्य पुनरारप्स्यते। 


नवदिल्ली> उत्तरखण्डे उत्तरकाश्यां दशदिनेभ्यः पूर्वं भुगर्भमार्गे मृत्प्रपातेन लग्नान् ४१ कर्मकरान् रक्षितुं रक्षाप्रवर्तनस्य द्वितीयसोपानम् अद्य पुनरारप्स्यते। तदर्थं सोमवासरे ५७ मीटर् दैर्घ्ययुक्ता ६ इञ्च् परिमितं विस्तारयुक्ता नालिका दुरन्तस्थानं प्रति स्थापिता। 

  अनया नालिकया भोज्यवस्तूनि पानजलं औषधानि च दातुं सौविध्यमस्ति। आशयविनिमयोपकरणानि च संस्थाप्य कर्मकराणां स्वास्थ्यस्थितिं निर्णेतुं शक्यते। 

  अद्य मध्याह्ने रक्षाप्रवर्तनानि पुनरारब्धुं शक्यते। द्वित्राणां दिनानामाभ्यन्तरे सर्वान् कर्मकरान् बहिरानेतुं शक्ष्यतेति रक्षाप्रवर्तनाधिकारिभिः निगदितम्। अस्य मासस्य १२तमदिनाङ्के सञ्जाता इयं  दुर्घटना।

 भारते पुनरपि लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः।

जाखण्डस्य कोडर्म जनपदे कृते अन्वेषणे एव सुवर्णेन साकं लिथियलोहस्य सञ्चयः प्रत्यभिज्ञातः। सञ्चयोऽयं तु बृहत् आगारः भवति इति अनुसन्धानवैज्ञानिकाः अवदन्। अनेन विश्वस्मिन् प्रथमस्थानीयः लिथियलोहस्य उद्पादकः इति स्थानं भारताय लप्स्यते। विद्युद्यानेषु आकाशबाणेषु च उपयोक्तुम् उपकारकः भवति अयं लोहः।

Monday, November 20, 2023

 रोशनबलूनीकवे: "छन्दप्रसून"-काव्यसंग्रहस्य 

 भव्यलोकार्पणं समभवत्।

वार्ताहर:-कुलदीपमैन्दोला। नैनीतालम्।

 त्रिदिवसीय: "शिक्षकाणां राष्ट्रियशैक्षिक: एवं सांस्कृतिकमहोत्सव:" पार्वतीप्रेमाजगाती -सरस्वतीविहारे नैनीताले प्रारभत्। यत्र काव्यनिशासत्रे SCERT इत्यस्य पूर्वनिदेशक: डा.गिरीशचन्द्रजोशी, प्रसिद्धरंगकर्मी डा. डी. एन्.भट्ट:, डा.प्रद्युम्नभल्ला, प्रसिद्ध: नाट्यनिर्देशक:  डा.श्रीशडोभाल: समुपस्थिता: अभवन्। काव्यपाठात् पूर्वं अ.उ.रा.इ.का.नौगांवखालविद्यालयस्य  हिन्दीप्रवक्ता रोशनबलूनी इत्यस्य  चतुर्थपुस्तकस्य "छन्द-प्रसून" इत्यस्य  भव्यलोकार्पणं सञ्जातम्। 


अवसरेस्मिन् प्रसिद्धसंगीतशिक्षक: व हिन्दीसाहित्यभारती-उत्तराखंडस्य  महामंत्री श्री दिनेशचन्द्रपाठक:, श्री मुकेशबहुगुणा, शैलनटस्य अध्यक्ष: श्री राजीवशर्मा, डा०प्रकाशचमोली, नंदनराणा नवल:, चित्रापाठक:, शिवांगीपाठक:, मुशबीरगिलानी, डा०राजेन्द्र-उपाध्याय:, हर्षिता जोशी, आरती रावतपुंडीर:, सरोजडिमरी आदिभिस्सह २३ राज्यानां 450 शिक्षका:  रंगकर्मिण:, सांस्कृतिककर्मिण:, पत्रकारबान्धवा:  महोत्सवे उपस्थिता: आसन् ।


    शुभावसरेस्मिन् महाराष्ट्रस्य पूर्वराज्यपाल: एवं पूर्वमुख्यमंत्री-उत्तराखण्डस्य, श्रद्धेयभगतसिंहकोश्यारी   रोशनबलूनीद्वारा स्वपुस्तकेन "छन्द-प्रसून" - उपहारेण समलंकृतम्। महोत्सवस्य प्रथमदिवसे रात्रौ एव  काव्यपाठ: सञ्जात:, यत्र देशस्य  20 कवीनां  कवितापाठ: गुञ्जितोभवत्।  दूनविश्वविद्यालयत: प्रो. प्रसिद्धरंगकर्मिण: डा.राकेशभट्टवर्यस्य निर्देशने "नंदाराजजातयात्रा" इत्यस्यापि नाट्यमंचनं सञ्जातम्।

 भारतविकासपरिषद्कोटद्वारद्वारा सामूहिकपरिणय: सम्पादित:

वार्तहर:-कुलदीपमैन्दोला। कोटद्वारम्

भारतविकासपरिषद्कोटद्वारद्वारा रविवासरे पुण्यतमं कार्यं कृतम्। सर्वे जानन्ति यत् कन्यादाने परोपकारयुक्तं कार्यं मंगलदानभावनया जना: कुर्वन्ति एव। अवसरेस्मिन् परिषद्द्वारा बहुबालिकानां सामूहिकपरिणय: सम्पादित:।

आर्थिकसहयोगेन एतादृश: विवाह: सुसम्पन्न: भवति। आधुनिकपरिवेशे सामाजिकसंस्था: अग्रे आगत्य जनहिताय यथा कार्यं कुर्वन्ति तथैव जनहिताय भारतविकासपरिषद्- कण्वनगरीकोटद्वारद्वारा बहुबालिकानां सामूहिकपरिणय: पूर्ण: कृत:। समाजं प्रेरयितुं संस्थाद्वारा 6 कन्याविवाहस्य पुण्यकार्यं कृतम्। कोटद्वारस्य देवीमन्दिरमार्गस्थे केप्राइडमालविवाहस्थले अयं विवाहसमारोह: सम्पन्न: जात:। उद्घाटनं वरवधूनां जयमालाद्वारा समारभत् च अग्निवेदिकायां सप्तपदीद्वारा सप्तवचनेन च पण्डितजानकीप्रसादद्विवेदीद्वारा मन्त्रसानिध्ये विवाह: परिपूर्णोभवत्। संस्थाया: कर्मनिष्ठसदस्य: श्रीगोपालबंसलेन विज्ञापितं यत् 

आवश्यकतायां सहयोगे संस्थाद्वारा शयनपर्यङ्क: भोजनपात्राणि काष्ठ्योपकरणं वस्त्रं स्वर्णाभूषणानि च मूल्यवस्तूनि प्रदत्तानि।


Sunday, November 19, 2023

 उत्तरगासायां इन्धनसंभृतवाहनानि प्राप्तुमारब्धानि। 

गासानगरं> इन्धनदुर्भिक्षया अतिसङ्टमनुभूयमाने उत्तरगासाक्षेत्रे इन्धनसंभृतवाहनानि सम्प्राप्तानि। दिनद्वयेन पृथक्कृतायां उत्तरगासायां वार्ताविनिमयबन्धोSपि भागिकतया पुनःस्थापितः। ईजिप्तस्य सीमा राफा नामकप्रदेशद्वारा एव इन्धनवाहनानि आगतानि।

  शुक्रवासरे सम्पन्नया इस्रयेलस्य युद्धकार्यसमित्या प्रतिदिनं १,४०,००० लिटर् परिमितमिन्धनं गासामानेतुं अनुज्ञा दत्ता। अमेरिक्कायाः सम्मर्दमेव एतल्याधारः इति श्रुयते। 

  प्रत्युत, उत्तरगासायां युद्धे तीक्ष्णतया अनुवर्तमाने दक्षिणगासायामपि इस्रयेलेन आक्रमणं तीक्ष्णं कृतम्। खान् यूनिस् नगरे गतदिने २६ जनाः आक्रमणेन मृत्युमुपगताः।

 विश्वचषकक्रिकट् क्रीडानाम् अन्तिमपादं अद्य - भारतम् ×  आस्ट्रेलिया । 


अहम्मदाबादः> ४१ दिनरात्राणां क्रिकट् उत्साहस्य अद्य परिसमाप्तिः। ४७ स्पर्धासु अतीतासु मञ्चे अन्तिमस्पर्धायै भारतम् आस्ट्रेलिया च अभिमुखं कुर्वतः। दशकद्वयात् पूर्वं संवृत्तस्य साक्षादनुवर्तनम्। अद्य देशकालभागभाजां च भेदेन पुनरपि अभिमुखम्!

  अद्य मध्याह्नानन्तरं द्विवादने अहमदाबादस्थे नरेन्द्रमोदी अन्ताराष्ट्रिय क्रिकट् क्रीडाङ्कणे रोहित शर्मणा नीयमानं भारतदलं पाट् कमिन्सेन नीयमानेन आस्ट्रेलिया दलेन सह स्पर्धिष्यते। भारतं विजयते चेत् भारतस्य चतुर्था किरीटोपलब्धिः भविष्यति। आस्ट्रेलिया चेत् तेषां षष्ठं किरीटं च।

भारते विक्रीतेषु प्रतिजैविकेषु औषधेषु ७०% अङ्गीकाररहितम्।

    अशास्त्रीयस्य औषधसंयुक्तस्य नियन्त्रणेषु कृतप्रयत्नेन सफलता न लब्धा इत्यस्ति प्रतिवेदनम्। भारते विक्रीतेषु प्रतिशतं सप्तति प्रतिजैविकानां (antibiotics) औषधानाम्  अङ्गीकारः नास्ति इति संसूचितम्। जेर्णल् ओफ् फार्मस्यूट्टिकल् पोलिसि आन्ट् प्राक्टीस् इत्यत्र विगते सप्ताहे इदं नूतनानुशीलनं प्रकाशितम् आसीत्। राससंयुक्तानि केषुचित् सन्दर्भेषु विपरीतफलानि प्रददति। अतः फलसिद्धिं तथा विपरीतफलप्राप्तिं च अनुसन्धानं कृत्वा ततः परं एव औषधानाम् उपयोगाय अनुज्ञाप्रदानं शक्यते। किन्तु अनुज्ञां विना एव औषधानि विक्रीयन्ते इति भीतिता घटना एव।

Friday, November 17, 2023

 भारतं विश्वचषकस्पर्धायाः अन्तिमपादं प्राविशत् ; प्रतियोगी आस्ट्रेलिया।

कोच्ची> विश्वचषकक्रिकट् स्पर्धायाः अन्तिमचरणे भारतं आस्ट्रेलियां प्रति स्पर्धिष्यते। बुधवासरे सम्पन्ने पूर्वान्त्यप्रतिद्वन्द्वे न्यूसिलान्टं ७० धावनाङ्कैः भारतं  पराजितवत्। अत्यधिकं विशिष्टे अस्मिन् प्रतिद्वन्द्वे ११७ धावनाङ्कान् प्राप्तवान्  विराट् कोहली ५० शतकोपलब्धिरिति अपूर्वविजयं प्राप्तवान्। तथा च सच्चिन् टेण्टुल्करस्य एकस्यां  विश्वचषकपरम्परायां अत्यधिकधावनाङ्कान् प्राप्तवानिति उपलब्धिरपि तेन लब्धम्। 

   ह्यः सम्पन्ने द्वितीयचरणे आस्ट्रेलिया दलेन दक्षिणाफ्रिकादलं पराजितम्।  रविवासरे अहम्मदाबादस्थे नरेन्द्रमोदिक्रीडाङ्कणे अन्तिमस्पर्धा भविष्यति।

Thursday, November 16, 2023

 १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणम् कर्तुं चीनस्य अन्तर्जालेन। शक्यते। 

    बैजिङ्> अन्तर्जालस्य तरणवेगेषु चीनः पारंगतः। १५० HD चलनचित्राणि क्षणैकेन अवरोहितमुद्रणं कर्तुं सक्षमं भवति चीनस्य अन्तजालम्। १.२ टेराबैट् ( १२०० जी बि) इति क्षणवेगेन दत्तान् सञ्चालयितुं शक्यते अनेन। सिन्हुवा विश्वविद्यालयः चीना मोबैल्, वावे टेक्नोलजीस्, सेर् नेट् कोर्परेषन् इत्येताभिः संस्थाभिः मिलित्वा एव योजनेयं प्रवृतिपथम् आनीता। यू एस् राष्ट्रेण परीक्षितायाः नूतनायाः पञ्चमश्रेण्याः तरणवेगः ४०० जी बि परिमितः आसीत्।

Wednesday, November 15, 2023

 पाक्किस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता।

  इस्लामाबाद् > रष्यस्य युक्रैनेन  सह युद्धे अनुवर्तमाने सन्दर्भेऽस्मिन् पाकिस्थानेन रहसि युक्रैनाय आयुधानि विक्रीतानि इति वार्ता बहिरागता। ऋणबाधया क्लेशमनुभूयमानेन पाकिस्तानेन आयुधविक्रयणद्वारा३६४ मिल्यन् डोलर् स्वायत्तीकृतम् इति प्रतिवेदनं सूचयति। पञ्चवारम् आयुधैः सह ब्रिट्टणस्य सैनायाः भारवाहकविमानं पाकिस्तानात् रोमानियां प्रति उड्डयनं कृतमिति बि बि सि वार्तासंस्थया आवेदितम्।

Tuesday, November 14, 2023

 नासायाः निशुल्का ओ टि टि सुविधा समारब्धा।

      नास प्लस् इति नाम्ना नासायाः निशुल्का ओ टि टि सुविधा समारब्धा। वाणिज्यविज्ञप्तिः एतस्यां न भवेत् । वेब्सैट् द्वारा वा आप् द्वारा वा सेवनानि उपयोक्तुं शक्यते। plus.nasa.gov इति सूत्रेण जालान्तर्भागं गन्तुं शक्यते।

Friday, November 10, 2023

 संसारे पुनः पुनर्जन्मनः कारणं तृष्णा अस्ति।

वृत्तप्रेषिका- डॉ॰ नेहा मिश्रा

  श्रीसीताराम वैदिक आदर्श संस्कृत महाविद्यालय: कोलकाता, इत्येतेषां संयुक्ततत्त्वावधाने ऑनलाइन एकादशी-तिथीया श्रीमद्भगवद्गीता-राष्ट्रियव्याख्यानगोष्ठी सुसम्पन्ना अभूत्।

     सभाध्यक्ष: प्रो० वङ्छुक दोर्जे नेगीमहोदयोsवदत् यत् मनुष्याणां संसारे पुन:पुनर्जन्म तृष्णाया: कारणात् भवति। तृष्णा न भवेत् अतो धर्मानुसारम् आचरणं भवेत्। धर्मो नाम स्वस्वरूपाचरणम् अथवा कस्यापि वस्तुनः तत्त्वविशेषग्रहणं भवति।

   


 मुख्यवक्ता काशीहिन्दूविश्वविद्यालयीय- धर्मशास्त्रमीमांसाविभागस्य अध्यक्षः प्रो. माधवजनार्दन रटाटे महोदय: श्रीमद्भगवद्गीतोक्तधर्मस्वरूपविमर्शः इति विषये व्याख्यातवान् यद् 'धर्मो रक्षति रक्षित:' धर्म एव मनुष्याणां पशुभि: पार्थक्यं करोति । भगवान् श्रीकृष्ण: अर्जुनाय स्वधर्मविषये विशेष रूपेण उपदेशं कृतवान् 'स्वधर्मे निधनं श्रेयः परधर्मो भयावहः' इति। आयोजकमहाविद्यालयतो विशिष्टवक्ता वैयाकरणो डॉ सुधाकरमिश्रमहोदय: अवदत् यत् कामस्य त्रीणि रूपाणि सूक्ष्मा, स्थूला, RTअतिसूक्ष्मावस्थेति। मनुष्य: कामानां वशीभूत्वा पापं चरति। अतः निष्कामरूपेण कर्माचरणाय गीता उपदिशति।

  कार्यक्रमेऽस्मिन् प्रो.राजेश्वर शास्त्री मुसलगांवकर:, डॉ अवनीन्द्रपाण्डेय:, डा. मूलचन्द्रशुक्ल:, प्रो.मञ्जुलता शर्मा, डा.धनञ्जयमणि त्रिपाठी, डा.अम्बरीषमिश्र:, डॉ अरविन्दतिवारी, डा.जी.नरसिंहुलु, डॉ॰ पंकजनाथः, डॉ॰ सर्वेश शाण्डिल्यः, डॉ॰ रितेशचतुर्वेदी, डॉ॰ सन्ध्या ठाकुर, मधु, महक, बेलाल, अनीता, प्रिया, आंचल, नन्दिनी, प्रियंका, अखिलेश प्रभृतयो बहव: जिज्ञासव: समुपस्थिता आसन्। 


 इस्रयेलबलं गासानगरे ; युद्धः हमासस्य गह्वरेषु। 

१३४ गूढान्तर्भौममार्गाः नाशिताः। मरणानि ११,०००।

गासा> युद्धविरामाय लोकराष्ट्राणां अर्थनाभ्यः कर्णमदत्वा इस्रयेलसेना गासानगरं प्राविशत्। गासानगरस्य हृदयस्थाने हमाससेनया सह युद्धः अभवत्। हमासस्य गूढभौमान्तर्मार्गश्रृङ्खलायां युद्धः आरब्ध इति इस्रयेलसेनावक्ता डानियल् हगानि इत्यनेन निगदितम्। 

   बुधावासरपर्यन्तं गासाप्रदेशे उपैकादशसहस्रं जनाः हताः इति पालस्तीनस्य स्वास्थ्यमन्त्रालयेन विज्ञापितम्। तेषु ४३२४ बालकाः भवन्ति। तत्र प्रतिदिनं सामान्यतः १६० बालाः मृत्युवशं गच्छन्तीति विश्वस्वास्थ्यसंघटनेन निगदितम्।

  प्रतिदिनं सहस्रशः पालस्तीनीयाः उत्तरगासातः दक्षिणगासां प्रति पलायनं कुर्वन्ति।

 पलास्तिकमालिन्यानि बहुलायन्ते। आफ्रिक्काराष्ट्रम् अधुना अतिसङ्कटमभिमुखीकरोति।

चित्रं-गट्टियि

     आफ्रिक्काराष्ट्रे मालिन्यमानः बहुलायतेI एकैकनिमेषान्तरे एकं पादकन्दुकक्रीडाङ्कणं पूरयितुं समर्थं मालिन्यसञ्चयं अनावृतप्रदेशेषु निक्षिपति इति टियर् फण्ड् नाम संघटनेन प्रकाशिते प्रतिवेदने संसूच्यते। मालिन्यानाम् आधिक्येन राष्ट्रम् अतिसङ्कटमभिमुखीकरोति।

Monday, November 6, 2023

 वीरविराटविजयः। 

विराट् कोहलेः ४९ तमं शतकं  जन्मदिनसम्मानम्। 

शतकप्राप्तौ कोहलेः आह्लादः। 

सच्चिनस्य अतुल्यप्राप्त्या समं कोहलेः शतकोपलब्धिः। 

कोल्कता> विश्वचषक क्रिकट् स्पर्धापरम्परायां भारतस्य अपराजितविजयमेधः। अष्टमप्रतिद्वन्द्वे अपि भारतस्य अनुस्यूतविजयः। ह्यः 'ईदन् गार्डन्' क्रीडाङ्कणे दक्षिणाफ्रिकां विरुद्ध्य  सम्पन्ने प्रतिद्वन्द्वे भारतं २४३ धावनाङ्कैः विजयं प्राप। क्रीडायाः प्रथमचरणे ५० क्षेपणचक्रेषु ५ ताडकैः ३२६ धावनाङ्कान् सम्प्राप्तवति भारते दक्षिणाफ्रिका २७. १ क्षेपणचक्रेषु ८३ धावनाङ्कान् सम्पाद्य सर्वे कन्दुकताडकाः निष्कासिताः। 

  भारतस्य भूतपूर्वनायकः विराट कोहलिः १०१ धावनाङ्कान् सम्पाद्य सचिन टेण्टुत्करस्य ४९  एकदिनशतकसम्प्राप्तिः इति विश्वोत्तमप्राप्त्या [Record] समं प्राप्तवान्। कोहलेः ३५ तमं जन्मदिनमासीत् ह्यः इति आराधकाणां कृते मधुरयुगलस्य अनुभवः प्रदत्तः।

 धूमपटलेषु निलिया नवदिल्ली। श्वासस्थगनेन जनाः। प्राथमिकविद्यालयाः पिधानीकृताः।

      नवदिल्ली> धूमपटलेषु निलियमानायां नवदिल्यां जनाः श्वासस्थगनेन क्लेशमनुभवन्ति। वायुप्रदूषणे वर्धिते सन्दर्भे प्राथमिकविद्यालयाः दिनद्वयं यावत् पिधानीकृताः। विगते वर्षत्रयान्तरे एतावान् प्रदूषितः वायुः नासीत्। इदानीं वायोः शुद्धता ६० इति सुरक्षितमानात् सप्तगुणितं वर्धितं भवति। वहनानाम् आधिक्यात् जायमानात् धूमात् प्रदूषितः भवति वायुः। अपि च हरियाणा - पञ्चाब्  प्रदेशेषु कृषकाः लवनानन्तरं व्रीहीसस्यानि अग्निसात् कुर्वन्तः सन्ति। एषा घटना अपि इदानीन्तन समस्यायाः कारणेषु वर्तते।

Sunday, November 5, 2023

 नेपाल भूकम्पः - मरणानि १५७ अभवन्। 

काठ्मण्डु>  नेपालराष्ट्रे शुक्रवासरस्य अर्धरात्रौ दुरापन्ने भूकम्पे १५७ मरणानि दृढीकृतानि। मरणसंख्या वर्धितुं  साध्यता वर्तते। १६०तः अधिके जनाः व्रणिताः इति सूच्यते। रक्षाप्रवर्तनानि अनुवर्तन्ते इत्यतः सङ्कटे निपतितानां संख्या अधिका स्यात्।

  शतशः भवनानि विशीर्णानि। रिक्टर् मापिन्यां ६. ४ अङ्कितस्य दुरन्तस्य अनुस्यूततया १५९ अनुचलनानि जातानि। 

  उत्तरभारतस्य दिल्ली, बिहारं, उत्तरप्रदेशः, मध्यप्रदेशः इत्येतेषु राज्येष्वपि भूप्रकम्पनानि अनुभूतानि। किन्तु जनसङ्कटः न जातः इति आश्वासकरं वर्तते।

Saturday, November 4, 2023

 कृतकबुद्धिः अत्यन्तविनाशकारिणी शक्तिः - इलोण मस्कः। 

इलोण मस्कः। 

लण्टनं> मानवचरित्रे अत्यन्तं विनाशकारिणी शक्तिर्भवति कृतकबुद्धिः - ए ऐ- [Artificial Intelligence] इति 'टेस्ला' संस्थायाः अध्यक्षः इलोण मस्कः अवदत्। ब्रिटने ब्लच्लि प्रान्ते सम्पन्नस्य ए ऐ सुरक्षा उच्चशिखरसम्मेलनस्य अंशतया प्रधानमन्त्रिणा ऋषि सुनकेन सह संवृत्ते अभिमुखे आसीत् इलोण मस्कस्य प्रस्तावः। 

  ए ऐ क्षेत्रे तरङ्गायितस्य 'चाट् जि टि पि' इत्यस्य स्रष्टा 'ओपण् ए ऐ कम्पनी' इत्यस्य सहस्थापकः भवति इलोण मस्कः।

 नेपाले भूकम्पः ; उत्तरभारते अपि प्रकम्पः।

नवदिल्ली> नेपालदेशे ह्यः रात्रौ भूकम्पः अभवत्। भूकम्पमापिन्या ६. ४ अङ्कितं भूचलनं ४० त्रुटीं  यावदनुवर्तते स्म। 

  उत्तरभारते अपि तस्य प्रकम्पनमनुभूतम्। दिल्यां  शक्तया रीत्या प्रकम्पः अभवत्, चकिताः जनाः  गृहाद् बहिः पलायिताः च इति प्रदेशवासिनः अवदन्।

Friday, November 3, 2023

 लङ्कादहनं ; भारतं पूर्वान्त्यचक्रे। 

मुम्बई>  विश्वचषक क्रिकट्क्रीडापरम्परायां भारतस्य अनुस्यूतः सप्तमविजयः। ह्यः मुम्बय्यां वांखडे क्रीडाङ्कणे सम्पन्ने भारत-श्रीलङ्काप्रतिद्वन्द्वे श्रीलङ्कां ३०२ धावनाङ्कैः पराजित्य भारतं परम्परायाः पूर्वान्त्यचक्रं प्राविशत्। परम्परायामस्यां भारतस्य अनुस्यूतः सप्तमः विजयः भवत्येषः। 

  क्रीडायाः प्रथमचरणे भारतेन ५० क्षेपणचक्रेभ्यः ८ क्रीडकानां विनष्टेन ३५७ धावनाङ्कानि प्राप्तानि। प्रत्युत्तरचरणे १९. ४ क्षेपणचक्रैः ५५ धावनाङ्कानि सम्पाद्य सर्वे श्रीलङ्कीयक्रीडकाः निष्कासिताः।

 नवदिल्यां वायुप्रदूषणं वर्धितम्। भारवाहनानां निर्माणप्रवर्तनानां च निरोधः। 

      नवदिल्ली> नवदिल्यां वायुप्रदूषणं वर्धितम्। अतः भारवाहनानां नगरप्रवेशः निरुद्धः। तथा च निर्माणप्रवर्तनि अपि रुद्घानि। केन्द्रप्रदूषण नियन्त्रणायोगस्य भवति अयं निश्चयः। "ग्रेडड् आक्षन् रेस्पोण्स् प्लान्" इति योजनायाः तृतीयस्तरस्य भागतया नियन्त्रणानि अधिकाधिकं प्रबलानि भविष्यन्ति। प्रान्तप्रदेशेषु जायमानस्य प्रदूषणस्य रोधनम् उद्दिश्य आसूत्रिता योजना भवति इयम्॥

Monday, October 30, 2023

 संस्कृतभारत्या आयोजितायाः परीक्षायाः प्रमाणपत्राणि विर्तीर्णानि।

परीक्षायां विजयिनः 

     आलप्पुष़ा> संस्कृतभारत्याः केरलविभागेन विश्व-संस्कृत-प्रतिष्ठानेन आयोजितायाः "पत्रालयद्वारा संस्कृतम्" इति योजनान्तर्गतायाः परीक्षायाः प्रमाणपत्राणि वितीर्णानि। आभारतं विभिन्नराज्येषु संस्कृतप्रेमिणः इमां परीक्षां लिखितवन्तः सन्ति। आलप्पुष़ा नगरे विद्यमाने ए एन् पुरं संस्कृतपठनकेन्द्रे आयोजिते मेलने प्रोफ. रामराजवर्मणा विजयिभ्यः प्रमाणपत्राणि प्रदत्तानि। संस्कृतभारत्याः भारतीपूजामहोत्सवानुबन्धतया आसीत् मेलनम् ॥ 

Sunday, October 29, 2023

 'वन्दे साधारण्' पट्टिकायानमागच्छति। 

मितव्ययेन अतिशीघ्रयात्रा लक्ष्यः।

चेन्नै> सामान्यजनानां मितव्ययेन दूरस्थानं प्रति अतिशीघ्रयात्रां सफलीकर्तुं 'वन्दे साधारण्' इति कृतनामधेयानि अतिशीघ्ररेल् यानानि भारते आरभ्यन्ते। अस्याः श्रेण्याः प्रथमयानस्य यात्रा नवम्बरमासे मुम्बैतः दिल्लीं प्रति विधास्यति। 

  प्रथमसोपाने पञ्च वन्दे साधारण् यानानि एव सेवां करिष्यन्ति। मुम्बै - दिल्ली मार्गं विना एरणाकुलं - गुवाहाटी, पट्ना - नवदिल्ली, हैदराबाद - नवदिल्ली, हौरा - नवदिल्ली इत्येतानि सेवामार्गाश्च निश्चितानि।

 विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत्  साट्ट्'  मार्च् मासे विक्षेपणाय सज्जः भविष्यति।

       बेङ्गलूरु> कर्णाटके सर्वकारीय-विद्यालयछात्राणां भागभागित्वेन आविष्कुर्वन् 'पुनीत् साट्ट्' नाम उपग्रहः आगामिनि मार्च् मासे विक्षेपणाय सज्जः भविष्यति। दिवङ्गतस्य प्रसिद्धस्य चलनचित्रनटस्य पुनीत् कुमारस्य नाम्नि एव उपग्रहः सज्जीकुर्वन् अस्ति। बाह्याकाशाध्ययनेषु छात्रान् आकर्षयितुं लक्ष्यीकृत्य सज्जीकृता परियोजना भवति पुनीत् साट्ट्। १.९० कोटि रूप्यकाणि एव अस्य निर्माणव्ययः। बेङ्गलूरु देशस्थात् २० सर्वकारीय-विद्यालयात् १०० छात्राः अस्मिन् योजनायां भागं स्वीकृतवन्तः सन्ति।

Saturday, October 28, 2023

देहरादूने संस्कृतभारत्या: विशालजनपदसम्मेलनं सम्पत्स्यते।

 आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका।

 संस्कृतभाषां विना भारतस्य कल्पनैव कठिना।

संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति। 27 देशेषु संस्कृतभारत्या: कार्यं संजायते। कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला:।।


वार्ताहर:- कुलदीपमैन्दोला। देहरादूनम्।

    आप्राचीनकालादेव अद्यावधिपर्यन्तं संस्कृतभाषा भारतीयसंस्कृतेः संवाहिका पोषिका मूलाधारा च वर्तते। संस्कृतभाषां विना भारतस्य कल्पनैव कठिना। वर्तमानपरिवेशे जनान् भारतीयसंस्कृतिं प्रति नेतुं संस्कृतभारती सततं संलग्ना वर्तते। भारतीयसंस्कृतेः मूलतत्त्वानि ज्ञातुं संस्कृतभाषा एव सहायिका विद्यते । अस्यां श्रृंखलायां संस्कृतभाषां जनभाषां कर्तुं तथा संस्कृतभाषायाः प्रचाराय प्रसाराय च संस्कृतभारतीद्वारा  सम्पूर्णभारतदेशे काले काले विविधकार्यक्रमाः समाचर्यन्ते। संस्कृतभारतीद्वारा सञ्चालितकार्यक्रमेषु  सरलसंस्कृतसम्भाषणशिबिरं, बालकेन्द्रं, गीताशिक्षणकेन्द्रं, साप्ताहिकमेलनं, जनपदसम्मेलनम्, प्रान्तसम्मेलनं, राष्ट्रियाधिवेशनम् इत्यादयः सामाजिककार्यक्रमाः भवन्ति । 27 देशेषु संस्कृतभारत्या: कार्यं संजायते । कोटिश: जना: संस्कृतभारत्या: कारणात् संस्कृतेन सम्भाषणशीला: सन्ति। अधुना स्थाने स्थाने संस्कृतप्रभावं जनयितुं महत्त्वं प्रदर्शयितुं जनपदसम्मेलनानि सर्वत्र सञ्चाल्यमाना: भवन्ति।