OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, November 25, 2023

 ४१ श्रमिकाणां सुरक्षायै मुख्यमन्त्री धामी मातलीलघुशिविरकार्यालयात्  निरन्तरं सक्रिय: 

प्रधानमन्त्री मोदी अपि निरन्तरं साधयति सुरक्षायै सम्पर्कं 

देशविदेशस्य अभियन्तार: विशेषज्ञाश्च सन्ति अभियाने सक्रिया: 

-वार्ताहर:-कुलदीपमैन्दोला। उत्तराखण्ड।

सिल्क्याराश्रृङ्गे संस्पर्शितानां ४१ श्रमिकाणाम् उद्धाराय उत्तरकाशीनगरे ११ तमे दिवसे अनवरतसुरक्षाभियान- कार्यक्रमाः प्रचलन्ति स्म। उद्धारकार्यस्य तीव्रतायां तेषां बहिः निष्कासनाय महाप्रयत्न: क्रियते। तेषां स्वास्थ्याय स्वास्थ्ययानं नियोजिताः सन्ति। सामुदायिकस्वास्थ्यकेन्द्रे तेषां कृते ४१ शय्यायुक्तं चिकित्सालयं सज्जीकृतम् अस्ति । एतेन सह आवश्यके सति जल्लीग्रान्ट् तथा एम्स ऋषिकेशः इत्यत्र तेषां सम्भावितचिकित्सा  भविष्यति। उत्तराखण्डस्य मुख्यमन्त्री श्री पुष्करसिंहधामी श्रमिकाणां कल्याणस्य विषये मिनीकैम्पकार्यालये मातली इत्यत्र निरन्तरम् उपस्थितः आसीत् । प्रधानमन्त्री स्वेन सह उद्धारकार्याणां समीक्षां कुर्वन् आसीत् तथा च तेषां कल्याणस्य विषये पृच्छति स्म । भारतस्य विदेशस्य च अभियंताः विशेषज्ञाः च सिल्क्यारा‌श्रृङ्गे स्पर्शितानां ४१ श्रमिकाणां उद्धाराय बहु परिश्रमं कृतवन्तः, येन श्रमिकाः उद्धारिताः भविष्यन्ति।

  केन्द्रीयमार्गराजमार्गराज्यमन्त्री जनरल् वी.के.सिंहः मुख्यमन्त्री पुष्करसिंहधामी इत्यनेन सह उद्धारस्थलं प्राप्य आदिने श्रमिकाणां कल्याणविषये पृच्छति स्म।

मुख्यमन्त्री धामी निर्माणाधीनश्रृङ्गे भूतलस्तरेण प्रचलितानां सुरक्षाकार्याणां निरीक्षणेन सह मातली-नगरे स्थापितेन अस्थायी-मुख्यमन्त्री-शिबिर-कार्यालयात् सर्वाणि सर्वकारीयकार्याणि अपि सम्पादयति । तस्य निरीक्षणं निरन्तरम् अस्ति । तस्य मते उद्धारकार्यं प्रचलति, वयं सर्वे शीघ्रमेव सर्वाणि विघ्नानि अतिक्रम्य सर्वान् श्रमिकभ्रातृन् सुरक्षितरूपेण बहिः आनेतुं प्रयत्नशीलाः स्मः।

भारतसर्वकारस्य सुरक्षादायित्वविषये पूर्वपरामर्शक: भास्करखुल्बे शीघ्रमेव सर्वेषां श्रमिकाणां निष्कासनार्थं क्रियमाणानां प्रयत्नानाम् विषये सर्वेभ्यः अवगतं कारयति । यांत्रिककार्ये लौहश्लाका आगमनेन कार्यं बाधितं जातम्, परन्तु कतिपयमीटर् अवशिष्टे पुनः कार्यं आरब्धम् अस्ति।  शीघ्रमेव शुभकामनाभिः सर्वे कार्यकर्तारः सुरक्षितरूपेण बहिः आगन्तुं शक्नुवन्ति।